Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
पासकदवाओं
॥५३॥
पोसहसालाए समणस्स भगवओ महावीरस्स धम्मपण्णत्तिं उवसम्पजित्ता णं विहरइ,नवरं निरुवसग्गाओ एक्कारसवि ९-१० -- उवासगपडिमाओ तहेव भाणियव्वाओ, एवं कामदेवगमेणं नेयव्वं जाव सोहम्मे कप्पे अरुणकीले विमाणे देवत्ताएदनी साउववन्ने । चत्तारि पलिओवमाई ठिई, महाविदेहे वासे सिन्झिहिइ (सू. ५६)
लहीपियानवमदशमे च कंव्ये एवेति प्रत्यध्ययनमुपक्षेपनिक्षेपावभ्यूह्य वाच्यौ । (सू. ५६)
ध्ययने - दसण्हवि पणरसमे संवच्छरे वट्टमाणाणं चिन्ता । दसण्हवि वीसं वासाई समणोवासयपरियाओ॥ एवं |
उपसंहारः खलु जम्बू ! समणेणं जाव सम्पत्तेणं सत्तमस्स अङ्गस्स उवासगदसाणंदसमस्स अन्झयणस्स अयमढे पण्णत्ते (५७)
तथा एवं खलु जम्बू ! इत्यादि उपासकदशानिगमनवाक्यमध्येयमिति । (म. ५७) वाणियगामे चम्पा दुवे य बाणारसीए नयरीऍ। आलभिया य पुरवरी कम्पिल्लपुरं च बोद्धव्वं ॥१॥ पोलासं रायगिहं सात्थीए पुरीए दोन्नि भवे । एए उवासगाणं नयरा खलु होन्ति बोद्धव्वा ॥२॥ सिवनन्द भद्द सामा धन्न बहुल पूस अग्गिमित्ता य । रेवइ अस्मिणि तह फग्गुणी य भजाण नामाई ॥३॥ ओहिण्णाण पिसाए माया वाहिधणउत्तरिजे य । भजा य सुब्वया दुव्वया निरुवसग्गया दोनि॥४॥ अरुणे अरुणाभे खलु अरुणप्पहअरुणकन्तसिढे य । अरुणज्झए य छठे भूय वडिंसे गवे कीले ॥५॥ चाली सट्ठि असीई सट्ठी सट्ठी य सहि दस सहस्सा। असिई चत्ता चत्ता एए वइयाण य सहस्सा ॥६॥
Jain Educatio
For Personal & Private Use Only
R
anelibrary.org

Page Navigation
1 ... 106 107 108 109 110