Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
८ महाशत
उपासकदशाओं
का
एहिति तमेवोक्तं प्रकारमापन्नैर्न मात्रयाऽपि न्यूनाधिकः, किमुकं भवति ?-सद्भुतौरत, अनिष्टैः-अवान्छितैः अकान्तैः-स्वरूपेणाकमनीयः अप्रियैः-अप्रीतिकारकैः अमनोज्ञैः-मनसा न ज्ञायन्ते-नाभिलष्यन्ते वक्तुमपि यानि तैः, अमनापैः-- मनस आप्यन्ते प्राप्यन्ते चिन्तयाजपे यानि तैः, वचने चिन्तने च येषां मनो नोत्सहत इत्यर्थः, व्याकरणैः-चचनविशेषैः ।। (मु. ५३)
___ इति अष्टममध्ययनमुपासकदशानां विवरणतः समाप्तम् ॥ तए णं से महासयए समणोवासए बहूहिं सील जाव भावेत्ता वीसं वासाई समणोवासयपरियायं पाउणित्ता - एक्कारस उवासगपडिमाओ सम्मं कारण फासित्ता मासियाए संलेहणाए अप्पाणं झूसित्ता सर्द्धि भत्ताइं अणसणाए छेदत्ता आलोइयपडिक्कन्ते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे अरुणवडिंसए विमाणे देवत्ताए उववन्ने । चत्तारि पलिओवमाई ठिई। महाविदेहे वासे सिज्झिहिइ निक्खेवो ॥ (सू. ५४ ) सत्तमस्स अङ्गास्स उवासगदसाणं अट्ठमं अन्झयणं समत्तं ॥
॥ ५२ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 104 105 106 107 108 109 110