SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ८ महाशत उपासकदशाओं का एहिति तमेवोक्तं प्रकारमापन्नैर्न मात्रयाऽपि न्यूनाधिकः, किमुकं भवति ?-सद्भुतौरत, अनिष्टैः-अवान्छितैः अकान्तैः-स्वरूपेणाकमनीयः अप्रियैः-अप्रीतिकारकैः अमनोज्ञैः-मनसा न ज्ञायन्ते-नाभिलष्यन्ते वक्तुमपि यानि तैः, अमनापैः-- मनस आप्यन्ते प्राप्यन्ते चिन्तयाजपे यानि तैः, वचने चिन्तने च येषां मनो नोत्सहत इत्यर्थः, व्याकरणैः-चचनविशेषैः ।। (मु. ५३) ___ इति अष्टममध्ययनमुपासकदशानां विवरणतः समाप्तम् ॥ तए णं से महासयए समणोवासए बहूहिं सील जाव भावेत्ता वीसं वासाई समणोवासयपरियायं पाउणित्ता - एक्कारस उवासगपडिमाओ सम्मं कारण फासित्ता मासियाए संलेहणाए अप्पाणं झूसित्ता सर्द्धि भत्ताइं अणसणाए छेदत्ता आलोइयपडिक्कन्ते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे अरुणवडिंसए विमाणे देवत्ताए उववन्ने । चत्तारि पलिओवमाई ठिई। महाविदेहे वासे सिज्झिहिइ निक्खेवो ॥ (सू. ५४ ) सत्तमस्स अङ्गास्स उवासगदसाणं अट्ठमं अन्झयणं समत्तं ॥ ॥ ५२ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600231
Book TitleUpasakdashangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1920
Total Pages110
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy