Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti
Catalog link: https://jainqq.org/explore/600231/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ arhm| श्रीमच्चन्द्रकलीन श्रीमदभयदेवाचार्य विहितविवरणयुतं श्रीमदुपासक दशाङ्गम् ॥ प्रकाशयित्री हेसाणा पास्ता श्रेष्ठि त्रीकपलाल हीराचंद श्रेष्ठि गुलाबचन्द्र हर्षचन्दपत्नी उमीया कोर विहितसाहाय्येन श्रेष्ठि वेणिचन्द्र सुरचन्द्रद्वारा आगमोदय स्मितिः॥ इदं पुस्तकं पुणामध्ये आर्यभूषण यन्त्रालये म्यानेजर अनंत विनायक पटवर्धन द्वारा मुद्रापितम् ॥ वीरसंवत् 2446. विक्रमसंवत् 1976. क्राइस्ट सन् 1920 पण्यं.-10-0 दशकमाणकानाम् । dain Education International For Personal & Private Use Only Page #2 -------------------------------------------------------------------------- ________________ For Personal & Private Use Only Page #3 -------------------------------------------------------------------------- ________________ // aham // // श्रीमत्सुधर्मस्वामिप्रणीतं नवाङ्गीवृत्तिकारकश्रीमदभयदेवसूरिवरविवृतं श्रीउपासकदशाङ्गसूत्रम् ॥ प्रथममध्ययनम् । श्रीवर्द्धमानमानम्य, व्याख्या काचिद्विधीयते । उपासकदशादीनां, पायो ग्रन्थान्तरेक्षिता ॥ 1 ॥ तत्रोपासकदशाः सप्तममङ्गं, इह चायमभिधानार्थः-उपासकानां श्रमणोपासकानां सम्बन्धिनोऽनुष्ठानस्य प्रतिपादिका दशाःदशाध्ययनरूपा उपासकदशाः, बहुवचनान्तमेतद् ग्रन्थनाम । आसां च सम्बन्धाभिधेयप्रयोजनानि नामान्वर्थसामर्थ्य नैव प्रतिपादितान्यवगन्तव्यानि, तथाहि-उपासकानुष्ठानमिहाभिधेयं, तदवगमश्च श्रोतृणामनन्तरप्रयोजनं, शास्त्रकृतां तु तत्प्रतिबोधनमेव तत. परम्परप्रयोजनं तूभयेषामप्यपवर्गप्राप्तिरिति । सम्बन्धस्तु द्विविधः शास्त्रेष्वभिधीयते-उपायोपेयभावलक्षणो गुरुपर्वक्रमलक्षणश्च, तत्रीपायोपेयभावलक्षणः शास्त्रनामान्वर्थसामर्थ्येनेवासामभिहितः, तथाहि-इदं शास्त्रमुपाय एतत्साध्योपासकानुष्ठानावगमश्चोपेयमित्युपायोपेयभावलक्षणः सम्बन्धः, गुरुपर्वक्रमलक्षणं तु सम्बन्धं साक्षाद्दर्शयितुमाह। ॥ऐं ॥ तेणं कालेणं तेणं समएणं चम्पा नामं नयरी होत्था, वण्णओ, पुणभद्दे चेइए, वण्णओ ॥ (sU01) तेणं कालेणं तेणं समएणं अज्जसुहम्मे समोसरिए जाव जम्बू पज्जुवासमाणे एवं वयासी-जै णं bhante : Jan Educationala For Personal & Private Use Only iyainelibrary.org Page #4 -------------------------------------------------------------------------- ________________ उपासकदशाङ्गे ॥ 1 ॥ समणेणं भगवया महावीरेणं जाव सम्पत्तेणं छट्ठस्स अस्स नायाधम्मकहाणं अयमढे पण्णत्ने सत्तमस्स णं भन्ते !! आनन्दाअङ्गस्स उवासगदसाणं समणेणं जाव सम्पत्तेणं के अटे पण्णत्ने ?, एवं खलु जम्बू ! समणेणं जाव सम्पत्तेणं । ध्ययनं सत्तमस्स अङ्गस्स उवासगदसाणं दस अन्झयणा पणत्ता, तंजहा-आणन्दे 1 कामदेवे य 2, गाहावै चुलणीपिया अल् प्रस्तावना सुरादेवे 4 चुल्लसयए 5, गाहावै कुण्डकोलिए 6 ॥ 1 ॥ सद्दालपुत्ते 7 महासयए 8, नन्दिणीपिया 9 सालिहीपिया 10 ॥ जै णं भन्ते ! समणेणं जाव सम्पत्तेणं सत्तमस्स अस्स उवासगदसगाणं दस अज्झयणा पण्णत्ता पढमस्स । ण भन्ते ! समणेणं जाव सम्पत्तेणं के अटे पण्णते ? ॥ (sU0 2) | तेणं कालेणं तेणं समएणमित्यादि, सर्वं चेदं ज्ञातधर्मकथाप्रथमाध्ययनविवरणानुसारेणानुगमनीयं, नवरं आनन्दे' इत्यादि रूपकं, तत्रानन्दाभिधानोपासकवक्तव्यताप्रतिबद्धमध्ययनमानन्द एवाभिधीयते, एवं सर्वत्र, 'गाहावैति । गृहपतिः ऋद्धिमद्विशेषः 'कुण्डकोलिएऽत्ति रूप्कान्त्ः। एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं वाणियगामे नामं नयरे होत्था, वण्णओ, तस्स गं। वाणियगामस्स नयरस्स बहिया उत्तरपुरच्छिमे दिसीमाए दूइपलासए नामं चेइए, तत्थ णं वाणियगामे नयर जियसत्तू राया होत्था वण्णओ, तत्थ णं वाणियगामे आणन्दे नाम गाहावई परिवसइ, अड्डे जाव को अपरिभूए ॥ तस्स णं आणन्दस्स गाहावैस्स चत्वारि हिरण्णकोडीओ निहाणपौत्ताओ चत्तारि हिरण्ण Plelinelibrary.org Jain Education M enal For Personal & Private Use Only Page #5 -------------------------------------------------------------------------- ________________ कोडीओ बुडिपउत्ताओ चत्तारि हिरण्णकोडिओ पवित्थरपौत्ताओ चत्तारि वया दसगोसाहस्सिएणं वएणं होत्था ॥से णं आणन्दे गाहावई बहूणं राईसर जाव सत्यवाहाणं बहूसु कजेसु य कारणेसु य मन्तेसु य कुड्डुम्बेसु य गुन्झेसु य रहस्सेसु य निच्छएसु य ववहारेसु य आपुच्छणिजे पडिपुच्छणिजे, सयस्सवि य णं कुडुम्बस्स मेढी पमाणं आहारे आलम्बणं चक्खू, मेढीभूए जाव सव्वकजवट्टावए यावि होत्था ॥ तस्स णं आणन्दस्स गाहावैस्स सिवानन्दा नामं मारिया होत्था, अहीण जाव सुरूवा आनन्दस्स गाहावैस्स इट्ठा आणन्देणं गाहावइणा सद्धिं अणुरत्ता अविरत्ता इट्ठा सद्द जाव पञ्चविहे माणुस्सए कामभोए पच्चणुभवमाणी विहरै ॥ तस्स णं vaanniygaamss। बहिया उत्तरपुरच्छिमे दिसीभाए एत्थ णं कोल्लाए नाम सन्निवेसे होत्था, रिद्धत्थिमिय जाव पासादीए 4 ॥ तत्थ णं कोल्लाए सन्निवेसे आणन्दस्स गाहावैस्स बहुए मित्तनाइनियगसयणसम्बन्धिपरिजणे परिवसइ,अड्डे जाव अपरिभूए । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव समोसरिए, परिसा निग्गया, कोणिए राया जहा तहा जियसत्तू निग्गच्छइ 2 ता जाव पज्जुवासइ ॥ तए णं से आणन्दे गाहावई इमीसे कहाए लढे समाणे एवं खलु समणे जाव विहरै, तं महाफलं जाव गच्छामि णं जाव पन्जुवासामि, एवं सम्पेहेइ 2 ता बहाए । सुद्धप्पावेसाइं जाव अप्पमहग्याभरणालङियसरीरे सयाओ गिहाओ पडिणिक्खमै 2 ना सकोरण्टमल्लदामेणं छत्तेणं। धरिजमाणेणं मणुस्सवग्गुरापरिक्खिने पायविहारचारेणं वाणियगामं नयरं मझमझेणं निग्गच्छइ 2 ता जेणा Jain Education For Personal & Private Use Only Page #6 -------------------------------------------------------------------------- ________________ उपासकदशाङ्गे ॥ 2 ॥ मेव dRipalAse चेइए जेणेव समणे भगवं महावीरे नेणेव उवागच्छइ 2 ता तिखुत्तो आयाहिणं पयाहिणं करेइ 2 ना आनन्दावन्दै नमसइ जाव प्ज्जुवासि॥ (suu03)| तए कसमणे भगवं महावीरे आणन्दस्स गाहावैस्स तीसे य महैमहालियाए । ध्ययनं जाव धम्मकहा, परिसा पडिगया, राया य गए (sU04) ॥ तए णं से आणन्दे गाहावई समणस्स भगवओ महावीरस्स आनन्दस्यान्तिए धम्मं सोचा निसम्म हतुटु जाव एवं वयासी-सहहामि णं भन्ते ! निग्गन्थं पावयणं पत्तियामि णं भन्ते! दिधर्मनिग्गन्थं पावयणं रोएमिणं भन्ते ! निग्गंथं पावयणं एवमेयं भन्ते ! तहमेयं भन्ते ! अवितहमेयं भन्ते ! इच्छियमेयं भन्ते श्रुतिः श्रद्धा पडिच्छियमेयं भन्ते ! इच्छियपडिच्छियमेयं भन्ते ! से जहेयं तुब्भे वयहत्तिकहु, जहा णं देवाणुप्पियाणं अन्तिए बहवे , राईसरतलवरमाडम्बियकोडुम्बियसेट्ठिसेणावइसत्यवाहप्पभीओ मुण्डे भवित्ता अगाराओ अणगारियं पब्वैया नो खलु अहं तहा संचाएमि मुण्डे जाव पवैत्तए, अहं णं देवाणुप्पियाणं अन्तिए पञ्चाणुवैयं सत्तसिक्खावैयं दुवालसविहं गिहिधम्म पडिवजिस्सामि, अहासुहं देवाणुप्पिया ! मा पडिबन्धं करेह ॥ ( sU0 5) ___'प्रविस्तरो' धनधान्यद्विपदचतुष्पदादिविभूतिविस्तरः, 'बजा' गोकुलानि, दशगोसाहस्रिकेण-गोसहस्रदशकपरिमाणेनेत्यर्थः । | तए णं से आणन्दे गाहावई समणस्स भगवओ महावीरस्स अन्तिए तप्पढमयाए थूलगं पाणाइवायं पञ्चक्खाइ जावज्जीवाए दुविहं तिविहेणं न करेमि न कारवेमि मणसा वयसा कायसा 1 / तयाणन्तरं ॥ 2 ॥ च णं थूलगं मुसावायं पञ्चक्खाइ जावजीवाए दुविहं तिविहेणं न करेमि न कारवेमि मणसा वयमा Jain Education p nal For Personal & Private Use Only Page #7 -------------------------------------------------------------------------- ________________ कायसा 2 / तयाणन्तरं च णं थूलगं अदिण्णादाणं पञ्चक्खाइ जावजीवाए दुविहं तिविहेणं न करेमि न । कारवेमि मणसा वयसा कायसा 3 / तयाणन्तरं च णं सदारसन्तोसिए परिमाणं करेइ, नन्नत्य एक्काए सिवानन्दाए भारियाए, अवसेसं सव्वं मेहुणविहिं पच्चक्खामि ma0 3, 4 / तयाणन्तरं च णं इच्छाविहिपरिमाणं , करेमाणे हिरण्णसुवण्णविहिपरिमाणं करेइ, नन्नत्थ चौहिं हिरण्णकोडीहिं निहाणपौत्ताहिं चौहिं बुड्रिपउत्ताहि । चौहिं पवित्थरपौत्ताहि, अवसेसं सव्वं हिरण्णसुवण्णविहिं पच्चक्खामि 3, तयाणन्तरं च णं चउप्पयविहिपरिमाणं करेइ, नन्नत्थ चौहि वएहिं दसगोसाहस्सिएणं वएणं, अवसेसं सव्वं चउप्पयविहिं पञ्चक्खामि 3, तयाणन्तरं च । णं खेत्तवत्थुविहिपरिमाणं करेइ, नन्नत्थ पश्चहिं हलसएहिं नियत्तणसइएणं हलेणं, अवसेसं सव्वं खेत्तवत्थुविहिं पञ्च-31 खामि 3, तयाणन्तरं च णं सगडविहिपरिमाणं करेइ, नन्नत्थ पञ्चहिं सगडसएहिं दिसायत्तिएहिं पञ्चहिं सगडसएहिं । संवाहणिएहिं, अवसेसं सव्वं सगडविहिं पचक्खामि 3, तयाणन्तरं च णं वाहणविहिपरिमाणं करेइ, नन्नत्थ चौहि । वाहणेहिं दिसायत्तिएहि चौहिं वाहणेहिं संवाहणिएहि, अवसेसं सव्वं वाहणविहिं पञ्चक्खामि 3,5 / तयाणन्तरं च णं उवभोगपरिभोगविहिं पञ्चक्खाएमाणे उल्लणियाविहिपरिमाणं करेइ, नन्नत्थ एगाए गन्धकासाईए, अवसेसं सव्वं । उल्लणियाविहिं पञ्चक्खामि 3, तयाणन्तरं च णं दन्तवणविहिपरिमाणं करेइ, नन्नत्थ एगेणं अल्ललट्ठीमहुएणं, अवसेस - दन्तवणविहिं पञ्चक्खामि 3 / तयाणन्तरं च फलविहिपरिमाणं करेइ, नन्नत्थ एगेणं खीरामलएणं, अवसेसं फलविहिं । Jain Education For Personal & Private Use Only Page #8 -------------------------------------------------------------------------- ________________ उपासकदशाओं ॥ 3 ॥ चारः पञ्चक्खामि 3, तयाणन्तरं च णं अब्भङ्गणविहिपरिमाणं करेइ, नन्नत्य सयपागसहस्सपागेहिं तेल्लाहिं, अवसेसं अब्भ- आदन्दाङ्गणविहिं पञ्चक्खामि 3, तयाणन्तरं च णं उव्वदृणाविहिपरिमाणं करेइ, नन्नत्थ एगेणं सुरहिणा गन्धट्टएणं,अवसेसं . ध्ययनं उव्वदृणाविहिं पञ्चक्खामि 3, तयाणन्तरं च णं मजणविहिपरिमाणं करेइ, नन्नत्थ अहिं उट्टिएहिं उदगस्स घडएहि, द्वादशवतो. अवसेसं मजणविहिं पच्चक्खामि 3, तयाणन्तरं च णं वत्थविहिपरिमाणं करेइ, नन्नत्थ एगेणं खोमजुयलेणं, अवसेसं वत्थविहिं पच्चक्खामि 3, तयाणन्तरं च णं विलेवणविहिपरिमाणं करेइ, नन्नत्थ अगरुकुङ्कुमचन्दणमादिएहि, अवसेसं विलेवणविहिं पच्चक्खामि 3, तयाणन्तरं च णं पुप्फविहिपरिमाणं करेइ, नन्नत्थ एगेणं सुद्धपउमेणं मालैकुसमदामेणं वा, अवसेसं पुप्फविहिं पञ्चक्खामि 3, तयाणन्तरं च णं आभरणविहिपरिमाणं करेइ, नन्नत्थ मट्ठकण्णेजएहिं नाममुद्दाए य, अवसेसं आभरणविहिं पञ्चक्खामि 3, तयाणन्तरं च णं धूवणविहिपरिमाणं करेइ, नन्नत्थ अगरुतुरुकधूवमादिएहि, अवसेसं धूवणविहिं पञ्चक्खामि 3, तयाणन्तरं च णं भोयणविहिपरिमाणं करेमाणे पेजविहिपरिमाणं करेइ, नन्नत्य एगाए कट्ठपेजाए, अवसेसं पेजविहिं पञ्चक्खामि 3, तयाणन्तरं च णं भक्खविहिपरिमाणं करेइ, नन्नत्य एगेहिं घयपुण्णेहिं खण्डखजएहिं वा, अवसेसं भक्खबिहिं पञ्चक्खामि 3, तयाणन्तरं च णं । ओदणविहिपरिमाणं करेइ, नन्नत्थ कलमसालिओदणेणं, अवसेसं ओदणविहिं पञ्चक्खामि 3, तयाणन्तरं ॥ 3 ॥ च णं सूवविहिपरिमाणं करेइ, नन्नत्थ कलायसूवेण वा मुग्गमाससूवेण वा, अवसेसं सूवविहिं पञ्चक्खामि 3, Jain Education SN Inal For Personal & Private Use Only SMnelibrary.org Page #9 -------------------------------------------------------------------------- ________________ तयाणन्तरं च णं घयविहिपरिमाणं करेइ, नन्नत्थ सारइएणं गोघयमण्डेणं, अवसेसं घयविहिं पञ्चक्खामि 3. तयाणन्तरं च णं सागविहिपरिमाणं करेइ, नन्नत्थ वत्थुसाएण वा सुत्थिग्साएण वा मण्डुक्कियसाएण वा, अवसेसं सागविहिं पच्चक्खामि 3, तयाणन्तरं च णं माहुरयविहिपरिमाणं करेइ, नन्नत्थ एगेणं पालङ्गामाहुरएणं, अवसेसं माहुरयविहिं पञ्चक्खामि 3, तयाणन्तरं च णं जेमणविहिपरिमाणं करेइ, नन्नत्थ सेहंबदालियंबहि, अवसेसं . जेमणविहिं पञ्चक्खामि 3, तयाणन्तरं च णं पाणियविहिपरिमाणं करेइ, नन्नत्थ एगेणं अन्तलिक्खोदएणं, अवसेसं पाणियविहिं पञ्चक्खामि 3, तयाणन्तरं च णं मुहवासविहिपरिमाणं करेइ, नन्नत्थ पञ्चसोगन्धिएणं तम्बोलेणं, अवसेसं मुहवासविहिं पञ्चक्खामि 3, 6 / तयाणन्तरं च णं चउन्विहं अणट्ठादण्डं पञ्चक्खाइ, तंजहा-अवज्झाणायरियं । पमायायरियं हिंसप्पयाणं पावकम्मोवएसे 3, 7 / ( sU0 6) 'तप्पढमयाएऽत्ति तेषाम्-अणुव्रतादीनां प्रथमं तत्प्रथमं तद्भावस्तत्प्रथमता तया 'थूलगंति त्रसविषयं 'जावजीवाएऽत्ति पावती चासौ जीवा च-आणधारणं यावज्जीवा यावान वा जीवः-प्राणधारणं यस्यां प्रतिज्ञायां सा यावज्जीवा तया. 'दविहंति करणकार-15 णभेदेन द्विविधं प्राणातिपातं 'tiviheNaM'ti मनःमभूतिना करणेन 'kAyasa'tti सकारस्यागमिकत्वात्कायेनेत्यर्थः, न करोमीत्यादिनैतदेव व्य्क्तीकृत्ण्। स्थूलमृषावादः-तीव्रसंक्लेशात्तीव्रस्यैव sNkleshsyotpaadkH| स्थूलकमदत्तादानं-चौर इति व्यपदेशनिबन्धनं । स्वदारैः सन्तोषः स्वदारसन्तोषः स एव स्वदारसन्तोषिकः स्वदारसन्तोषिर्वा स्वदारसन्तुष्टिः, तत्र परिमाणं-बहुभिर्दारैरुपजायमानस्य सङ्केपकरणं, Jain Education anal For Personal & Private Use Only Page #10 -------------------------------------------------------------------------- ________________ उपासकदशाङ्गे 1 आनन्दाध्ययन द्वादशवतो चारः 3333333 कथम् ? -'नन्नत्थेति न मैथुनमाचरामि अन्यत्र एकस्याः स्त्रियाः, किमभिधानायाः?-शिवानन्दायाः, किम्भूतायाः? -भार्यायाः, स्वस्येति गम्यते, एतदेव स्पष्टयन्नाह-अवशेष-तद्वर्ज मैथुनविधि तत्पकारं तत्कारणं वा, तथा वृद्धव्याख्या तु 'नन्नत्थ' त्ति अन्यत्र तां व्र्ज्यित्वेत्य्र्थ्ः। हिरण्णं ति-रजतं सुवर्ण-प्रतीतं विधि:-प्रकारः, 'नन्नत्थ' तिन-नैव करोमीच्छां हिरण्यादौ, अन्यत्र चतमभ्यो हिरण्यकोटीभ्यः, ता वर्जयित्वेत्यर्थः, 'अवसेसं ति शेषं तदतिरिक्तमित्येवं सर्वत्रावसेयम्, 'खेत्तवत्थु' त्ति-इह क्षेत्रमेव वस्तु क्षेत्रवस्तु के ग्रन्थान्तरे तु क्षेत्रं च वास्तु च-गृहं क्षेत्रवास्तु इति व्याख्यायते, 'नियत्तणसइएणं' ति निवर्त्तनं-भूमिपरिमाणविशेषो देशविशेपप्रसिद्धः ततो निवर्तनशतं कर्षणीयत्वेन यस्यास्ति तन्निवर्तनशतिकं तेन, 'दिसायत्तिएहि' ति दिग्यात्रा-देशान्तरगमनं प्रयोजनं येषां तानि दिग्यात्रिकानि तेभ्योऽन्यत्र, 'संवाहणिएहिं ति संवाहनं क्षेत्रादिभ्यस्तृणकाष्ठधान्यादेहादावानयनं तत्प्रयोजनानि सांचाहनिकानि तेभ्योऽन्यत्र, 'वाहणेहिं ति यानपात्रेभ्यः, 'उवभोगपरिभोग' त्ति उपभुज्यते-पौनःपुन्येन सेव्यत इत्युपभोगो--भवनवसनवनितादिः परिभुज्यते सकृदासेव्यत इति परिभोगः-आहारकुसुमविलेपनादिः व्यत्ययो वा व्याख्येय इति, 'उल्लणिय' ति स्नानजलाशरीरस्य जललूषणवस्त्र, 'गन्धकासाईए' ति गन्धप्रधाना कषायेण रक्ता शाटिका गन्धकापायी तस्याः, 'दन्तवण' त्ति दन्तपावनं-दन्तमलापकर्षणकाष्ठम्, 'अल्ललहीमहुएणं' ति आर्द्रण यष्टीमधुना-मधुररसवनस्पतिविशेषेण, 'खीरामलएणं' ति अबद्धास्थिकं क्षीरमिव मधुरं वा यदामलकं तस्मादन्यत्र, 'सयपागसहस्सपागेहिं ति द्रव्यशतस्य सत्कं कायशतेन सह यत्पच्यते कार्षापणशतेन वा तच्छतपाकम् , एवं सहस्रपाकमपि, 'गन्धट्टएणं' ति गन्धद्रव्याणामुपलकुष्ठादीनां 'अट्टओत्ति चूर्ण गोधूमचूर्ण वा गन्धयुक्तं तस्मादन्यत्र, 'उट्टिएहिं उदगस्स घडएहिं ति उष्ट्रिका-बृहन्मृन्मयभाण्डं तत्पूरणप्रयोजना ॥ 4 ॥ Jalt Educati o nal For Personal & Private Use Only S anelibrary.org Page #11 -------------------------------------------------------------------------- ________________ ye घटास्त उष्ट्रिकाः, उचितप्रमाणा नातिलघवो महान्तो वेत्यर्थः, इह च सर्वत्रान्योतिशब्दप्रयोगेऽपि प्राकृतत्वात्पञ्चम्यर्थे । तृतीया द्रष्टव्येति, 'खोमजुयलेणं' ति कार्पासिकवस्त्रयुगलादन्यत्र, 'अगरु' त्ति अगुरुर्गन्धद्रव्यविशेषः, 'सुद्धपउमेणं ति। कुसुमान्तरवियुतं पुण्डरकिं वा शुद्धपद्मं ततोऽन्यत्र, 'मालैकुसुमदाम' ति जातिपुष्पमाला 'महकण्णेज्जएहि ति मृष्टाभ्यामचित्रवद्भया कर्णाभरणविशेषाभ्यां 'नाममुद्द' ति नामान्तिआ मुद्रा-अङ्गुलीयकं नाममुद्रा, 'तुरुक्कधूवत्ति सेल्हकलक्षणो धूपः, |पेजविहिं ति पेयाहारप्रकारं 'कट्टपेज' त्ति मुद्गादियूषो घततलिततण्डुलपेया वा, 'भक्ख' त्ति खरविशदमभ्यवहार्य भक्षमित्यन्यत्र रूढम् , इह तु पकानमात्रं तद्विवक्षितं, 'घयपुण्ण' ति घृतपूराः प्रसिद्धाः, 'खण्डखज' त्ति खण्डलिप्तानि खाद्यानि अशोकवर्त्तयः खण्डखाद्यानि, 'ओदण' त्ति ओदनः-कूर, 'कलत्त(म)सालि' त्ति पूर्वदेशप्रसिद्धः, 'सूव' ति मूपः कूरस्य द्वितीयाशनं प्रसिद्ध एव 'कलायसूवे' ति कलायाः चणकाकारा धान्यविशेषा मुद्गा माषाश्च प्रसिद्धाः, 'सारइएणं गोघयमण्डेणं' ति शारदिकेन शरत्कालोत्पन्नेन गोघतमण्डेन-गो तसारेण, 'साग' ति शाको वस्तुलादिः, 'चूचुसाए' त्ति चूचुशाकः, सोवस्तिकशाको मण्डूकि- काशाकचे लोकप्रसिद्धा एव, 'माहुरय' त्ति अनम्लरसानि शालनकानि, 'पालङ्ग' त्ति वल्लीफलविशेषः, 'जेमण' ति जेमनानि वटकपूरणादीनि, 'सेहंबदालियबेहि ति सेधे-सिद्धौ सति यानि अन्लेन-तीमनादिना संस्क्रियन्ते तानि सेधाम्लानि यानि दाल्या मुद्गादिमय्या निष्पादितानि अन्लानि च तानि दालिकाम्लानीति सम्भाव्यन्ते, 'अन्तलिक्खोदयं' ति यजलमाकाशात्पतदेव गृह्यते तदन्तरिक्षोदकम् , 'पञ्चसोगन्धिएणं' ति पश्चभिः-एलालवङ्गकर्पूरककालजातीफललक्षणैः सुगन्धिभिव्यैरभिसंस्कृतं पश्चसौगन्धिकम् । 'अणट्ठादण्ड' न्ति अनर्थेन-धर्मार्थकामव्यतिरेकेण दण्डोऽनर्थदण्डः, 'अवज्झाणायरियं' ति अपध्यानम्-आर्तरौद्ररूपं । Jain Education a l For Personal &Private Use Only N anelibrary.org Page #12 -------------------------------------------------------------------------- ________________ उपासकदशाङ्गे तेनाचरितः-आसेवितो योऽनर्थदण्डः स तथा तं, एवं प्रमादाचरितमपि, नवरं प्रमादो-विकथारूपोऽस्थगिततैलभाजनधरणादिरूपो आनन्दाकावा, हिंस्र-हिंसाकारि शस्त्रादि तत्पदान-परेषां समर्पणं, 'पापकर्मोपदेशः 'क्षेत्राणि कृषत' इत्यादिरूपः, ॥ 6 ॥ ध्ययनं 12 | इह खलु आणन्दाइ समणे भगवं महावीरे आणन्दं समणोवासगं एवं वयासी-"एवं खलु आणन्दा ! तानामति समणोवासएणं अभिगयजीवाजीवेणं जाव अणैक्कमणिजेणं सम्मत्तस्स पश्च ऐयारा पेयाला जाणियव्वा 0 चाराणां सत्यागोपदेशः समायरियव्वा, तंजहा-सङ्का कसा वीगिच्छा परपासण्डपसंसा परपासण्डसंथवे । तयाणन्तरं च णं थूलगस्स पाणाइवायवेरमणस्स समणोवासएणं पञ्च ऐयारा पेयाला जाणियव्वा न समायरियच्या, तंजहा-बन्धे वहे । छविच्छेए ऐभारे भत्तपाणवोच्छेए 1 / तयाणन्तरं च णं थूलगस्स मुसावायवेरमणस्स पञ्च ऐयारा जाणियन्वा न समायरिव्वा, तंजहा-सहसाअब्भक्खाणे रहसाअभक्खाणे सदारमन्तभेए मोसोवएसे कूडलेहकरणे 2 / तयाणन्तरं च णं थूलगस्स अदिण्णादाणवेरमणस्स पश्च ऐयारा जाणियब्वा न समायरियन्वा, तंजहा-तणाहडे तक्करप्पओगे विरुद्धरजाइक्कमे कूडतुलकूडमाणे तप्पडिरूवगववहारे 3 / तयाणन्तरं च णं सदारस-11 तोसिए पश्च ऐयारा जाणियव्वा न समायरियव्वा, तंजहा-इत्तरियपरिग्गहियागमणे अपरिग्गहियागमणे अणङ्गकीडा परविवाहकरणे कामभोगतिब्वाभिलासे 4 / तयाणन्तरं च इच्छापरिमाणस्स समणोवासएणं पश्च ऐयारा ॥ 5 ॥ जाणियब्वा न समायरियब्वा, तंजहा-खेत्तवत्थुपमाणाइक्कमे हिरण्णसुवण्णपमाणाइक्कमे दुपयचउप्पयपमाणाइक्कमे Jain Education anal For Personal &Private Use Only M ainelibrary.org Page #13 -------------------------------------------------------------------------- ________________ धणधन्नपमाणाइक्कमे कुवियपमाणाइलमे 5 / तयाणन्तरं च णं दिसिवयस्स पञ्च ऐयारा जाणियच्वा न समायरियव्वा, तंजहा-उदिसिपमाणाइक्कमे अहोदिसिपमाणाइक्कमे तिरियदिसिपमाणाइक्कमे खेत्तवुड्डी सइअन्तरद्धा 6 / तयाणन्तरं च णं उपभोगपरिभोगे दुविहे पण्णत्ते, तंजहा-भोयणओ य कम्मओय, तत्थ णं भोयणओ समणोवासएणं .. पञ्च ऐयारा जाणियन्वा न समायरियव्वा, तंजहा-सचित्ताहारे सचित्तपडिबद्धाहारे अप्पौलिओसहिभक्खणया । दुप्पौलिओसहिमक्खणया तुच्छोसहिभक्खणया, कम्मओ णं समणोवासएणं पणरस कम्मादाणाई जान्निय्ब्वाई। न समायरियव्वाइं, तंजहा-इङ्गालकम्मे वणकम्मे साडीकम्मे भाडीकम्मे फोडीकम्मे दन्तवाणिज्जे लक्खवाणिजे । कारसवाणिजे विसवाणिज्जे केसवाणिजे जन्तपीलणकम्मे निल्लञ्छणकम्मे दवग्गिदावणया सरदहतलावसोसणया ॥ असईजणपोसणया 7 / तयाणन्तरं च णं अणट्ठादण्डवेरमणस्स समणोवासएणं पञ्च ऐयारा जाणियब्वा नं. समायरियव्वा, तंजहा-कन्दप्पे कुक्कुइए मोहरिए सञ्जुत्ताहिगरणे उवभोगपरिभोगाइरिते 8 / तयाणन्तरं च णं सामाइयस्स समणोवासएणं पञ्च ऐयारा जाणियब्वा न समायरियव्वा, तंजहा-मणदुप्पणिहाणे वयदुप्पणिहाणे कायदुप्पणिहाणे सामाइयस्स सइअकरणया सामाइयस्स अणवट्ठियस्स करणया 9 / तयाणन्तरं च णं देसावगा|सियस्स समणोवासएणं पञ्च ऐयारा जाणियव्वा न समायरियव्वा, तंजहा-आणवणप्पओगे पेसवणप्पओगे सद्दाणुवाए रूवाणुवाए बहिया पोग्गलपक्खेवे 10 / तयाणन्तरं च णं पोसहोववासस्स समणोवासएणं पञ्च 3333330 jain Education na For Personal & Private Use Only PRAMjainelibrary.org Page #14 -------------------------------------------------------------------------- ________________ उपासक- ऐयारा जाणियत्वा, न समायरियवा तंजहा-अप्पडिलेहियदुप्पडिलेहियसिज्जासंथारे अप्पमज्जियदुप्पमज्जियमिजास-1आनन्दादशाओं थारे अप्पडिलेहियदुप्पडिलेहियउच्चारपासवणभूमी अप्पमजियदुप्पमजियउच्चारपासवणभूमी पोसहोववासस्स सम्मंअण- ध्ययनं त्र ङ्णुपालणया 11 / तयाणन्तरं च णं अहासंविभागस्स समणोवासएणं पञ्च ऐयारा जाणियवा न समायरियव्वा तातिचार तंजहा-सचित्तनिवेवणया सचित्तपिहणया कालाइक्कमे परववदेसे मच्छरिया 12 / तयाणन्तरं च णं अपच्छिम-त्यागोपदेशः मारणन्तियसलेहणाझूसणाराहणाए पञ्च ऐयारा जाणियब्वा, न समायरियब्वा तंजहा-इहलोगासंसप्पओगे परलोगासंसप्पआगे जीवियासंसप्पओगे मरणासंसप्पओगे कामभोगासंसप्पओगे 13 / (सू. 7) आणन्दाइ' त्ति हे आनन्द इत्येवंप्रकारणामन्त्रणवचनेन श्रमणो भगवान महावीर आनन्दमेवमवादीदिति, एतदेवाह-'एवं खलु आणन्देऽत्यादि, 'ऐयारा पेयाल' ति अतिचारा-मिथ्यात्वमोहनीयोदयविशेषादात्मनोऽशुभाः परिणामविशेषा सम्यक्त्वमतिचारयन्ति ते चानेकप्रकारा गुणिनामनुपबृंहादयः ततस्तेषां मध्ये ऽपेयाल त्ति साराः-प्रधानाः स्थूलत्वेन शक्यव्यपदेशत्वाद ये ते तथा, तत्र शङ्का-संशयकरणं काडा-अन्यान्यदर्शनग्रहः विचिकित्सा-फलं प्रति शङ्का विद्वज्जुगुप्सा वा-साधना जात्यादिहीलनेति, परपाषण्डाः -परदर्शनिनस्तेषां प्रशंसा-गुणोत्कीर्तनं परपाषण्डसंस्तवः-तत्परिचयः । तथा 'बन्धे नि बन्धो द्विपदादीनां रज्ज्वादिना संयमनं 'वह' त्ति वधो यष्टयादिभिस्ताडनं 'छविच्छेए' त्ति शरीरावयवच्छेदः 'ऐभारे' त्ति ॥ 6 ॥ अतिभारारोपणं तथाविधशक्तिविकलानां महाभारारोपणं 'भत्तपाणवोच्छेए' ति अशनपानीयाद्यपदानं, इहायं विभागः dain Education La For Personal & Private Use Only Mainelibrary.org Page #15 -------------------------------------------------------------------------- ________________ पूज्यैरुक्तः-'बन्र्धवहं छविछेदं ऐभारं भत्तपाणवोच्छेयं । कोहादिदसियमणो गोमणुयाईण णो कुज्जा'॥1॥ तथा 'न मारयामीति कृतवतस्य, विनैव मृत्युं क इहातिचारः । निगद्यते यः कुपितः करोति, व्रतेऽनपेक्षस्तदसौ व्रती स्यात् ॥ 1 ॥ कायेन भग्न न ततो व्रती स्यात्कोपाद्दयाहीनतया तु भग्नम् । तद्देशभङ्गादतिचार इष्टः, सर्वत्र योज्यः क्रम एष धीमन् ! ॥ 2 ॥ इति । 'सहसाअभक्खाणे' ति सहसा-अनालोच्याभ्याख्यानम्-असदोषाध्यारोपणं सहसाऽभ्याख्यानं, यथा 'चौरस्त्वम् । इत्यादि, एतस्य चातिचारत्वं सहसाकारेणैव, न तीव्रसंक्लेशेन भणनादिति 1, 'रहसाअभक्खाणे' ति रहः-एकान्तस्तेन हेतुना अभ्याख्यानं रहोऽभ्याख्यानम् , एतदुक्तं भवति-रहसि मन्त्रयमाणानां वक्ति-एते हीदं चेदं च राजापकारादि मन्त्रयन्तीति, एतस्य चातिचारत्वमनाभोगभणनात् , एकान्तमात्रोपाधितया च पूर्वस्माद्विशेषः, अथवा सम्भाव्यमानार्थभणनादतिचारो न तु भङ्गोऽयमिति 2, 'सदारमन्तभेए' त्ति स्वदारसंबन्धिनो मन्त्रस्य-विश्रम्भजल्पस्य भेदः-प्रकाशनं स्वदारमन्त्रभेदः, एतस्य चातिचारत्वं सत्यभणनेऽपि कलत्रोक्ताप्रकाशनीयप्रकाशनेन लज्जादिभिर्मरणाद्यनर्थपरम्परासम्भवात्परमार्थतोऽसत्यत्वात्तस्येति 3, 'मोसोवएसे' त्ति मृषोपदेशः- परेषामसत्योपदेशः सहसाकारानाभोगादिना, व्याजेन वा यथा 'अस्माभिस्तदिदामिदं वाऽसत्यमभिधाय परो विजित' इत्येवंवार्ताकथनेन परेषामसत्यवचनव्युत्पादनमतिचारः, साक्षात्कारेणासत्येऽप्रवर्त्तनादिति 4, 'कूडलेहकरणे 1 बन्धवधं छविच्छेदमतिभारं भक्तपानव्युच्छेदम् । क्रोधादिदूषितमना गोमनुजादीनां न करोति ॥ 1 ॥ 2 कुपितो वधादीन करोत्यसौ स्यान्नियमानपेक्षः ॥ 1 ॥ मृत्योरभावानियमोऽस्ति तस्य, ko0 pr0| 3 देशस्य भङ्गादनुपालनाच्च, पूज्या अतीचारमुदाहरन्ति ॥ 2 ॥ Jain Education n ational For Personal & Private Use Only Page #16 -------------------------------------------------------------------------- ________________ NA 1 आनन्दा उपासकदशाङ्गे ध्ययनं व्रतातिचारोपदेशः त्ति असद्भूतार्थस्य लेखस्य विधानमित्यर्थः, एतस्य चातिचारत्वं प्रमादादिना दुर्विवेकत्वेन वा, 'मया मृषावादः प्रत्याख्यातोऽयं तु कूटलेखो, न मृषावादनम्' इति भावयत इति 5, वाचनान्तरे तु 'कन्नालियं गवालियं भूमालियं नासावहारे कूडसक्खिजं सन्धिकरणे' त्ति पठ्यते, आवश्यकादौ पुनरिमे स्थलमृपावादभेदा उक्ताः, ततोऽयमर्थः सम्भाव्यते-एते एव प्रमादसहसाकारानाभोगैर-1 भिधीयमाना मृषावादविरतेरतिचारा भवन्ति, आकुट्टया तु भङ्गा इति, एतेषां चेदं स्वरूपम्-कन्या-अपरिणीता स्त्री तदर्थमलीक कन्यालीकं तेन च लोकेऽतिगर्हितत्वादिहोपात्तेन सर्व मनुष्यजातिविषयमलीकमुपलक्षितं, एवं गवालीकमपि चतुष्पदजात्यलीकोपलक्षणं, भूम्यलीकमपदानां सचेतनाचेतनवस्तूनामलीकस्योपलक्षणं, न्यासो-द्रव्यस्य निक्षेपः, परैः समर्पितं द्रव्यमित्यर्थः, तस्यापहारः-अपलपनं। न्यासापहारः,तथा कूटम्-असद्भूतमसत्यार्थसंवादनेन साक्ष्य-साक्षिकर्म कूटसाक्ष्य, कस्मिन्नित्याह-'सन्धिकरणे' द्वयोर्विवदमानयोः सन्धा|नकरणे, विवादच्छेद इत्यर्थः, इह च न्यासापहारादिद्वयस्य आद्यत्रयान्तर्भावेऽपि प्रधानविवक्षयाऽपह्नवसाक्षिदानक्रिययोर्भेदेनोपादानं द्रष्टव्यमिति । 'तेणाहडे' त्ति स्तेनाहृतं-चौरानीतं, तत्समर्थमिति लोभाकाणक्रयेण गृहृतोऽतिचरति तृतीयव्रतमित्यतिचारहेतुत्वात् स्तनाहृतमित्यतिचार उक्तः, अतिचारता चास्य साक्षाचौर्याप्रवृत्तेः 1, 'तक्करप्पओगे' त्ति तस्करप्रयोगश्चौरव्यापारणं, 'हरत यूयम्' इत्येवमभ्यनुज्ञानमित्यर्थः, अस्याप्यतिचारताऽनाभोगादिभिरिति 2, 'विरुद्धरज्जाइक्कमे त्ति विरुद्धनृपयो राज्यं तस्यातिक्रमः-अतिलवनं विरुद्धराज्यातिक्रमः, न हि ताभ्यां तत्रातिक्रमोऽनुज्ञातः, चौर्यबुद्धिरपि तस्य तत्र नास्तीति, अतिचारताऽस्यानाभोगादिना इति 3, 'कूडतुलकूडमाणे' ति तुला-प्रतीता मान-कुडवादि कूटत्वं-न्यूनाधिकत्वं, ताभ्यां न्यूनाभ्यां ददतोऽधिकाभ्यां गृह्णतोऽतिचरति व्रतमिति अतिचारहेतुत्वादतिचारः कूटतुलाकूटमानमुक्तः, अतिचारत्वं चास्यानाभोगादेः, अथवा 'नाहं चौरः क्षत्रखननादेरकरणात' ॥ 7 ॥ dain Education International For Personal & Private Use Only Page #17 -------------------------------------------------------------------------- ________________ इत्यभिप्रायेण व्रतसापेक्षत्वात् 4, 'तप्पडिरूवगववहारे' ति तेन-अधिकृतेन प्रतिरूपकं-सदृशं तत्पतिरूपकं तस्य विविधमवहरणं व्यवहारः-प्रक्षेपस्तत्पतिरूपकव्यवहारः, यद्यत्र घटते ब्रीहिघृतादिषु पलञ्जीवसादि तस्य प्रक्षेप इतियावत् , तत्मतिरूपकेन वा वसादिना व्यवहरणं तत्पतिरूपकव्यवहारः, अतिचारता चास्य पूर्ववत् 5 / 'सदारसन्तोसीए' त्ति स्वदारसन्तुष्टेरित्यर्थः, 'इत्तरियपरिग्गहियागमणे' त्ति इत्वरकालपरिगृहीता कालशब्दलोपादित्वरपरिगृहीता-भाटीपदानेन कियन्तमपि कालं दिवसमासादिकं स्ववशीकृतेत्यर्थः, तस्यां गमनं-मैथुनासेवनमित्वरपरिगृहीतागमनं, अतिचारता चास्यातिक्रमादिभिः 1, 'अपरिग्गहियागमणे' त्ति अपरिगृहीता नाम वेश्या अन्यसत्कपरिगृहीतभाटिका कुलाङ्गना वा अनाथेति, अस्याप्यतिचारताऽतिक्रमादिभिरेव 2, 'अणङ्गकीड' ति अनङ्गानिमैथुनकर्मापेक्षया कुचकुक्षोरुवदनादीनि तेषु क्रीडनमनङ्गक्रीडा, अतिचारता चास्य स्वदारेभ्योऽन्यत्र मैथुनपरिहारेणानुरागादालिङ्गनादि विदधतो व्रतमालिन्यादिति 3, 'परविवाहकरणे' त्ति परेषाम्-आत्मन आत्मीयापत्येभ्यश्च व्यतिरिक्तानां विवाहकरणं परविवाहकरणं, अयमभिप्रायः-स्वदारसन्तोषिणो हि न युक्तः परेषां विवाहादिकरणेन मैथुननियोगोऽनर्थको विशिष्टविरतियुक्तत्वादित्येवमनाकलयतः परार्थकरणोद्यततयाऽतिचारोऽयमिति4, कामभोगतिव्वाभिलासेऽत्ति कामौ-शब्दरूपे भोगाः-गन्धरसस्पर्शास्तेषु तीव्राभिलाष:-अत्यन्तं तदध्यवसायितं कामभोगतीवाभिलाषः, अयमभिप्रायः स्वदारसन्तोषी हि विशिष्टविरतिमान् , तेन च तावत्येव मैथुनासेवा कर्तुमुचिता यावत्या वेदजनिता बाधोपशाम्यति, यस्तु वाजिकरणादिभिः कामशास्त्रविहितप्रयोगैश्च तामधिकामुत्पाद्य सततं सुरतसुखमिच्छति स |मैथुनविरतिव्रतं परमार्थतो मलिनयति, को हि नाम सकर्णकः पामामुत्पाद्याग्निसेवाजनितं सुखं वाञ्छेदिति अतिचारत्वं कामभोगतीव्राभिलापस्येति 5 / 'खेत्तवत्थुपमाणाइक्कमे त्ति क्षेत्रवस्तुनः प्रमाणातिक्रमः, प्रत्याख्यानकालगृहीतमानोल्लङ्घनमित्यर्थः,एतस्य चातिचार Jain Educatie 11. onal For Personal & Private Use Only Page #18 -------------------------------------------------------------------------- ________________ उपासकदशाङ्गे त्वमनाभोगादिनाऽतिक्रमादिना वा, अथवा एकक्षेत्रादिपरिमाणकर्तुस्तदन्यक्षेत्रस्य वृत्तिप्रभृतिसीमापनयनेन पूर्वक्षेत्रे योजना क्षेत्रप्रमाणातिक्रमोऽतिचार एव, व्रतसापेक्षत्वात्तस्येति 1, 'हिरण्णसुवण्णपमाणाइक्कमे' त्ति प्राग्वत् , अथवा राजादेः सकाशाल्लब्धं हिरण्याकायभिग्रहावधिं यावदन्यस्मै प्रयच्छतः 'पुनरवधिपूतौ ग्रहीष्यामि' इत्यध्यवसायवतोऽयमतिचारस्तथैवेति 2, 'धणधन्नपमाणाइक्कमे त्ति अनाभोगादेः अथवा लभ्यमानं धनाद्यभिग्रहावधिं यावत्परगृह एव बन्धनबद्धं कृत्वा धारयतोऽतिचारोऽयमिति 3, 'दुपयचउप्प यपमाणाइक्कमे त्ति अयमपि तथैव, अथवा गोवडवादिचतुष्पदयोषित्सु यथा अभिग्रहकालावधिपूतौ प्रमाणाधिकवत्सादिचतुष्पदोत्पशातिर्भवति तथा षण्ढादिकं प्रक्षिपतोऽतिचारोऽयं, तेन हि जातमेव वत्सादिकमपेक्ष्य प्रमाणातिक्रमस्य परिदृतत्वाद्गर्भगतापेक्षया तस्य सम्प नत्वादिति 4, 'कुवियपमाणाइक्कमे त्ति कुप्यं गृहोपस्करःस्थालकचोलकादि, अयं चातिचारोऽनाभोगादिना, अथवा पश्चैव स्थालानि परिग्रहीतव्यानीत्याद्यभिग्रहवतः कस्याप्यधिकतराणां तेषां सम्पत्तौ प्रत्येकं यादिमेलनेन पूर्वसन्यावस्थापनेनातिचारोऽय 1 आनन्दाध्ययन व्रतातिचारोपदेशः ॥ 8 ॥ आ C3CARINA मिति 5, आह च-"खेत्ताइहिरण्णाईधणाइदुपयाइकुप्पमाणकमे । जोयणपयाणबन्धणकारणभावेहि नो कुज्जा ॥ 1 ॥ " दिग्वतं शिक्षाव्रतानि च यद्यपि पूर्व नोक्तानि तथापि तत्र तानि द्रष्टव्यानि, अतिचारभणनस्यान्यथा निरवकाशता स्यादिहेति, कथमन्यथा प्रागुक्त-"दवालसविहं सावगधम्म पडिवज्जिस्सामि" इति, कथं वा वक्ष्यति-'दुवालसविहं सावगधम्म पडिवज्जइ' इति, अथवा सामायिकादीनामित्वरकालीनत्वेन प्रतिनियतकालकरणीयत्वान्न तदैव तान्यसौ प्रतिपन्नवान् दिवतं च विरतेर (1) क्षेत्रादिहिरण्यादिधनादिद्विपदादिक्कुप्यमानक्रमान् । योजनप्रदानबन्धनकारणभाषैः नो कुर्यात् ॥ 1 ॥ . ॥ 8 // BL For Personal & Private Use Only Ww.jalnelibrary.org Page #19 -------------------------------------------------------------------------- ________________ भावाद् उचितावसरे तु प्रतिपत्स्यत इति भगवतस्तदतिचारवर्जनोपदेशनमुपपन्नं, यचोक्तं 'द्वादशविधं गृहिधर्म प्रतिपत्स्ये' यच्च वक्ष्यति-'द्वादशविधं श्रावकधर्म प्रतिपद्यते' तद् यथाकालं तत्करणाभ्युपगमनादनवद्यमवसेयमिति । तत्र 'उडदिसिपमाणाइक्कमे' त्ति, कचिदेवं पाठः, कचित्तु 'उडदिसाइक्कमेत्ति, एते चोर्ध्वदिगाद्यतिक्रमा अनाभोगादिनाऽतिचारतयाऽवसेयाः1-3, 'खेत्तव प्रति एकतो योजनशतपरिमाणमभिगृहीतमन्यतो दश योजनान्यभिगृहीतानि, ततश्च यस्यां दिशि दश योजनानि तस्यां दिशि समुत्पन्ने । कार्ये योजनशतमध्यादपनीयान्यानि दश योजनानि तत्रैव स्वबुद्धया प्रक्षिपति, संवर्धयत्येकत इत्यर्थः, अयं चातिचारो व्रतसापेक्षत्वादवसेयः 4, 'सइअन्तरद्ध' त्ति स्मृत्यन्तर्घा-स्मृत्यन्तर्धानं स्मृतिभ्रंशः 'किं मया व्रतं गृहीतं shtmryaadyaa। पञ्चाशन्मर्यादया वा?' इत्येवमस्मरणे योजनशतमर्यादायामपि पञ्चाशतमतिकामतोऽयमतिचारोऽवसेय इति 5 / 'भोयणओ कम्मओ य' त्ति भोजनतो-भोजनमाश्रित्य बाह्याभ्यन्तरभोजनीयवस्तून्यपेक्ष्येत्यर्थः, 'कर्मतः, क्रियां जीवनदृत्तिं बाह्याभ्यन्तरभोजनीयवस्तुप्राप्तिनिमित्तभूतामाश्रित्येत्यर्थः, 'सचित्ताहारे' ति सचेतनाहारः, पृथिव्यष्कायवनस्पतिकायजीवशरीरिणां सचेतनानामभ्यवहरणमित्यर्थः, अयं चातिचारः कृतसचित्ताहारप्रत्याख्यानस्य कृततत्परिमाणस्य वाऽनाभोगादिना प्रत्याख्यातं सचेतनं भक्षयतस्तद्वा प्रतीत्यातिक्रमादौ वर्तमानस्य 1, 'सचित्तपडिबद्धाहारे' त्ति सचित्ते वृक्षादौ प्रतिबद्धस्य गुन्दादेरभ्यवहरणम् , अथवा सचित्ते-अस्थिके प्रतिबद्धं यत्पकमचेतनं खजूंरफलादि तस्य सास्थिकस्य कटाहमचेतनं भक्षयिष्यामीतरत्परिहरिष्यामि इति भावनया मुखे क्षेपणमिति, एतस्य चातिचारत्वं व्रतसापेक्षत्वादिति 2, 'अप्पौलिओसहिभक्खणय' त्ति अपकायाः-अग्निनाऽसंस्कृतायाः ओषधेः- शाल्यादिकाया भक्षणता-भोजनमित्यर्थः, अस्याप्यतिचारताऽनाभोगादिनैव, ननु सचित्ता SANTONARCOACOCONOCOLATE NERAL Jain Education Memonal For Personal & Private Use Only Page #20 -------------------------------------------------------------------------- ________________ उपासक दशाङ्गे । 9 ॥ हारातिचारेणैव अस्य संगृहीतत्वात्किं भेदोपादानेनेति ?, उच्यते, पूर्वोक्तपृथिव्यादिसचित्तसामान्यापेक्षया ओषधीनां सदाभ्यवहरणी- 1 आनन्दायत्वेन प्राधान्यख्यापनार्थ, दृश्यते च सामान्योपादाने सत्यपि प्राधान्यापेक्षया विशेषोपादानमिति 3, 'दुप्पौलिओसहिभक्खणया' ध्ययन दुष्पकाः अग्निना (अर्धस्विन्ना) ओषधयस्तद्भक्षणता, अतिचारता चास्य पक्कबुद्धया भक्षयतः3, 'तुच्छोसहिभक्खणय त्ति तुच्छाः व्रतातिअसारा ओषधयः-अनिष्पन्नमुद्गफलीप्रभृतयः, तद्भक्षणे हि महती विराधना स्वल्पाच तत्कार्य(भूता)तृप्तिरिति विवेकिना चित्ताशिना ता चारोपदेशः अचित्तीकृत्य न भक्षणीया भवन्ति, तत्करणेनापि भक्षणेऽतिचारो भवति, व्रतसापेक्षत्वात्तस्यति 5, इह च पश्चातिचारा इत्युपलक्षणमात्रमेवावसेयं, यतो मधुमद्यमांसरात्रिभोजनादिवतिनामनाभोगातिक्रमादिभिरनेके ते सम्भवन्तीति ॥ 'कम्मओ णमित्यादि, कर्मतो यदुपभोगव्रतं ' खरकर्मादिकं कर्म प्रत्याख्यामि' इत्येवंरूप तत्र श्रमणोपासकेन पञ्चदश कर्मादानानि वर्जनीयानि, 'इङ्गालकम्मे' त्ति अङ्गारकरणपूर्वकस्तद्विक्रयः, एवं यदन्यदपि वह्निसमारम्भपूर्वकं जीवनमिष्टकाभाण्डकादिपाकरूपं तदङ्गारकर्मेति ग्राह्यं, समानस्वभावत्वात् , अतिचारता चास्य कृतैतत्पत्याख्यानस्यानाभोगादिना अत्रैव वर्तनादिति, एवं सर्वत्र भावना कार्या 1, नवरं । 'वनकर्म' वनस्पतिच्छेदनपूर्वकं तद्विक्रयजीवनं 2, 'शकटकर्म' शकटानां घटनविक्रयवाहनरूपं 3, 'भाटककर्म' मूल्यार्थं गन्त्र्यादिभिः परकीयभाण्डवहनं 4, 'स्फोटकर्म' कुदालहलादिभिर्भूमिदारणेन जीवनं 5, 'दन्तवाणिज्य' हस्तिदन्तशङ्खपूतिकेशादीनां । तत्कर्मकारिभ्यः क्रयेण तद्विक्रयपूर्वकं जीवनं 6, लाक्षावाणिज्यं सञ्जातजीवद्रव्यान्तरविक्रयोपलक्षणं 7, 'रसवाणिज्य' सुरादिविक्रयः 8, विषवाणिज्यं जीवघातप्रयोजनशस्त्रादिविक्रयोपलक्षणं 9, 'केशवाणिज्यं केशवतां दासगवोष्ट्रहस्त्यादिकानां विक्रयरूपं 10, 'यन्त्रपीडनकर्म' यन्त्रेण तिलेक्षप्रभृतीनां यत्पीडनरूपं कर्म तत् 11, तथा 'निर्लाञ्छनकर्म' वर्धितककरणं 12, Jain Education Lonal For Personal & Private Use Only Malaw.jainelibrary.org Page #21 -------------------------------------------------------------------------- ________________ 34. दवाग्नेः-वनाग्नेर्दानं-वितरणं क्षेत्रादिशोधननिमित्तं दवाग्निदानमिति 13, 'सरोन्हदतडागपरिशोपणता' तत्र सरः-स्वभावनिपन्नंहदो-नद्यादीनां निम्नतरःप्रदेशः तडागं-खननसम्पन्नमुत्तानविस्तीर्णजलस्थानं एतेषां शोषणगोधमादीनां वपनार्थ14, 'असतीजनपोषणता' असतीजनस्य-दासीजनस्य पोषणं तद्भाटिकोपजीवनार्थ यत्तत् तथा,एवमन्यदपि क्रूरकर्मकारिणः पाणिनः पोषणमसतीजनपोषणमेवेति15 / 'कन्दप्पे' ति कन्दर्पः-कामस्तद्धेतुर्विशिष्टो वाक्प्रयोगोऽपि कन्दर्प उच्यते, रागोद्रेकात् प्रहासमिश्रं मोहोद्दीपक नर्मेति भावः, अयं चातिचारः प्रमादाचरितलक्षणानर्थदण्डभेदव्रतस्य सहसाकारादिनेति 1, 'कुक्कइए' ति कौत्कुच्यम् अनेकप्रकारा मुखनयनादिविकारपूर्विका परिहासादिजनिका भाण्डानामिव विडम्बनक्रिया, अयमपि तथैव 2, मोहरिएऽत्तिमौखर्यधाष्टर्थप्रायमसत्यासम्बद्धालापित्वमुच्यते, अयमतिचारः प्रमादव्रतस्य पापकर्मोपदेशव्रतस्य वाऽनाभोगादिनैव 3, 'संजुत्ताहिगरणे' ति संयुक्तमर्थक्रियाकरणक्षममधिकरणम्-उदूखलमुशलादि, तदतिचारहेतुत्वादतिचारो हिंस्रप्रदाननिवृत्तिविषयः, यतोऽसौ साक्षाद्यद्यपि हिंस्रं कटादिकं न समर्पयति परेषां तथापि तेन संयुक्तेन तेऽयाचित्वाऽप्यर्थक्रियां कुर्वन्ति, विसंयुक्ते तु तस्मिंस्ते स्वत एव विनिवारिता भवन्ति 4, 'उवभोगपरिभोगाइरित्ते' ति उपभोगपरिभोगविषयभूतानि यानि द्रव्याणि स्नानप्रक्रमे उष्णोदकोद्वर्तनकामलकादीनि |भोजनप्रक्रमे अशनपानादीनि तेषु यदतिरिक्तम्-अधिकमात्मादीनामर्थक्रियासिद्धावप्यवशिष्यते तदुपभोगपरिभोगातिरिक्तं, तदुपचारादतिचारः, तेन ह्यात्मापभोगातिरिक्तेन परेषां स्नानभोजनादिभिरनर्थदण्डो भवति, अयं च प्रमादव्रतस्यैवातिचार इति 5 / उक्ता गुणव्रतातिचाराः, अथ शिक्षाव्रतानां तानाह-'सामाइयस्स' ति समो-रागद्वेषवियुक्तो यः सर्वभूतान्यात्मवत्पश्यति तस्य आयःप्रतिक्षणमपूर्वापूर्वज्ञानदर्शनचारित्रपर्यायाणां निरुपमसुखहेतुभूतानामधःकृतचिन्तामणिकल्पद्रुमोपमानां लाभः समायः सः prayo Jain Education a l For Personal & Private Use Only boldainelibrary.org Page #22 -------------------------------------------------------------------------- ________________ उपासकदशाओं ध्ययनं व्रतातिचारोपदेशः ॥ 10 ॥ जनमस्यानुष्ठानस्यति सामायिकं तस्य-सावद्ययोगनिषेध रूपस्य निरवद्ययोगप्रतिषेधस्वभावस्य च 'मणदुप्पणिहाणे' ति मनसो दुष्टं प्रणिधानं प्रयोगो मनोदुष्पणिधानं कृतसामायिकस्य गृहेतिकर्तव्यतायां सुकृतदुष्कृतपरिचिन्तनमिति भावः 1, 'वयदुप्पणि- हाणे' ति कृतसामायिकस्य निष्ठरसावधवाक्प्रयोगः 2, 'कायदुप्पणिहाणे' ति कृतसामायिकस्याप्रत्युपेक्षितादिभूतलादौ करचरणादीनां देहावयवानामनिभृतस्थापन मिति 3, 'सामाइयस्स सइअकरणय' त्ति सामायिकस्य सम्बन्धिनी या स्मृतिः-अस्या वेलायां मया सामायिक कर्तव्यं, तथा कृतं तन्न वा इत्येवंरूपं स्मरणं, तस्याः प्रबलप्रमादतयाऽकरणं स्मृत्यकरणं 4, 'अणवद्वियस्स करणय' ति अनवस्थितस्य अल्पकालीनस्यानियतस्य वा सामायिकस्य करणमनवस्थितकरणम् , अल्पकालकरणानन्तरमेव त्यजति यथाकथञ्चिद्वा तत्करोतीति भावः 5, इह चाद्यत्रयस्यानाभोगादिनातिचारत्वम् इतरद्वयस्य तु प्रमादबहुलतयेति ॥ 'देसावगासियस्स' त्ति दिग्वतगृहीतदिपरिमाणस्यैकदेशो देशस्तस्मिन्नवकाशो-गमनादिचेष्टास्थानं देशावकाशस्तेन निर्वृत्तं देशावकाशिक-पूर्वगृहीतदिग्वतसाङ्केपरूपं सर्वव्रतसङ्केएरूपं चेति, 'आणवणप्पओगे' त्ति इह विशिष्टावधिके भूदेशाभिग्रहे परतः स्वयंगमनायोगाद्यदन्यः सचित्तादिद्रव्यानयने प्रयुज्यते सन्देशकप्रदानादिना त्वयेदमानेयम् इत्यानयनप्रयोगः 1, 'पेसवणप्पओगे' बलाद्विनियोज्यः प्रेष्यस्तस्य प्रयोगो, यथाभिगृहीतप्रविचारदेशव्यतिक्रमभयात् "त्वयाऽवश्यमेव तत्र गत्वा मम गवाद्यानेयं इदं वा तत्र कर्तव्यम्" इत्येवंभूतः प्रेष्यप्रयोगः 2, 'सद्दाणुवाए' त्ति स्वगृहत्तिप्राकाराद्यवच्छिन्नभूप्रदेशाभिग्रहे बहिः प्रयोजनोत्पत्तौ तत्र स्वयंगमनायोगानुत्तिप्राकारादिप्रत्यासन्नवर्तिनो बुद्धिपूर्वकं तमभ्युत्काशितादिशब्दकरणेन समवसितकान् बोधयतः शब्दानुपातः, शब्दस्यानुपातनम् उच्चारणं तादृग्येन परकीयश्रवणविवरमनुपतत्यसाविति 3, 'रूवाणुवाए' त्ति अभिगृहीतदेशाद्वहिः प्रयोजनभावे zabda Jain Educatidinemational For Personal & Private Use Only SAMw.jainelibrary.org Page #23 -------------------------------------------------------------------------- ________________ मनुच्चारयत एव परेषां स्वसमीपानयनाथ स्वशरीररूपदर्शनं रूपानुपातः 4 'बहिया पोग्गल पक्खेवे' त्ति अभिगृहीतदेशाबहिः प्रयोजनसद्भावे परेषां प्रबोधनाय लेष्टादिपुद्गलप्रक्षेप इति भावना 5, इह चाद्यद्वयस्यानायोगादिनाऽतिचारत्वं इतरस्य तु त्रयस्य व्रतसापेक्षत्वादिति ॥ 'पोसहोववासस्स' त्ति इह पोषधशब्दोऽष्टम्यादिपर्वसु रूढः, तत्र पोषधे उपवासः पोषधोपवासः, स चाहारादिविषयभेदाच्चतुर्विध इति तस्य, 'अप्पडिलेहियेऽत्यादि अप्रत्युपेक्षितो-जीवरक्षार्थं चक्षुषा न निरीक्षितः 'दुष्प्रत्युपेक्षितः उद्धान्तचेतोवृत्तितयाऽसम्यग्निरीक्षितः शय्या-शयनं तदर्थं संस्तारकः-कुशकम्बलफलकादिः शय्यासंस्तारकः ततः पदत्रर कर्मधारये भवत्यप्रत्युपेक्षितदुष्पत्युपेक्षितशय्यासंस्तारकः, एतदुपभोगस्यातिचारहेतुत्वादयमतिचार उक्तः 1, 'एवमप्रमा-3 र्जितदुष्प्रमार्जितशय्यासंस्तारकोऽपि' नवरं प्रमार्जनं वसनाञ्चलादिना 2, एवमितरौ द्वौ, नवरमुच्चारः-पुरीष, स्रवणं, मूत्रं तयोर्भूमिः स्थण्डिलम् 3, 4, एते चत्वारोऽपि प्रमादितयाऽतिचाराः, 'पोसहोववासस्स सम्म अणणुपालपय' त्ति के कृतपोषधोपवासस्यास्थिरचित्ततयाऽऽहारशरीरसत्काराब्रह्मव्यापाराणामभिलपणादननुपालना पोषधस्येति, अस्य चातिचारत्वं भावतो विरतेर्वाधितत्वादिति ॥ 'अहासंविभागस्से ति अहात्त-यथासिद्धस्य स्वार्थ निवर्तितस्येत्यर्थः, अशनादेः समिति-सङ्गतत्वेन पश्चात्कर्मादिदोपपरिहारेण विभजनं साधये दानद्वारेण विभागकरणं यथासंविभागः तस्य, 'सचित्तनिक्खिवणयेऽत्यादि सचित्तेषु व्रीह्यादिषु निक्षेपणमन्नादेरदानबुद्धया मातृस्थानतः सचित्तनिक्षेपणं 1, एवं सचित्तेन फलादिना स्थगनं सचित्तपिधानं 2, 'कालातिक्रमः' कालस्य-साधुभोजनकालस्यातिक्रमः-उल्लङ्घनं कालातिक्रमः, अयमभिप्रायः,- कालमूनमधिकं वा ज्ञात्वा साधवो न ग्रहीष्यन्ति ज्ञास्यन्ति च यथाऽयं ददाति एवं विकल्पतो दानार्थमभ्युत्थानमतिचार इति 3, तथा 'परव्यपदेशः' SARI For Personal & Private Use Only M .jainelibrary.org Page #24 -------------------------------------------------------------------------- ________________ उपासक दशा ॥ 11 ॥ परकीयमेतत् तेन साधुभ्यो न दीयते इति साधुसमक्षं भणनं, जानन्तु साधवो यद्यस्यैतद्भक्तादिकं भवेत्तदा कथमस्मभ्यं न दद्याद ?| 1 आनन्दाइति साधुसम्पत्ययार्थम् भणनं, अथवा अस्माद्दानान्मम मात्रादेः पुण्यमस्त्विति भणनमिति 4, 'मत्सरिता' अपरेणेदं दत्तं किमहं ध्ययनं तस्मादपि कृपणो हीनो वा अतोऽहमपि ददामि इत्येवंरूपो दानप्रवर्तकविकल्पो मत्सरिता 5, एते चातिचारा एव, न भङ्गाः, दानार्थ-16 व्रतातिमभ्युत्थानाद् दानपरिणतेश्च दूषितत्वाद्, भङ्गस्वरूपस्य चेहैवमभिधानाद्, यथा-दाणन्तरायदोसा न देइ दिजन्तयं च वारेइ । चारोपदेशः दिण्णे वा परितप्पइ इति किवणत्ता भवे भङ्गो ॥ 1 ॥ आवश्यकटीकायां हि न भङ्गातिचारयोर्विशेषोऽस्माभिरवबुद्धः, केवलमिह 5 भङ्गाद्विवेकं कुर्वद्भिरस्माभिरतिचारा व्याख्याताः सम्पदायात् नवपदादिषु तथा दर्शनात्,-जारिसओ जइभेओ जह जायै जहेव तत्थ दोसगुणा । जयणा जह ऐयारा भङ्गा तह भावणा नेया ॥ 2 ॥ इत्यस्या आवश्यकचूण्यां पूर्वगतगाथाया दर्शनात्, अतिचारशब्दस्य सर्वभङ्गे प्रायोप्रसिद्धत्वाच्च, ततो नेदं शङ्कनीयं य एतेऽतिचारा उक्तास्ते भङ्गा एवेति, तथा य एते प्रतिव्रतं पञ्च । पश्चातिचारास्त उपलक्षणमतिचारान्तराणामवसेया न त्ववधारणं, यदाहुः पूज्याः- "पञ्च पश्चाइयारा u, सुत्तम्मि जे पदसिया । ते नावहारणढाए, किन्तु ते उवलक्षणं ॥ 1 ॥ " इति । इदं चेह तत्त्वं यत्र व्रतविषयेऽनाभोगादिनाऽतिक्रमादिपदत्रयेण वा स्वबुद्धिकल्पनया वा व्रतसापेक्षतया व्रतविषयं परिहरतः प्रवृत्तिः सोऽतिचारो, विपरीततायां तु भङ्गः, इत्येवं सङ्कीर्णातिचारपदगमनिका 1दानान्तरायदोषात् न ददाति ददतं च वारयति । दत्ते वा परितप्यति इति कृपणत्वाद् भवेद्भङ्गः ॥ 1 ॥ 2 यादृशो यतिभेदो यथा जायते यथा च दोषगुणाः । यतना यथाऽतिचारा भङ्गास्तथा भावना ज्ञेया ॥ 2 ॥ 3 पश्च पश्चातिचारास्तु सूत्रे ये prdrshitaaH। ते नावधारणार्थ किन्तु ते उपलक्षणम् ॥ 3 ॥ dain Educati o na For Personal &Private Use Only M.jainelibrary.org Page #25 -------------------------------------------------------------------------- ________________ कार्या । अथ सर्वविरतावेवातिचारा भवन्ति, देशविरतौ तु भङ्गा एव, यदाह-सव्वेऽवि य ऐयारा सञ्जलणाणं तु उदयओ हुन्ति। मूलच्छेज्ज पुण होइ बारसण्हं कसायाणं ॥ 1 ॥ " अत्रोच्यते, इयं हि गाथा सर्वविरतावेवातिचारभङ्गोपदर्शनार्था, न देशविरत्यादिभङ्गदर्शनार्था, तथैव वृत्तौ व्याख्यातत्वात् , तथा सज्वलनोदयविशेषे सर्वविरतिविशेपस्यातिचारा एव भवन्ति, न मूलच्छेदः, प्रत्याख्यानावरणादीनां तूदये पश्चानुपूर्व्या सर्वविरत्यादीनां मूलतः छेदो भवतीत्येवंभूतव्याख्यानान्तरेऽपि न deshvirtyaadaavticaaraabhaavH| सिध्यति, यतो यथा संयतस्य चतुर्थानामुदये यथाख्यातचारित्रं भ्रश्यति इतरचारित्रं सम्यक्त्वं च सातिचारमुदयविशेषानिरतिचारंच । भवतीति एवं तृतीयोदये सरागचरणंभ्रश्यति देशविरतस्य तु देशविरतिसम्यक्त्वे सातिचारे निरतिचारेच प्रत्येकं तथैव स्याता,द्वितीयोदये देशविरतिभ्रंश्यति, सम्यक्त्वं तु तथैव द्विधा स्यात्, प्रथमोदये तु सम्यक्त्वं भ्रश्यतीति, एवं चैतत् , कथमन्यथा सम्यक्त्वातिचारेषु दैशिकेषु प्रायश्चित्तं तप एव निरूपितं, सार्विकेषु तु मूलमिति, अथानन्तानुबन्ध्यादयो द्वादश कषायाः सर्वघातिनः सज्वलनास्तु देशघातिन इति, ततश्च सर्वघातिनामुदये मूलमेव, देशघातिनां त्वतिचार इति,सत्यं,किन्तु यदेतत्सर्वघातित्वं द्वादशानां कषायाणां तत्सर्वविरत्यपेक्षमव शतकचूर्णिकारेण व्याख्यातं, न तु सम्यक्त्वाद्यपेक्षमिति, तथा हि तद्वाक्यं-"भगवपणीयं पञ्चमहन्वयमैयं अद्वारससीलङ्गसहस्सकलियं चारित्तं घाएन्ति त्ति svvghaainno"tti| किञ्च-प्रागुपदर्शितायाः 'जारिसओ' इत्यादिगाथायाः सामर्थ्यादतिचारभङ्गो देशविरतिसम्यक्त्वयोः प्रतिपत्तव्याविति 'अपच्छिमे' त्यादि पश्चिमैवापश्चिमा मरणं-प्राणत्यागलक्षणं तदेवान्तो मरणान्तः तत्र भवा 1 सर्वेऽपि चातिचाराः संज्वलनानामुदयतो भवन्ति । मूलच्छेद्यं पुनर्भवति द्वादशानां कषायाणाम् ॥ 1 ॥ 2 भगवत्प्रणीतं पश्चमहाव्रतमयं अष्टादशशीलागसहस्रकलितं चारित्रं घातयन्तीति सर्वघातिन iti । Jain Education For Personal & Private Use Only Postainelibrary.org Page #26 -------------------------------------------------------------------------- ________________ उपासक दशाङ्गे ॥ 12 ॥ 87787807080070808087600087707 | मारणान्तिकी संलिख्यते - कृशीक्रियते शरीरकषायाद्यनयेति संलेखना - तपोविशेषलक्षणा ततः पदत्रयस्य कर्मधारयः तस्या । जोषणा सेवना तस्या आराधना, अखण्डकालकरणमित्यर्थः, अपश्चिममारणान्तिकसंलेखनाजोपणाराधना, तस्याः, 'इहलोगेऽत्यादि, इहलोको - मनुष्यलोकः तस्मिन्नाशंसा - अभिलम्मः तस्याः प्रयोग इहलोकाशंसाप्रयोगः, श्रेष्ठी स्यां जन्मान्तरेऽमात्यो वा । इत्येवंरूपा प्रार्थना 1 एवं परलोकाशंसाप्रयोगो ऽदेवोऽहं स्याम्' इत्यादि 2, 'जीविताशंसाप्रयोगो' जीवितं प्राणधारणं । तदाशंसायाः - तदभिलाषस्य प्रयोगो, यदि 'बहुकालमहं जीवेयम्' इति । अयं हि संलेखनावान्कश्चिद्वस्त्रमाल्य पुस्तक वाचनादिपूजा। दर्शनाद्वहु परिवारावलोकना लोक श्लाघाश्रवणाच्चैवं मन्येत यथा 'जीवितमेव श्रेयः, प्रतिपन्नानशनस्यापि यत एवंविधा मदुद्देशेन विभूतिर्वर्तते' इति 3. 'मरणाशंसाप्रयोगः' उक्तस्वरूपपूजाद्यभावे भावयत्यसौ यदि 'शीघ्रं म्रियेऽहम्' इतिस्वरूप इति 4, कामभोगाशंसाप्रयोगो "यदि मे मानुष्यकाः कामभोगा दिव्या वा सम्पद्यन्ते तदा साधु" इति विकल्परूपः 5 ॥ तणं मे आणन्दे गाहावई समणस्स भगवओ महावीरस्स अन्तिए पञ्चाणुवैयं सत्तसिक्खावैयं दुवालसविहं । सावयधम्मं पडिवज्जइ 2 ता समणं भगवं महावीरं वन्दै नमसइ 2 त्ता एवं वयासी - "नो खलु मे भन्ते ! कप्पइ अज्जप्पभिई अन्नउत्थिए वा अन्नउत्थियदेवयाणि वा अन्नउत्थियपरिग्गहियाणि अरिहंतचेइयाणि वा वन्दित्तए वा नमसि - तए वा, पुविं अणालतेणं आलवित्तए वा संलवित्तए वा, तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउ~ वा । अणुप्पदाउं वा, नन्नत्थ रायाभिओगेणं गणाभिओगेणं बलाभिओगेणं देवयाभिओगेणं गुरुनिग्गहेणं वित्तिकन्तारेणं Jain Education national For Personal & Private Use Only 8087607038707878078070878 1 आनन्दा ध्ययनं ताति चारोपदेशः ॥ 12 ॥ jainelibrary.org Page #27 -------------------------------------------------------------------------- ________________ kappai me समणे निंग्गन्थे फासुएणं एसणिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकम्बलपायपुञ्छणणं पीढ फलयासिज्जासंथारएणं ओसहभेसज्जेण य पडिलाभमाणस्स विहरित्तएतिकड इमं एयारूवं अभिग्गहं अभिगि है 2 ता पसिणाई पुच्छइ 2 ता अट्ठाई आदियै 2 ता समणं भगवं महावीरं तिक्खुत्तो वन्दै 2 ता समकणस्स भगवआ महावीरस्म अन्तियाओ dRielAsAo चेइयाओ पडिणिक्खमै 2 ता जेणेव वाणियगामे नयरे । जेणेव सए गिहे तेणेव उवागच्छड 2 तासिवानन्दं भारियं एवं वयासी-एवं खलु देवाणुप्पिए! मए समणस्स भगवओ महावीरस्स अन्तिए धम्मे निसन्ते, मेऽवि य धम्मे मे इच्छिए पडिच्छिए अभिरुइए, तं गच्छ णं तुमं देवाणुप्पिए ! समणं भगवं महावीरं वन्दाहि जाव पन्जुवासाहि, समणस्स भगवओ महावीरस्स अन्तिए पश्चाणुवैयं सत्तसिक्खावैयं दुवालसविहं गिहिधम्म पडिवज्जाहि । / मू.8॥ 'नो खलु' इत्यादि,नो खलु मम 'भदन्त! भगवन! 'कल्पत' युज्यते adyaprabhRti'itaH सम्यक्त्वप्रतिपत्तिदिनादारभ्य निरातचारसम्यक्त्वपरिपालनार्थं तद्यतनामाश्रित्य 'अन्नउत्थिए वत्ति जनयूथाद् यदन्यद् यूथ-सङ्घान्तरं तीर्थान्तरमित्यर्थः तदस्ति येषां तेऽन्ययूथिकाः चरकादिकुतीथिकाः तान् , अन्ययूथिकदैवतानि वा-हरिहरादीनि अन्ययूथिकपरिगृहीतानि वा चैत्यानि-अर्हत्पतिमालक्षणानि, यथा भौतपरिगृहीतानि वीरभद्रमहाकालादीनि 'वन्दितुं वा' अभिवादनं कर्तुं 'नमस्कर्तुं वा' प्रणामपूर्वकं प्रशस्तध्वनिमिर्गुणोत्कीर्तनं कर्तुं, तद्भक्तानां मिथ्यात्वस्थिरीकरणादिदोषप्रसङ्गादित्यभिप्रायः, तथा पूर्व-प्रथममनालप्तेन सता अन्यती Jain Educational For Personal & Private Use Only allainelibrary.org Page #28 -------------------------------------------------------------------------- ________________ उपासकदशाङ्गे कर्थिकैः तानेव 'आलपितुं वा सकृत्सम्भाषितुं 'संलपितुं वा' पुनः पुनः संलापं कर्तुं, यतस्ते तप्ततरायोगोलकस्याः खल्वासना- 1 आनन्दा दिक्रियायां नियुक्ता भवन्ति, नत्प्रत्ययश्च कर्मबन्धः स्यात् , तथाऽऽलापादेः सकाशात्परिचयेन तस्यैव तत्परिजनम्य वा मिथ्यात्व- ध्ययनं प्राप्तिरिति, प्रथमालप्तेन त्वसम्भ्रमं लोकापवादभयात् "कीदृशस्त्वम्" इत्यादि वाच्यमिति, तथा तेभ्यः । अन्ययूथिकेभ्योऽशनादि । दातुं वा सकृत् , अनुप्रदातुं वा पुनः पुनरित्यर्थः, अयं च निषेधो धर्मबुद्धयैव, करुणया तु दद्यादपि, किं सर्वथा न कल्पत इत्याह-'नन्नत्थ रायाभिओगणं' ति 'न' इति न कल्पत इति योऽयं निषेधः सोऽन्यत्र राजाभियोगात् , तृतीयायाः पञ्चम्यर्थ-3 त्वाद् राजाभियोगं वर्जयित्वेत्यर्थः, राजाभियोगस्तु-राजपरतन्त्रता,गणः-समुदायस्तदभियोगो-पारवश्यता गणाभियोगस्तस्मात् , बलामियोगो नाम-राजगणव्यतिरिक्तस्य बलवतः पारतन्त्र्यं, देवताभियोगो-देवपरतन्त्रता, गुरुनिग्रहो-मातापितृपारवश्यं । गुरूणां वा-चैत्यसाधूनां निग्रहः-प्रत्यनीककृतोपद्रवो गुरुनिग्रहः तत्रोपस्थिते तद्रक्षार्थमन्ययूथिकादिभ्यो दददपि नातिक्रामनि सम्यक्त्वमिति, 'वित्तिकन्तारेणं ति वृत्तिः-जीविका तस्याः कान्तारम्-अरण्यं तदिव कान्तारं क्षेत्र कालो वा वृत्तिकान्तारं, निवाहाभाव इत्यर्थः, तस्मादन्यत्र निषेधो दानप्रणामादेरिति प्रकृतमिति, 'पडिग्गहं' ति पात्रं 'पीढं' ति पट्टादिकं 'फलगं' ति अवष्टम्भादिकं फलक भसज्ज ति पथ्यं 'अढाई ति उत्तरभूतानथानाददाति ॥ (mU08) तए णं सा सिवानन्दा भारिया आणन्देणं समणोवामएणं एवं वुत्ता समाणा हट्ठतुट्ठा कोडुम्बियपुरिसे सदावेइ ना एवं वयासी-खिप्पामेव लहकरण जाव पज्जवासइ. तए णं समणे भगवं महावीरे सिवा जाव धम्म कहेइ. तए णं सा सिवानन्दा समणस्म भगवओ महावीरस्स अन्तिए धम्म सोच्चा निसग्म हद जाव - इनो अपनावीर मिवानन्दाएतीमयमहरा ॥ 13 ॥ Jain Education l onal For Personal & Private Use Only mm.jainelibrary.org Page #29 -------------------------------------------------------------------------- ________________ गिहिधम्मं पडिवज्जइ 2 ना तमेव धम्मियं जाणप्पवरं दुरूहै 2 ना जामेव दिसिं पाउन्भूया तामेव दिसि । पडिगया ॥ sU0 9 ॥ 'लहुकरण' इत्यत्र यावत्करणात् 'लहुकरणजुत्तजोइयमित्यादियोनवर्णको व्याख्यास्यमानसप्तमाध्ययनादवसेयः ॥ (sU09) भन्ते त्ति भगवं गोयमे समणं भगवं महावीरं वन्दै नमंसइ 2 ली एवं वयासी-पहू णं भन्ते ! आणन्दे समणोवासए देवाणुप्पियाणं अन्तिए मुण्डे जाव पवैत्तए ?. नो तिणटे समटे, गोयमा ! आणन्दे णं समणोवासए बहूई वासाई समणावालगपरियागं पाउणिही 2 ना जाव मोहम्म कप्पे अरुणे विमाणे देवत्ताए उववजिही । तत्थ णं अथेगैशणं देवाणं चत्तारि पलिओवमाइं दिई पष्णना । तत्थ णं Agandassa'vi समणोवासगस्स चत्तारि पलिश्रोवमाइंटिई एण्णता । तए णं समणे भगवं! महावीरे अन्नया कयाइ बहिया जाव विहरै ॥ 20 ॥ ।10॥ते णं से आणन्दे समणोवासए जाए अभिगयजीवाजीवे जाव पडिलामेमाणे विहरद्द । तए णं सा सिवानन्दा भारिया समणोवासिला जारा जाय पडिलागेमाणी विहरै । / suu01॥ तए णं तस्म आणदस सामणोवारसास्स उचायाहिं सीलघरगुणदरमणपञ्चकखाणपोसहोवदामोहि अप्पाणं भामाणस्स चोहरू संबच्छराई बाइकन्ताई, एण्णरसमल्स संबच्छरस्म अन्तरा वट्टमाणस्स अन्नया कयाइ पुग्नावरनकालसयसि धम्मजागरि जागरमाणस्म इंमयारूवे अन्झथिए चिन्तिए पत्थिर मणोगए सम्म सम्प्पज्जित्था-एवं Jain Education a l For Personal & Private Use Only Page #30 -------------------------------------------------------------------------- ________________ उपासक- दशाङ्गे आनन्दाध्ययन ॥ 14 ॥ लु अहं वाणियगामे नयरे बहूणं नईसर जाव सयरमवि य णं कुडुम्बरस जाव आधारे, तं एएणं विक्सवेणं अहं समणस्म भगवा महावीरस्म अन्तियं धम्मपष्णतिं उवसम्पजिना णं विहरिचए । तं सेयं खल मा कल्लं जाव जलन्ते विउलं असणं जहा पूरणो जाव जेट्टपुत्तं कुडुम्बे ठवेत्ता तं मित्तं जाव जेट्ठपुत्तं च आपुच्छित्ता कोल्लाए सन्निवसे नायकुलसि पालहमालं पडिलेहिता समणस भगवओ महावीरस्स अन्तियं धम्मपष्णति उवसम्पजित्ता । णं विहरित्तए । एवं सम्पहै 2 ला कल्लं विउलं तहेव जिमियभुत्तुनरागए तं मित्त जाव विउलेणं पुष्फ 5 सकारेइ । सन्माणेइ 2 ना तस्नेय मित्त जाय पुगो जेट्टपुन सहावेइ 2 ना एवं वयासी-एवं खलु पुना ! अहं वाणियगामे बहणं राईमर जहा चिन्तियं जाब विहरितए. ते सेयं खलु मम इदाणिं तुमं सयस्स कुडुम्बस्स आलम्बणं 4 ठवेत्ता जाव विहरिनए । तए णं जेट्ठपने आणन्दरस समणोवासगस्स तहत्ति एयम8 विणएणं पडिसुणेइ ॥ तए णं से आणन्दे समणोवासए तस्सेव मित्त जाव पुरओ जेट्टपुतं कडम्बे ठवेइ 2 ता एवं वयासी-मा णं देवाणुप्पिया ! तुम्भे अजप्पभिई केइ मम बहसु कज्जेसु जाय आपुच्छौ वा पडिपुच्छ उ वा ममं अट्ठाए असणं वा 4 उवक्खडेउ वा । उवकरेउ वा ॥ तए णं से आणन्दे समणोवासए जेटपुतं मित्त नाई आपुछइ 2 तो साओ गिहाओ पडिणिक्खमै 2 ता वाणियगामं नया मज्झं माझेणं निगच्छइ 2 ना जेणेव कोल्लाए सन्निवेसे जेणे, नायकुले जेणे। पोसहसाला तेणेव उवागच्छड * ना पोसहसालं पमज्जा 2 चा उच्चार पासवणभूमि पडिलेहेइ 2 ती देभसंथारयं 14 ॥ Jain Educatio n al For Personal & Private Use Only Page #31 -------------------------------------------------------------------------- ________________ संथरै, दब्भसंथारयं दुरूहै 2 ता पासहसालाए पोसहिए दम्भसंथारोवगए समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णत्तिं उवसम्पजित्ता णं विहरै ॥ sU0 12 ॥ 'महावीरस्स अन्तियंति अन्ते भवा आन्तिकी महावीरसमीपाभ्युपगतेत्यर्थः तां 'धम्मपण्णत्तिंति धर्मप्रज्ञापनामुपसम्पद्याङ्गीकृत्यानुष्ठानद्वारनः 'जहा पूरणोत्ति भगवत्यभिहितो बालतपस्वी स यथा स्वस्थाने पुत्रादिस्थापनमकरोत् तथाऽयं कृतवानित्यर्थः । एवं चासौ कृतवान 'विउलं असणपाणखाइमसाइमं उवक्खडावित्ता मित्तनाइनियगसम्बन्धिपरिजणं आमन्तेत्ता तं मित्तनाइनियगसम्बन्धिपरिजणं विउलेणं 4 वत्थगन्धमल्लालङ्कारेण य सकारत्ता सम्माणेत्ता तस्सेव मित्तनाइनियगसम्बन्धिपरिजणस्स। | पुरओ जेट्टपुत्तं कुडुम्बे ठावेइ ThAvitta'tti नायकुलांसत्ति स्वजनगृहे । 'उवक्खडेउति उपस्करोतु-राध्यतु, 'उवकरेउत्ति । उपकरोतु, सिद्धं सद् द्रव्यान्तरैः कृतोपकारम्-आहितगुणान्तरं विदधातु (मू. 12) तए णं से आणन्र्3हे ममणोवासए उवासगपडिमाओ उवसम्पजित्ता णं विहरै, पढमं उवासगपडिमं अहासुत्तं अहाकप्पं अहामग्गं अहातचं सम्मं कारणं फासेइ पालेइ सोहेइ तीरेइ कित्तेइ आराहेइ ॥ तए णं से आणन्दे समणोवासए दोच्चं उवासंगपडिमं, एवं तञ्चं च उत्थं पञ्चमं छटुं सत्तमं अट्ठमं नवमं दसमं एक्कारसमं जाव आराहेइ ॥ / sU0 13 ॥ / 'पढमति एकादशानामाधामुपासकातिमां-श्रावकोचिताभिग्रहविशेषरूपामुपसम्पद्य विहरति, तस्याश्चेदं स्वरूपम्-'सङ्कादि। 1 शङ्कादिशल्यविरहितमभ्यगदर्शनयुक्तस्तु यो जन्तुः । शेषरणविप्रमुक्त एषा खलु भवति प्रथमा tu ॥ 1 ॥ Jain Education a l For Personal & Private Use Only PRNainelibrary.org Page #32 -------------------------------------------------------------------------- ________________ उपासकदशाङ्गे ॥ 15 ॥ सल्लविरहियसन्मसणजुओ उ जो जन्तू । सेसगुणविप्पमुक्को एसा खलु होइ पढमा उ ॥ 1 ॥ सम्यग्दर्शनप्रतिपत्तिश्च तस्य पूर्व- 1 आनन्दामप्यासीत् , केवलमिह शङ्कादिदोषराजाभियोगाद्यपवादवर्जितत्वेन तथाविधसम्यग्दर्शनाचारविशेषपालनाभ्युपगमेन च प्रतिमात्वं ध्ययन सम्भाव्यते, कथमन्यथाऽसावेकमासं प्रथमायाः प्रतिमायाः पालनेन द्वौ मासौ द्वितीयायाः पालनेन एवं यावदेकादशमासानेकादश्याः पालनेन पञ्च सार्धानि वर्षाणि पूरितवानित्यर्थतो वक्ष्यतीति, न चायमर्थो दशाश्रुतस्कन्धादावुपलभ्यते, श्रद्धामात्ररूपा-3 यास्तत्र तस्याः प्रतिपादनात , 'अहासुत्तति सूत्रानतिक्रमेण 'यथाकल्पं प्रतिमाचारानतिक्रमेण 'यथामार्ग' क्षायोपशमिकभावानतिक्रमेण 'अहातचंति यथातत्त्वं दर्शनप्रतिमेतिशब्दस्यान्वर्थानतिक्रमेण 'फासेइत्ति स्पृशति प्रतिपत्तिकालं विधिना प्रतिपत्तेः । पालेइत्ति सततोपयोगप्रतिजागरणेन रक्षति 'सोहेइत्ति शोभयति गुरुपूजापुरस्सरपारणकरणेन शोधयति वा निरतिचारतया tIrei'tti पूर्णेऽपि कालावधावनुबन्धात्यागात् 'कीर्तयति' तत्समाप्तौ इदमिदं चेहादिमध्यावसानेषु कर्त्तव्यं तच्च मया कृतमिति कीर्त-15 नात् 'आराधयति' एभिरेव प्रकारैः सम्पूर्णनिष्ठां नयतीति ॥ 'दोच्चंति द्वितीयां व्रतप्रतिमाम् । इदं चास्याः स्वरूपम्-'दसणपडिमाजुत्तो पालेन्तोऽणुवए निरइयारे । अणुकम्पाइगुणजुओ जीवो इह होइ वयपडिमा ॥ 1 ॥ तच्चंति तृतीयां मामायिकप्रतिमाम् । तत्स्वरूपमिदम्-'वरदसणवयजुत्तो सामइयं कुणै जो तिसञ्झासु । उक्कोसेण तिमासं एसा सामाइयप्पडिमा ॥ 1 ॥ ' 'चउत्थंति चतुर्थी पोषधप्रतिमाम्, एवंरूपाम्-'पुबोदियपडिमजुओ पालै जो पोसहं तु सम्पुण्णं । अटुमिचउद्दसाइसु चौरो मासे चउत्थी सा ॥ 1 ॥ ॥ 15 ॥ / 1 दर्शनप्रतिमायुक्तः पालयन अणुव्रतानि निरतिचाराणि । अनुकम्पादिगुणयुतो जीव इह भवति व्रतप्रतिमा ॥ 1 ॥ 2 वरदर्शनव्रतयुक्तः सामायिक करोति यस्तु त्रिसंध्यासु । उत्कृष्टेन बीन मासान एषा सामायिकप्रतिमा ॥ 1 ॥ 3 पूर्वोदितप्रतिमायुतः पालयति यः पोषधं तु संपूर्णम् । अष्टमीचतुर्दश्यादिषु चतुरो मासान् चतुर्येषा ॥ 1 ॥ dain Education a l For Personal & Private Use Only E mainelibrary.org Page #33 -------------------------------------------------------------------------- ________________ Bor 'पञ्चमति पञ्चमी प्रतिमाप्रतिमा, कायोत्सर्गप्रतिमामित्यर्थः, स्वरूपं चास्याः-'सम्ममणुव्वयगुणवयसिक्खावयवं थिरोय नाणी य । अमिचउद्दसीसुं पडिमं ठाएगराईयं ॥ 1 ॥ असिणाण वियडभोई (अस्नानोऽरात्रिभोजी चेत्यर्थः) मौलिकडो (मुत्कलकच्छ इत्यर्थः) दिवसवम्भयारी य । राई परिमाणकडो पडिमावज्जेसु दियहेसु ॥ 2 ॥ झायै पडिमाए~ ठिओ तिलोयपुज्जे जिणे जियकसाए । नियदोसपञ्चणीयं अण्णं वा पञ्च जा मासा ॥ 3 ॥ ' 'छदिति षष्ठीं अब्रह्मवर्जनप्रतिमाम् , एतत्स्वरूपं चैवम्-'पुवोदियगुणजुत्तो विसे|सओ विजियमोहणिज्जो य । वज्जइ अबम्भमेगन्तओ य राई पि थिरचित्तो ॥ 1 ॥ सिङ्गारकहाविरओ इत्थी' समं रहम्मि नो । ठाइ । चयै य ऐप्पसङ्ग तहा विभूसं च उक्कोसं ॥ 2 ॥ एवं जा छम्मासा एसोऽहिगओ उ इयरहा दिदै । जावज्जीवंपि इस वजइ एयन्मि लोगम्मि ॥ 3 ॥ ' 'सत्तमिति सप्तमी सचित्ताहारवर्जनप्रतिमामित्यर्थः, इयं चैवम्-'सच्चित्तं आहारं वज्जइ असणाइयं के निरवसेसं । सेसवयसमाउत्तो जा मासा सत्त विहिपुत्वं ॥ 1 ॥ ' 'अहमिति अष्टमी स्वयमारम्भवर्जनप्रतिमां, नदूपमिदम्-'वज्जइ |सयमारम्भं सावज कारवेइ पेसेहिं । वित्तिनिमित्तं पुत्वयगुणजुत्तो अटु जा मासा ॥ 'नवमिति नवमीं भृतकप्रेष्यारम्भवजनप्रति-13 1 सम्यक्त्वाणुव्रतगुणवतशिक्षाव्रतवान् स्थिरश्च ज्ञानी c। अष्टमीचतुर्दश्योः प्रतिमां तिष्ठत्येकरात्रिकोम् ॥ 1 ॥ अस्नानो दिवसभोजी मुत्कलकच्छो दिवसब्रह्मचारी च । रात्री कृतपरिमाणः प्रतिमावर्जेषु दिवसेषु ॥ 2 ॥ ध्यायति प्रातेमया स्थितः त्रैलोक्य ज्यान जिनान् जितकपायान । निजदोषप्रत्यनीकमन्यद्रा पश्च यावन्मासान् ॥ 3 ॥ 2 पूर्वोदितगुणयुक्तो विशेषतो विजितमोहनीयश्च । वर्जयत्यब्रीकान्ततस्तु रात्रावपि स्थिर्चित्त्ः॥1॥ शृङ्गारकथाविरतः स्त्रिया समं रहसि न तिष्ठति । त्यजति चातिप्रसङ्ग तथा विभूषां चोत्कृष्टाम् ॥ 2 ॥ एवं यावत् षण्मासान् एषोऽधिकृतस्तु इतरथा दृष्टम् । यावज्जीवमपीदं वर्जयति एतस्मिन् लोके ॥ 3 ॥ 3 सञ्चित्तमाहारं वर्जयति अशनादिकं निरव शेषम् । शेषपदसमायुक्तो यावन्मासान् सप्त विधिपूर्वम् ॥ 1 ॥ 4 वर्जयति स्वयमारम्भं साव कारयति प्रेपैः । वृत्तिनिमित्तं पूर्वगुणयुक्तोऽट यावन्मासान् ॥ 1 ॥ Jain Education For Personal & Private Use Only Page #34 -------------------------------------------------------------------------- ________________ उपासकदशाओं आनन्दाध्ययनं ॥ 16 ॥ माम्, सा चेयम्-'पेसेहि' आरम्भं सावजं कारवेइ नो गुरुयं । पुबोइयगुणजुत्तो नव मासा जाव विहिणा उ ॥ 'दसमिति दशमी उद्दिष्ट्रभक्तवर्जनप्रतिमां, सा चैवम्-'उद्दिष्ट्रकडं भत्तपि वजए किमुय सेसमारम्भ । सो होइ उ खुरमुप्डो सिहलिं वा धारएकोइ ॥ 1 ॥ दत्वं पुदो जाणं जाणे ई वयै नो य नो वेति । पुबोदियगुणजुत्तो दस मासा कालमाणेणं ॥ 2 ॥ 'एक्कारसमिति एकादशी श्रमणभूतप्रतिमां, तत्स्वरूपं चैतत-'खुरमप्डो लोएण व रयहरणं ओग्गहं च घेत्तूणं । समणभूओ विहरै धम्म कारण फासेन्तो ॥ 1 ॥ एवं उक्कोसेणं एक्कारस मास जाव विहरेइ । एक्काहाइपरेणं एवं सवत्थ पाएणं ॥ 2 ॥ इति ॥ (मु. 13) तए णं से आणन्दे समणोवासए इमणं एयारूवेणं उरालेणं विउलेणं पयत्तेणं पग्गहियेणं तवोकम्मेणं मुक्त जाव किसे धमणिमन्तए जाए॥ तए णं तस्स आणन्दस्स समणोवासगस्स अन्नया कयाइ पुत्वरत्ता जाव धम्मजागरियं जागरमाणस्स अयं अज्झस्थिए 5.-एवं खलु अहं इमेणं जाव धमणिसन्तए जाए, तं अत्थि ता मे उट्ठाणे - कम्मे बले वीरिए पुरिसक्कारपरक्कमे मद्धाधीसंवेगे, तं जाव ता में अस्थि उट्ठाणे सद्धाधीसंवेगे जाव य मे धम्मा 1 प्रेष्यैरारम्भं सावा कारयति नो गुरुकम । पूर्वोदितगुण युक्तो नव मासान् यावद्विधिनैव ॥ 1 ॥ 2 उद्दिष्टकृतं भक्तमपि वर्जयति किमुत शेषमारम्भम् । स भवति तु चरमुण्डः शिखा वा धारयति कोऽपि ॥ 1 ॥ द्रव्यं पृष्टो जानन जानामीति नो वश नवति । पूर्वोदितगुणयुक्तो दश मासान् कालमानेन ॥ 2 ॥ 3 क्षुरमुण्डो लोचेन वा रजोहरणमवग्रहं च गृहीत्या । अमणभूता विहरति धर्म कायेन स्पृशन् । 1 ॥ एवमुत्कृष्नैकादश मासान यावत् विहरति । काहादेः परतः एवं सर्वत्र प्रायेण ॥ 2 ॥ dain Education Isl al For Personal & Private Use Only mjainelibrary.org Page #35 -------------------------------------------------------------------------- ________________ yarie dhammovaesae समणे भगवं महावीरे जिणे महाशी विहरै ताव ता मे सेयं कल्लं जाव जलते अपच्छिममारणन्तियसलेहणाझूसणाझसियस्स भत्तपाणपडियाइक्खियस्स कालं अणवकमाणस्स विहरित्तए, एवं सम्पेहेइ 2 ता । कल्लं पाउ जाव अपच्छिममारणन्तिय जाव कालं अणवकमाणे विहरै ॥ तए णं तस्स आणन्दस्स समणोवासगस्स अन्नया कयाइ सुभेणं अज्झवसाणेणं सुभेणं परिणामेणं लेसाहिं विसुज्झमाणीहिं तदावरणिजाणं कम्माणं । गं ओहिनाणे समप्पन्ने, परस्थिमेणं लवणसमहे पश्चजोयणसइयं खेत्तं जाणइ पासइ, - एवं दक्षिणेणं पञ्चत्थिमेण य, उत्तरेणं नाव चुल्लहिमवन्तं वासधर पवरं जाणइ पासइ, उट्ठे जाव सोहम्मं कप्पं जाणइ पासइ, अहे जाव इमीसे रयणप्पभाए पुढवीए लोलुयच्चुयं नस्यं चौरासीइवास सहरसटीयं जाणइ पासइ ॥ sU0 14 ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसरिए, परिसा निग्गया, जाव पडिगया, तेणं कालेन्न्ण्। तेणं समएणं समणस्स भगवओ महावीरस्स जेटे अन्तेवासी इन्दभूई नामं अणगारे गोयमगोत्तेणं सत्तुस्सेहे सम-2 चौरंससंठाणसंठिए वज्जरिसहनारायसङ्घयणे कणगपुलगनिघसपम्हगोरे उग्गतवेदित्ततवे तत्ततवे घोरतवे महातवे उराले घोरगुणे घोरतवस्सी घोरबम्भचेरवासी उच्छूटसरीरे सवित्तविउलतेउलेसे छठें छट्टेणं अणिक्खित्तेणं तवोकम्मेणं संजमेणं । तवसा अप्पाणं भावमाणे विहरै । तए णं से भगवं गोयमे छक्खमणपारणगंसि पढमाए पोरिसीए सज्झायं करेइ बीयाए पोरिसीए झाणं झायै, लैयाए पोरिसीए अतुरियं अचवलं असम्भन्ते मुहपत्तिं पडिलेहेइ 2 ता भायणवत्थाई jain Educatio n al For Personal &Private Use Only H djainelibrary.org Page #36 -------------------------------------------------------------------------- ________________ उपासकदशाङ्गे ॥ 17 ॥ पडिलेइ 2 ता भायणवत्थाई पमजद 2 ना भायणाई उग्गाहेइ 2 ता जेणेव समण भगवं महावीरे तणेव उवागच्छइ आनन्दा2 ना समणं भगवं महावीरं वन्दै नमंसइ 2 ता एवं वयासी-इच्छामिणं भन्ते ! तुम्भेहिं अब्भणुण्णाए छटुक्खमण- ध्ययनं पारणगंसि वाणियगामे नयरे उच्चनीयमज्झिमाइं कुलाई घरसमुदाणस्स भिक्सायन्यिआए अडित्तए, अहासुहं देवाणुपिया ! मा पडिबन्धं करेह । तए णं गोयमे समणेणं भगवया महावीरेण अब्मणुषणाए समाणे समणस्स भगवओ महावीरस्स अन्तियाओ दूइपलासाओ चेइयाओ पडिणिक्खमै 2 ता अतुरियमचवलमसम्भन्ते जुगन्तरपरिलोयगाएं दिट्ठीए पुरओ ईरियं सोहेमाणे जेणेव वाणियगामे नयरे तेणेव उवागच्छइ 2 ना वाणियगामे नयरे उच्चनीयमज्झिमाई कलाई घरसमुदाणस्स भिक्खायरियाए अडै । तए णं से भगवं गोयमे वाणियगामे नयरे जहा पण्णत्तीए तहा जाव भिक्खायरियाए अडमाणे अहापजतं भत्तपाणं सम्म पडिग्गाहेइ 2 ता वाणियगामाओ पडिणिग्गच्छइ 2 ता कोल्लायस्स सन्निवेसस्स अदूरसामन्तेणं वीईवयमाणे बहुजणसदं निसामेइ, बहुजणो annmnnss। एवमाइक्खइ 4-एवं खलु देवाणुप्पिया ! समणस्स भगवओ महावीरस्स अन्तेवासी आणन्दे नामं समणोवासए पोसहसालाए अपच्छिम जाव अणवकङ्घमाणे विहरै । तए णं तस्म गोयमस्स बहुजणस्स अन्तिए एयमढे सोच्चा निसम्म अयमेयारूवे अज्झथिए 4-तं गच्छामि णं आणन्दं समगोवासयं पासामि, एवं सम्पेहेइ 2ना जेणेव कोल्लाए ॥ 17 ॥ सन्निवेसे जेणेव आणन्दे समणोवामए जेणेव पोसहसाला तेणेव उवागच्छइ, तर णं से आणन्दे ममणोवासए भगवं Jain Educationle For Personal & Private Use Only Page #37 -------------------------------------------------------------------------- ________________ गोयमं एजमाणं पासइ 2त्ता हट्ठ जाव हियए, भगवं गोयमं वन्दै नमंसह 2 ना एवं वयासी-एवं खलु भन्ते ! अहं । इमेणं उरालेणं जाव धमणिसन्तए जाए, न संचाएमि देवाणुप्पियस्स अन्तियं पाउच्मवित्ता णं तिक्खुत्तो मुद्धाणेणं का पाए अभिवन्दित्तए, तुम्भे णं भन्ते ! इच्छाकारेणं अणभिओएणं इओ चंच एह, जा णं देवाणुप्पियाणं तिक्खुत्तो मुद्धाणेणं पाएमु वन्दामि नमसामि । तए णं से भगवं गोयमे जेणेव भणन्दे समणोवासए तणेव उवागच्छइ । / ॥ mU0 15 ॥ तए णं से आणन्दे समणोवासए भगवओ गोयमस्म तिक्खुत्तो मुद्धाणणं पाएसु वन्दै नमसइ 2त्ता एवं । वयासी-अत्थि णं भन्ते! गिहिणो मिहिमज्झावसन्तस्स ओहिनाणे समुप्पज्जइ ?. हन्ता अत्थि. जै णं भन्ते ! गिहिणो जाव समुप्पजइ, एवं खलु भन्ते ! ममावि गिहिणो गिहिमन्झावसन्तस्स ओहिनाणे समुप्पन्ने-पुरस्थिमेणं लवणसमुद्दे पश्च जोयणसयाइं जाव लोलुयच्चुयं नरयं जाणामि पासामि । तए णं से भगवं गोयम आणन्दं समणोवासयं एवं वयासी-अत्थि णं आणन्दा ! गिहिणो जाव समुप्पजइ, नो चेव णं एमहालए, तं णं तुमं आणन्दा ! एयस्स टाणस्स आलोएहि जाव तवोकम्मं पडिवजाहि । तए णं से आणन्दे समणावासए भगवं गोयमं एवं वयासी-अस्थि णं भन्ते ! जिणवयणे सन्ताणं तच्चाणं तहिआणं सब्भूयाणं भावाणं आलोइजड जाव पडिवजिज्जड ?, नो इणद्वे समढे, जै णं भन्ते ! जिणवयणे मन्ताणं जाव भावाणं नो आलोइजद जाव तवोकम्मं नो पडिवजिजइ तं णं Jain Education will For Personal &Private Use Only Page #38 -------------------------------------------------------------------------- ________________ उपासकदशाङ्ग 1 आनन्दाध्ययनं ॥ 18 ॥ भन्ते ! तुझे चेव एयरस ठाणस्स आलोएह जाव पडिवजह । तए णं से भगवं गोयमे आणन्देणं समणोवासएणं एवं- युत्ते समाणे मङ्किए कतिए वीगिच्छासमावन्ने आणन्दस्स अन्तियाओ पडिणिवखमै 2त्ता जेणेव दूइपलासे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ रत्ता समणस्स भगवश्री महावीरस्स अदूरसामन्ते गमणागमणाए पडिक्कमै 2 ता एसणमणेसणं आलोएइ 2 ना भत्तपाणं पडिदंसेइ 2त्ता समणं भगवं महावीरं वन्दै नमसइ2 त्ता एवं वयासी-एवं खलु भन्ते ! अहं तुब्भहि abhaYNNAe तं चेव सवं कहेइ जाव तए णं अहं सङ्किए 3 आणन्दस्स समणोवासगस्स अन्तियाओ पडिणिकख मामि 2 ता जेणेव इहं तेणेव हवमागए, तं णं भन्ते ! किं आणन्देणं समणोवासएणं तस्स ठाणस्स आलोएयवं जाव पडिबजे यवं उदाहु मए ?, गोयमा इ समणे भगवं महावीरे भगवं गोयमं एवं वयासी-गोयमा ! तुमं चेव णं तस्स ठाणस्स आलोएहि जाव पडिवजाहि, आणन्दं च समणोवासयं एयमढें खामेहि । तए णं से भगवं गोयमे समणस्स भगवओ महावीरस्स तहत्ति एयमद्रं विणएणं पडिसुणेइ त्ता तस्स ठाणस्स आलोएइ जाव पडिवजइ, आणन्दं च समणोवासयं एरम, खामेइ । तए णं समणे भगवं महावीरे अन्नया कयाइ बहिया जणवयविहारं विहरै । / sU0 16 ॥ | 'urAlaNa'mityAdivarNako मेघकुमारतपोवर्णक इव व्याख्येयः, यावदनवकाङ्कन विहरतीति ॥ 'gihamajjhAvasantassa'tti गृहमध्यावसतः, गेहे वर्तमानस्येत्यर्थः ॥ 'सन्ताणमित्यादय एकार्थाः shbdaaH॥ 'गोयमा इत्ति हे गौतम ! इत्येवमामन्त्र्यति ॥ (ma. 16) 18 // Jain Educatio n al For Persone Private Use Only Suainelibrary.org Page #39 -------------------------------------------------------------------------- ________________ tae णं से आणन्दे समणोवासए बहूहिं सीलवएहिं जाव अप्पाणं भावेत्ता वीसं वासाई समणोवासगपरियागं पाउणित्ता एक्कारस य उवासगपडिमाओ सम्मं कारणं फासिता मासियाए संलेहणाए अत्ताणं झूसित्ता सढेइ भ्त्ताई। अणसणाए छेदेत्ता आलोइयपडिकन्ते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे सोहम्मवडिंसंगस्स महाविमाणस्म उत्तरपुरच्छिमेणं अरुणे विमाणे देवत्ताए उववन्ने । तत्थ णं अत्थेगैयाणं देवाणं चत्तारि पलिओवमाई ठिई पण्णता, तत्थ णं आणन्दस्सवि देवस्स चनारि पलिओवमाइं ठिई पण्णत्ता । आणन्दे भन्ते ! देवे ताओ देवलोगाओ आउक्खएणं 3 अणन्तरं चयं चैत्ता कहिं गच्छिही कहि~ उववजिही ?, गोयमा ! महाविदेहे वासे मिन्झिहिड । निक्खेवो ॥ सत्तमस्स अस्स उवामगदसाणं पढमं अज्झयणं समत्तं ॥ suu017॥ ___'निक्खेवओत्ति निगमनं, यथा "एवं खलु जम्बू ! समणेणं जाव उवासगदसाणं पढमस्स अज्झयणस्स अयमद्वे पणत्तेत्तिमि" ॥ (म. 17) इत्युपासकदशाङ्के प्रथममानन्दाध्ययनम् ॥ For Personal & Private Use Only Page #40 -------------------------------------------------------------------------- ________________ upAsaka dazAGgaH // 19 // Jain Education atha द्वितीयमध्ययनम् । जै षं भन्ते ! समणेणं भगवया महावीरेणं जाव सम्पत्तेणं सत्तमस्स अङ्गस्स उवासगदसाणं पढमस्स अज्झ - यणस्स अयमट्ठे पण्णत्ते दोञ्चस्स णं भन्ते ! अज्झयणस्स के अट्ठे पण्णत्ते ?, एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं चम्पा नामं नयरी होत्था, पुण्णभद्दे चेइए, जियसत्तू राया, कामदेवे गाहावई, भद्दा भारिया, छ हिरण्णकोडीओ निहाणपौत्ताओ, छ वुडिपत्ताओ, छ पवित्थरपौत्ताओ, छ वया दसगोसाहस्सिएणं वएणं । समोसरणं । जहा आणन्दो तहा निग्गओ, तहेव सावयधम्मं पडिवज्जइ, सा चैव वत्तव्वया जाव जेट्ठपुत्तं मित्तनाई आपुच्छित्ता जेणेव । पोसहसाला तेणेव उवागच्छइ 2 ता जहा आणन्दो जाव समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णत्तिं उवसम्पज्जित्ता णं विहरै (सू. 18 ) तए णं तस्स कामदेवस्स समणोवासगस्स पुव्वरत्तावरत्तकालसमयंसि एगे देवे मायी मिच्छद्दिट्ठी अन्तियं । pAubbhRe, तए णं से देवे एगं महं पिसायरूवं विउव्वर, तस्स णं देवस्स पिसायरुवस्स इमे एयारूवे वण्णावासे । पण्णत्ते-सीसं से गोकिलासंठाणसंठियं सालिभसेल्लसरिसा से केसा कविलतेएणं दिप्पमाणा महल्लौट्टियाकभल्लसंठाणसंठियं निडालं मुगुंसपुंछं व तस्स भुमगाओ फुग्गफुग्गाओ विगयबीभच्छदंसणाओ सीसघडिविणिग्गयाई । For Personal & Private Use Only 2 कामदेवाध्ययनम् ॥ 19 ॥ Jainelibrary.org Page #41 -------------------------------------------------------------------------- ________________ अच्छीणि विगयबीभच्छदंसणाई कण्णा जह सुप्पकत्तरं चेव विगयबीभच्छदंसणिज्जा, उरभपुडसन्निभा से नासा, झुसिरा जमलचुल्लीसंठाणसंठिया दोऽवि तस्स नासापुडया, घोडयपुंछं व तस्स मंसूई कविलकविलाई विगयबीभच्छदंसणाई, उट्ठा उट्टस्स चेव लम्बा, फालसरिसा से दन्ता, जिब्भा जहा सुप्पकत्तरं चेव विगयवीभच्छदंसणिज्जा, हलकुद्दालसठिया से हणुया, गल्लकडिल्लं च तस्स खडं फुटुं कविलं फरुसं महल्लं, मुइङ्गाकारोवमे से खन्धे, पुरवरकवाडोवमे से वच्छे, कोट्ठियासंठाणसंठिया दोऽवि तस्स बाहा, निसापाहाणसंठाणसंठिया दोऽवि तस्स अग्गहत्था, निसालोढसंठाणसंठियाओ हत्थेसु अङ्गलीओ, सिप्पिपडगसंठिया से नकखा, पहावियपसेवओ व्व उरंसि लम्बन्ति दोऽवि तस्स थणया, पोट्टं अयकोट्ठओ व्व वटुं, पाणकलन्दसरिसा से नाही, सिक्कगसंठाणसंठिया से नेत्ते, किण्णपुडसंठाणसंठिया दोऽवि तस्स वसणा, जमलकोट्ठियासंठाणसंठिया दोऽवि. तस्स ऊरू, अज्जुणगुटुं व तस्स जाणूई कुडिलकुडिलाई विगयबीभच्छदसणाई, जङ्घाओ कक्खडीओ लोमेहिं उवचियाओ. अहरीलोढसंठाणसंठिया 21 दाऽवि तस्स पाया, अहरीलोढसंठाणसंठियाओ पाएमु अङ्गुलीओ, सिप्पिपुडसंठिया से नक्खा लडहमडहजाणुए विगयभग्गभुग्गभुमए अवदालियवयणविवरनिल्लालियग्गजीहे सरडकयमालियाए उन्दुरमालापरिणद्धसुकयचिंधे । नौलकयकण्णपूरे सप्पकयवेगच्छे अप्फोडन्ते अभिगजन्ते भीममुक्कट्टहासे नाणाविहपञ्चवणेहिं लोमेहिं उव्चिए। एग महं नीलुप्पलगवलगुलियायसिकुसुमप्पगासं असिं खुरधारं गहाय जेणेव पोसहसाला जेणेव कामदेवे समणो in Education or For Personal & Private Use Only Page #42 -------------------------------------------------------------------------- ________________ उपासक- वामए तेणेव उवागच्छइ 2 ता आसुरत्ते रुठे कुविए चण्डिक्किए मिसिमिसीयमाणे कामदेवं समणोवासयं एवं र कामदेवादशाङ्गे वयासी-हं भो कामदेवा ! समणोवासया अप्पत्थियपत्थिया दुरन्तपन्तलक्खणा हीणपुण्णचाउद्दसिया हिरिसिरि- ध्ययनम् मनाधीकित्तिपरिवज्जिया! धम्मकामया पुण्णकामया सग्गकामया मोक्खकामया धम्मकर्3इया पुण्णकडिया सग्गकडिया मोक्खकङिया धम्मपिवासिया पुण्णपिवासिया सग्गपिवासिया मोक्खपिवासिया ! नो खलु कप्पइ तव देवाणुप्पिया ! जं सीलाई वयाई वेरमणाई पञ्चक्खाणाई पोसहोववासाई चालित्तए वा खोभित्तए वा खण्डित्तए वा भञ्जित्तए वा । उज्झितए वा परिचैत्तए वा, तं जै णं तुमं अज सीलाई जाव पोसहोववासाई न छड्डसि न भओसि तो ते अहं अज्ज इमेणं नीलुप्पल जाव असिणा खण्डाखण्डिं करेमि, जहा णं तुमं देवाणुप्पिया ! अट्ठदुहवसट्टे अकाले चेवर जीवियाओ ववरोविजसि, तए णं से कामदेवे समणोवासए तेणं देवेणं पिसायरूवेणं एवं वुत्ते समाणे अभीए अतत्थे । अणुब्बिग्गे अक्खुभिए अचलिए असम्भन्ने तुमिणीए धम्मज्झाणोवगए विहरै ( सूत्रं 19) अथ द्वितीये किमपि लिख्यतेऽपुव्वरत्तावरत्तकालसमयांसत्ति पूर्वरात्रश्वासावपररात्रश्चेति पूर्वरात्रापररात्रः, स एव kaalsmyHkaalvishessH|| तत्र 'इमेयारूवे वण्णावासे पण्णत्तेत्ति वर्णकव्यासो-वर्णकविस्तरः, सीसंति-शिरः 'से तस्य 'gokilaJja'tti गर्दा चरणार्थं यदंशदलमयं महद्भाजनं तद्गोकिलर्ज डल्लोत्त यदुच्यते तस्याधोमुखीकृतस्य यत्संस्थानं तेन संस्थितं, तदाकारमित्यर्थः, ॥ 20 ॥ पुस्तकान्तरे विशेषणान्तरमुपलभ्यते ऽविगयकप्पयनिभाति विकृतो योऽलञ्जरादीनां कल्प एव कल्पक:-छेदः खण्डं कर्परमिति तात्पर्य, dan Educa For Personal & Private Use Only Page #43 -------------------------------------------------------------------------- ________________ तन्निभं तत्सदृशमिति, कचित्तु 'वियडकोप्परनिर्भ' ति दृश्यते, तच्चोपदेशगम्यं, 'सालिभसेल्लसरिसा' ब्रीहिकणिशभूकसमाः ' से ' तस्य 'केसा' वालाः, एतदेव व्यनक्ति-'कविलतेएणं दिप्पमाणा' पिङ्गलदीप्त्या रोचमानाः 'उडियाकभल्लसंठाणसंठियं । उष्ट्रिका-मृण्मयो महाभाजनविशेषस्तस्याः कभल्लं-कपालं तस्य यत्संस्थानं तत्संस्थितं, 'निडालं ति ललाट, पाठान्तरे 'महल्लौट्टियाकभल्लसरिसोवमे' महोष्ट्रिकायाकभल्लसदृशमित्येवमुल्लेखेनोपमा-उपमानवाक्यं यत्र तत्तथा, 'मुगुंसपुंछ व भुजपरिसर्पविशिषो मुगुंसा सा च खाडहिल्लत्ति सम्भाव्यते, तत्पुच्छवत् , ' तस्येति पिशाचरूपस्य ' भुमगाओ' ति भ्रुवो, प्रस्तुतोपमार्थमेव व्यनक्ति-'फुग्गफुग्गाओ' त्ति परस्परासम्बद्धरोमिके विकीर्णविकीर्णरोमिके इत्यर्थः, पुस्तकान्तरे तु 'जडिलकुडिलाओ' त्ति प्रतीतं 'विगयबीभच्छदसणाओ' त्ति विकृतं बीभत्सं च दर्शनं-रूपं ययोस्ते तथा, 'सीसघडिविणिग्गयाण' शीर्षमेव घटी तदाकारत्वात् शीर्षघटी तस्या विनिर्गते इव विनिर्गते शिरोघटीमतिक्रम्य व्यवस्थितत्वात् 'अक्षिणी' लोचने, विकृतबीभत्सदर्शने प्रतीतं, कौ~-श्रवणौ यथा शूर्पकर्तरमेव-शूर्पखण्डमेव नान्यथाकारी, टप्पराकारावित्यर्थः, विकृतेत्यादि तथैव |' उरब्भपुडसन्निभा' उरभ्रः-ऊरणस्तस्य पुटं-नासापुटं तत्सन्निभा-तत्सदृशी नासा-नासिका, पाठान्तरेण-'हुरब्भपुडसंठाणसंठिया' तत्र हुरब्भ्रा-वाद्यविशेषस्तस्याः पुट-पुष्करं तत्संस्थानसंस्थिता, अतिचिपिटत्वेन तदाकृतिः 'झुसिर' त्ति महारन्ध्रा 'जमलचुल्लीसंठाणसंठिया' यमलयोः-समास्थितद्वयरूपयोः चुल्लयोर्यत्संस्थानं तत्संस्थिते द्वे अपि तस्य नासापुटे-नासिकाविवरे, वाचनान्तरे ' महल्लकुब्बसंठिया दोऽवि से कवोला' तत्र क्षीणमांसत्वादुन्नतास्थित्वाच्च 'कुब्ब' ति निम्नं क्षाममित्यर्थः, तत्संस्थितौ द्वावपि 'से' तस्य 'कपोलो' गण्डौ तथा 'ghoDaya'tti घोटकपुच्छबद्-अश्ववालधिवत्तस्य-पिशाचरूपस्य 'श्मणि Education For Personal & Private Use Only Jainelibrary.org Page #44 -------------------------------------------------------------------------- ________________ उपासकदशाङ्गे कामदेवा ध्ययनम् ॥ 21 ॥ कूचकेशाः, तथा 'कपिलकपिलानि' अतिकडाराणि, विकृतानीत्यादि तथैव, पाठान्तरेण 'घोडयपुंछ व तस्स कविलफरुसाओ उद्धलोमाओ दाढियाओ' तत्र परुषे-कर्कशस्पर्शे ऊर्ध्वरोमिके न तिर्यगवगते इत्यर्थः दंष्ट्रिके-उत्तरोष्ठरोमाणि, 'ओष्ठौ' दशनच्छदौ । उष्ट्रस्येव लम्बौ-प्रलम्बमानौ, पाठान्तरेण ' उट्ठा से घोडगस्स जहा दोऽवि लम्बमाणा' तथा फाला-लोहमयकुशाः तत्सदृशा दर्घित्वात् 'से' तस्य 'दन्ता ' दशनाः, जिह्वा यथा शूर्पकर्त्तरमेव, नान्यथाकारा, विकृतेत्यादि तदेव, पाठान्तरे ऽहिड्न्लुयधाउकन्दरविलं व तस्स वयणं ' इति दृश्यते, तत्र हिङ्गुलुको-वर्णद्रव्यं तद्रूपो धातुर्यत्र तत् तथाविधं यत्कन्दरविलं-गुहालक्षणं रन्ध्र तदिव तस्य वदनं, 'हलकुद्दालं' हलस्योपरितुनो भागः तत्संस्थिते तदाकारे अतिवक्रदीर्घ 'से' तस्य 'हणुय ' त्ति दंष्ट्राविशेषौ, 'गल्लकडिल्लं च तस्स' त्ति गल्ल एव-कपोल एव कडिल्लं-मण्डकादिपचनभाजनं गल्लकडिल्लं, चः समुच्चये, 'तस्य' पिशाचरूपस्य 'खड्ड' त्ति गर्ताकारं, निम्नमध्यभागमित्यर्थः, 'फुट्ट' ति विदीर्ण, अनेनैव साधर्म्यण कडिल्लमित्युपमानं कृतं, 'कविलंति वर्णतः 'फरसं' ति स्पर्शतः 'महल्लं' ति महत्, तथा मृदङ्गाकारेण-मर्दलाकृत्या उपमा यस्य स मृदङ्गाकारोपमः 'से' तस्य स्कन्धः-अंघदेशः, 'पुरवरे' ति puravarakapATopama'se' तस्य वक्षः-उरःस्थलं, विस्तीर्णत्वादिति, तथा 'कोष्ठिका' लोहादिधातुधमनार्थ मृत्तिकामयी कुशूलिका तस्या यत्संस्थानं तेन संस्थितौ तस्य द्वावपि वाह-भुजौ, स्थलावित्यर्थः, तथा 'निसापाहाणे त्ति मुद्दादिदलनशिला तत्संस्थितौ पृथुलत्वस्थूलत्वाभ्यां द्वावपि अग्रहस्तौ-भुजयोरग्रभूतो, करावित्यर्थः, तथा 'निसालोढे' ति शिलापुत्रकः। तत्संस्थानसंस्थिता हस्तयोरगुल्यः, स्थूलत्वदीर्घत्वाभ्या, तथा 'सिप्पिपुडं' ति शुक्तिसम्पुटस्यैकं दलं तसंस्थानसांस्थितास्तस्य 'नक्ख' त्ति नखाः हस्ताङ्गुलिसम्बन्धिनः, वाचनान्तरे तु इदमपरमधीयते-'अडयालगसंठिओ uro tassa romaguvilo' ti atra aDayA-- // 21 // Jain Education For Personal & Private Use Only Page #45 -------------------------------------------------------------------------- ________________ lagatti-अट्टालकः प्राकारावयवः सम्भाव्यते, तत्साधर्म्य चोरसःक्षामत्वादिनति, तथा 'हावियपसेवओव्व' ति नापितप्रसेवक । इव नखशोधकक्षुरादिभाजनमिव 'उरास' वक्षास 'लम्बेते' प्रलम्बमानौ तिष्ठतः द्वावपि तस्य 'स्तनको वक्षोजी, तथा 'पोहूं'| जठरं अयःकोष्ठकवत्-लोहकुशूलवद्वत्तं वर्तुलं, तथा पानं-धान्यरससंस्कृतं जलं येन कुविन्दाश्चीवराणि पाययन्ति तस्य कलन्दं-कुण्डं पानकलन्दं तत्सदृशी गम्भीरतया 'से' तस्य नाभिः-जठरमध्यावयवः, वाचनान्तरेऽधीतंभग्गकडी विगयवंकपट्टी असरिसा दोवि तस्स फिसगा' तत्र भग्नकटिविकृतवक्रपृष्ठः फिसको-पुतौ, तथा 'शिक्कक' दध्यादिभाजनानां दोरकमयमाकाशेऽवलम्बन लोकमसिद्धं तत्संस्थानसंस्थितं 'से तस्य नेत्रं-मथिदण्डाकर्षणरज्जुः तद्दीर्घतया तन्नेत्रं शेफ उच्यते, तथा 'किण्णपुडसंठाणसंठियत्ति सुरागोणकरूपतण्डुलकिण्वभूतगोणीपुटद्वयसंस्थानसंस्थिताविति सम्भाव्यते, द्वावपि तस्य वृषणी-पोत्रको, तथा ' जमलकोट्ठिय ' त्ति समतया व्यवस्थापितकुशूलिकाद्वयसंस्थानसंस्थितौ द्वावपि तस्य ऊरू-जङ्के, तथा 'अज्जुणगुट्ठ' वत्ति अर्जुनः तृणविशेषस्तस्य गुढं-स्तम्बस्तद्वत्तस्य जानुनी, अनन्तरोत्तो|पमानस्य साधर्म्य व्यनक्ति-कुटिलकुटिले-अतिक्के विकृतबीभत्सदर्शने, तथा 'जङ्के जानुनोरधोवर्तिन्यो ऽकक्खर्3ईओऽत्ति कठिने, निमांसे इत्यर्थः, तथा रोमभिरुपचिते, तथा अधरी-पेषणशिला तत्संस्थानसंस्थितौ द्वावपि तस्य पादौ, तथा अधरीलोट:-शिला। पुत्रकः तत्संस्थानसंस्थिताः पादयोरडल्यः, तथा शुक्तिपुटसंस्थिताः 'से' तस्य पादाङ्गुलिनखाः । केशाग्रान्नखाग्रं यावद्वर्णितं पिशाचरूपम् , अधुना सामान्येन तद्वर्णनायाह-'लडहमडहजाणुए' त्ति इह प्रस्तावे लडहशब्देन गन्त्र्याः पश्चाद्भागवति तदुत्तरा-20 गरक्षणार्थं यत्काष्ठं तदुच्यते, तच्च गन्त्र्यां श्लथबन्धनं भवति, एवं च श्लथसन्धिबन्धनत्वाल्लडह इव लडहे मडहे च स्थूलत्वाल्पदीन् al dal Educatio For Personal & Private Use Only E r .jainelibrary.org Page #46 -------------------------------------------------------------------------- ________________ उपासकदशाङ्गे ॥ 22 ॥ र्घत्वाभ्यां जानुनी यस्य तत्तथा, विकृत-विकारवत्यौ भने-विसंस्थुलतया भुग्ने-वक्रे भ्रवौ यस्य पिशाचरूपस्य तत्तथा, कामदेवाइहान्यदपि विशेषणचतुष्टयं वाचनान्तरेऽधीयते-'मसिमूसगमहिसकालए' मषीमापिकामहिषवत्कालकं 'भरियमेहवण्णे' जलभृतमेघवर्ण । ध्ययनम् कालमेवेत्यर्थः, 'लम्बोटे निग्गयदन्ते प्रतीतमेव, 'अवदारिएऽत्ति तथा 'अवदारितं' विवृतीकृतं वदनलक्षणं विवरं येन तत्तथा, तथा 'निर्लालिता' निष्काशिता अग्रजिह्वा-जिह्वाया अग्रभागो येन तत्तथा ततः कर्मधारयः, तथा शरटैः-कलासैः कृता मालिका-सक तुण्डे वक्षसि वा येन तत्तथा, तथा उन्दुरमालया-मूषिकस्रजा परिणद-परिगतं सुकृतं-सुष्ठ रचितं चिह्न-स्वकीयलाञ्छनं । | येन तत्तथा तथा, नकुलाभ्यां-गभुभ्यां कृते कर्णपूरे-आभरणविशेषौ येन तत्तथा, तथा साभ्यां कृतं वैकक्षम्-उत्तरासङ्गो येन तत्तथा, पाठान्तरेण 'मूसगकय भलए विच्छुयकयवेगच्छे सप्पकयजण्णोवइए' तत्र भुंभलयोत्त-शेखरः विच्छुयत्ति-वृश्चिकाः यज्ञोपवीतं-ब्राह्मणकण्ठसूत्रं, तथा 'अभिन्नमुहनयणनक्खवरवग्धचित्तकत्तिनियंसणे' अभिन्नाः-अविशीर्णा मुखनयननखा यस्यां सा तथा सा चासौ वरव्याघ्रस्य चित्रा-कर्बुरा कृत्तिश्च-चर्मेति कर्मधारयः, सा निवसन-परिधानं यस्य तचथा, ' सरसरुहिरमंसावलित्तगत्ते' सरसाभ्यां रुविरमांसाभ्यामवलिप्तं गात्रं यस्य तत्तथा, 'आस्फोटयन् । करास्फोटं कुर्वन् 'आभगर्जन्' घनध्वनि मुञ्चन् भीमो मुक्तः-कृतोऽदृट्टहासो-हासविशेषो येन तत्तथा, नानाविधपञ्चवर्णे रोमभिरुपचितं एक महन्नीलोत्पलगवलगुलिकातसीकुसुमप्रकाशमासं क्षुरधारं गृहीत्वा यत्र पोषधशाला यत्र कामदेवः श्रमणोपासकस्तत्रोपागच्छति स्मेति, इह गवलं-महिषश्टङ्ग गुलिका-नीली अतसी-धान्यविशेषः असिः खड्गः क्षुरस्येव धारा यस्यातिच्छेदकत्वादसौ क्षुरधारः, 'आसु 22 ॥ रत्ते रुटे कुविए चण्डिक्किए मिसीमिसीयमाणे त्ति एकार्थाः शब्दाः कोपातिशयप्रदर्शनार्थाः, 'ऽअप्पत्थियपत्थिया' अप्रा For Personal & Private Use Only w Page #47 -------------------------------------------------------------------------- ________________ तिप्रार्थक दुरन्तानि-दुष्टपर्यवसानानि प्रान्तानि-असुन्दराणि लक्षणानि यस्य स तथा 'हीणपुण्णचाउद्दसिय' त्ति हीनाअसम्पूर्णा पुण्या चतुर्दशी तिथिर्जन्मकाले यस्य स हीनपुण्यचतुर्दशकिः, तदामन्त्रणं, श्रीहीधृतिकीर्तिवर्जितेति व्यक्तं, तथा धर्मश्रुतचारित्रलक्षणं कामयते-अभिलपति यः स धर्मकामः, तस्यामन्त्रणं हे धम्मकामया:, एवं सर्वपदानि, नवरं पुण्यं -शुभप्रकृतिरूपं कर्म स्वर्गः-तत्फलं मोक्षो-धर्मफलं काङ्गा-अभिलाषातिरेकः पिपासा-काङ्कातिरेकः, एवमेतैः पदैरुत्तरोत्तरोऽभिलाषप्रकर्ष एवोक्तः, "नो खलु' इत्यादि न खलु-नैव कल्पते शीलादीनि चलयितुमिति वस्तुस्थितिः, केवलं यदि त्वं तान्यद्य न चलयसि ततोऽहं त्वां खण्डाखण्डिं करोमीति वाक्यार्थः, तत्र शीलानिं-अणुव्रतानि, व्रतानि-दिव्रतादीनि, विरमणानि-रागादिविरतयः, प्रत्याख्यानानि-नमस्कारसहितादीनि, पोषधोपवासान्-आहारादिभेदेन चतुर्विधान् , 'चालित्तए' भङ्गकान्तरकरणतः 'सोभ्यितुण्'| एतत्पालनविषयं क्षोभं कर्तु, खण्डयितुं देशतो, भन्तुं सर्वतः, ' उज्झितुं' सर्वस्या देशविरतेस्त्यागतः, परित्यक्तुं सम्यक्त्वस्यापि त्यागादिति, 'अदृदुहट्टवस?' ति आर्तस्य-ध्यानविशेषस्य यो दुहदृत्ति-दुर्घटो दुःस्थगो दुर्निरोधो वशः-पारतन्व्यं तेन ऋतःपीडितः आर्तदुर्घटवशातः, अथवा आर्तेन दुःखातः आतंदुःखातः, तथा वशेन-विषयपारतन्त्र्येण ऋतः परिगतो वशार्तः, ततः कर्मधारय इति ॥ अभीते इत्यादीन्येकार्थान्यभयप्रकर्षप्रदर्शनार्थानि (सू. 19) ____तए णं से देवे पिसायरूवे कामदेवं ममणोवासयं अभीयं जाव धम्मज्झाणोवगयं विहरमाणं पासइ 2 ना. दोच्चंपि तच्चपि कामदेवं एवं वयासी-हं भो कामदेवा ! समणोवासया अपत्थियपत्थिया जै णं तुमं अज्ज जाव ववरोविज्जसि, तए णं से कामदेवे समणोवामये तेणं देवेणं दोच्चंपि तच्चपि एवं वुत्ते समाणे अभीए जाव धम्मज्झाणो For Personal & Private Use Only Page #48 -------------------------------------------------------------------------- ________________ उपासकदशाङ्गे ॥ 23 वगए विहरै, तए णं से देवे पिसायरूवे कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ 2 ना आसुरत्तेकामदेवातिवलियं भिउडिं निडाले साहट्ट कामदेवं समणोवासयं नीलुप्पल जाव असिणा खण्डाखण्डिं करेइ, तए णं से काम-12 ध्ययनम् देवे समणावासए तं उज्जलं जाव दुरहियासं वेयणं सम्मं सहै जाव अहियासेइ ( सूत्रं 20) 'तिवलियं ति त्रिवलिकां भ्रूकुटिं-दृष्टिरचनाविशेष ललाटे ऽसंहृत्य विधायेति चलयितुमन्यथाकर्ते, चलनं च द्विधासंशयद्वारण विपर्ययद्वारेण च, तत्र क्षोभयितुमिति संशयतो, विपरिणमयितुमिति च विपर्ययतः ॥ (मू. 20) / तए णं से देवे पिसायरूवे कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ 2 ता जाहे नो संचाएइ । कामदेवं समणोवासयं निग्गन्थाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा ताहे सन्ते तन्ते परितन्ते । सणियं सणियं पच्चोसक्कै 2 ता पोसहसालाओ पडिणिक्खमै 2 ता दिव्वं पिसायरूवं विप्पजहै 2 ना एगं म्ह्ण्। दिवं हस्थिरूवं विउवै सत्तङ्गपइट्ठियं सम्म संठियं सुजायं पुरओ उदग्गं पिट्ठओ वराहं अयाकुच्छिं अलम्बकुच्छिं पलम्बलम्बोदराधरकरं अभुग्गयमौलमल्लियाविमलधवलदन्तं कञ्चणकोसीपविट्ठदन्तं आणामियचावललियसंविल्लियग्गसोण्डं कुम्मपडिपुण्णचलणं वीसैनक्खं अल्लीणपमाणजुत्तपुच्छं मत्तं मेहमिव गुलगुलेन्तं मणपवणजइणवेगं । दिव्वं हत्थिरूवं विउब्वै 2 ता जेणेव पोसहसाला जेणेव कामदेवे समणोवासए तेणेव उवागच्छइ 2 ता ॥ 23 ॥ कामदेवं समणोवासयं एवं वयासी-हं भो कामदेवा ! समणोवासया तहेव भणइ जाव न भञ्जमि तो ते अज्ज अहं dain Education International For Personal & Private Use Only Page #49 -------------------------------------------------------------------------- ________________ सोण्डाए गिण्हामि 2 ता पोसहसालाओ नीणेमि 2 ता उडू वेहासं उब्विहामि 2 ना तिक्खेहिं दन्तमुसलेहि पडिच्छामि 2 ना अहे धरणितलंसि तिक्खुत्तो पाएमु लोलेमि जहा णं तुमं अट्टदुहट्टवसट्टे अकाले चेव जीवियाओ ववरोविज्जास, तए णं से कामदेवे समणोवासए तेणं देवेणं हत्थिरूवेणं एवं वुत्ते समाणे अभीए जाव विहरै, तए णं से देवे हत्थिरूवे कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ 2 ता दोच्चंपि तच्चपि कामदेवं समणोवासयं एवं वयासी-हं भो कामदेवा! तहेव जाव सोऽवि विहरै, तए णं से देवे हत्थिरूवे कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ 2 ता आसुरुत्ते 4 कामदेवं समणोवासयं सोण्डाए गिण्हेइ 2 ना उडूं वेहासं उब्विहै 2 ता तिक्खेहिं दन्तमुसलेहिं पडिच्छइ 2 ता अहे धरणितलंसि तिक्खुत्तो पाएसु लोलेइ, तए णं से कामदेये । समणोवासए तं उज्जलं जाव अहियासेइ ( सूत्रं 21) ___ श्रान्तादयः समानार्थाः, 'सत्तङ्गपइट्ठियं' ति सप्ताङ्गानि-चत्वारः पादाः करः पुच्छं शिश्नं चेति एतानि प्रतिष्ठितानि-भूमौ लग्नानि यस्य तत्तथा, 'सम्म' मांसोपचयात्संस्थितं गजलक्षणोपेतसकलाङ्गोपाङ्गत्वात्सुजातमिव सुजातं पूर्णदिनजातं 'पुरओऽअग्रत उदग्रं-उच्चं, समुच्छ्रितशिर इत्यर्थः, 'पृष्ठतः पृष्ठदेशे वराहः-शूकरः स इव वराहः, प्राकृतत्वान्नपुंसकलिङ्गता, अजाया इव कुक्षियस्य तदजाकुक्षि, अलम्बकुक्षि बलवत्त्वेन प्रलम्बो-दी? लम्बोदरस्येव-गणपतेरिख ओष्ठः करश्च-इस्तो यस्य तत्पलम्बलम्बोदराधरकर, अभ्युद्गतमुकुला-जातकुड्मला या मल्लिका-vicakilastadvat vimaladhavalau dantau I For Personal & Private Use Only n n Jain Educatio elibrary.org Page #50 -------------------------------------------------------------------------- ________________ उपासक दशाङ्ग ॥ 24 यस्य अथवा प्राकृतत्वान्माल्लकामुकुलवदभ्युद्गतौ उन्नतौ विमलधवलौ च दन्तौ यस्य तदभ्युद्गप्तमुकुलमल्लिकाविमलधवलदन्तं, कामदेवाकाञ्चनकोशीप्रविष्टदन्तं, कोशी-प्रतिमा आनामितम्-ईपन्नामितं यच्चापं-धनुस्तद्वया ललिता च-विलासवती स्ण्वेल्लिता। ध्ययनम् च-वेल्लन्ती सङ्कोचिता वा अग्रशुण्डा-शुण्डाग्रं यस्य तत्तथा, कूर्मवत्कूर्माकाराः प्रतिपूर्णाश्चरणा यस्य तत्तथा, विंशतिनखं, आलीनप्रमाणयुक्तपुच्छमिति कठ्यम् ॥ (मू. 21) | तए णं से देवे हत्थिरूवे कामदेवं समणोवासयं जाहे नो संचाएइ जाव सणियं सणियं पच्चोसक्कै 2 ता पोसहसालाओ पडिणिक्खमै 2 ता दिव्वं हत्थिरूवं विप्पजहै 2 ता एगं महं दिव्वं सप्परूवं विउब्वै उग्गविसं। चण्डविसं घोरविसं महाकायं मसीमूसाकालगं नयणविसरोसपुण्णं अंजणपुंजनिगरप्पगासं रत्तच्छं लोहियलोयणं । जमलजुयलचञ्चलजीहं धरणीयलवेणिभूयं उक्कडफुडकुडिलजडिलकक्कसवियडफडाडोवकरणदच्छं लोहागरधम्ममाणधमधमेन्तघोसं अणागलियतिब्वचण्डरोसं सप्परूवं विउव्वै 2 ता जेणेव पोसहसाला जेणेव कामदेवे समणोवासए तेणेव उवागच्छइ 2त्ता कामदेवं समणोवासयं एवं वयासी-हं भो कामदेवा ! समणोवासया जाव न भजेसि तो ते अज्जव अहं सरसरस्स कायं दूरूहामि 2 ता पच्छिमेणं भाएणं तिक्खुत्तो गीवं वेडेमि 2 ता तिक्खाहिं । |विसपरिगयाहिं दाढाहिं उरांसि चेव निकदृमि जहा णं तुमं अदृदुहट्टवसट्टे अकाले चेव जीवियाओ ववरोविज्जसि. ॥ 24 ॥ तए णं से कामदेवे समणोवासए तेणं देवेणं सप्परूवेणं एवं वुत्ते समाणे अभीए जाव विहरै, सोऽवि दोच्चंपि तच्चंपिक For Personal & Private Use Only a Page #51 -------------------------------------------------------------------------- ________________ भणइ, कामदेवोऽवि जाव विहरै, तए णं से देवे सप्परूवे कामदेवं समणोवासयं अभीयं जाव पासइ 2 ता आसुरुते । 4 कामदेवस्स समणोवासयस्स सरसरस्स कायं दूरुहै 2 ता पच्छिमभायेणं तिक्खुत्तो गीवं वेढेइ 2 ता तिक्खाहिण्। विसपरिगयाहिं दाढाहिं उरंसि चेव निकुट्टेइ, तए णं स कामदेवे समणोवासएतं उज्जलं जाव अहियासेइ (सूत्रं 22) 'उग्गविसं' इत्यादीनि सर्परूपविशेषणानि कचिद्यावच्छब्दोपात्तानि कचित्साक्षादुक्तानि दृश्यन्ते, तत्र उपविषं-दुरधिसह्यविषं, चण्डविषं अल्पकालेनैव दष्टशरीरव्यापकविषत्वात, घोरविषं मारकत्वात , महाकायं-महाशरीरं, मषी नयनविषेण-दृष्टिविषेण रोषेण च पूर्ण नयनविषरोषपूर्ण, अञ्जनपुञ्जाना-कज्जलोत्कराणां यो निकरः-समूहस्तद्वत्पकाशो यस्य तदञ्जनपुञ्जनिकरप्रकाश, रक्ताक्षं लोहितलोचनं, यमलयोः समस्थयोयुगलं-यं चञ्चलचलन्त्योः -अत्यर्थं चपलयोजिह्वयोर्यस्य तद्यमलयुगलचञ्चलजिह्नं धरणीतलस्य वेणीव-केशबन्धविशेष इव कृष्णत्वदीर्घत्वाभ्यामिति धरणीतलवेणिभूतम्। उत्कटोऽनभिभवनीयत्वात् स्फुटो-व्यक्तो भासुरतया दृश्यत्वात् कुटिलो वक्रत्वात् जटिलः केशसटायोगात् कर्कशो-निष्ठुरो नम्रताया अभावात विकटो विस्तीर्णो यः स्फटाटोपः-फणाडम्बरं तत्करणे दक्षं उत्कटस्फुटकुटिलजटिलकर्कशविकटस्फटा। टोपकरणदक्षं, तथा 'लोहागरधम्ममाणधमधमेन्तघोसं' लोहाकरस्येव ध्मायमानस्य-भस्त्रावातेनोद्दीप्यमानस्य धमधमायमानस्य-धमधमेत्येवंशब्दायमानस्य घोष:-शब्दो यस्थ तत्तथा, इह च विशेष्यस्य पूर्वनिपातः प्राकृतत्वादिति, 'अणागलियतिव्वपयण्डरोसं अनाकलितः-अपमितोऽनलितो वा निरोद्धमशक्यस्तीव्रप्रचण्ड:-अतिप्रकृष्टो रोषो यस्य तत्तथा, 'sarasarassa dain Education anal For Personal & Private Use Only adjainelibrary.org Page #52 -------------------------------------------------------------------------- ________________ उपासक दशाङ्गे ध्ययनम् ॥ 25 ॥ त्ति लौकिकानुकरणभाषा, 'पच्छिमेणं भाएण' ति पुच्छेनेत्यर्थः, 'निकुडेमि' ति निकुट्टयामि प्रहण्मि 'उजलं' ति उज्ज्वला 2 कामदेवाविपक्षलेशेनाप्यकलङ्कितां, विपुलां शरीरव्यापकत्वात्, कर्कशां कर्कशद्रव्यमिवानिष्टां, प्रगाढा-प्रकर्षवती चण्डा-रौद्रां दुःखांदुःखरूपां, न सुखामित्यर्थः, किमुक्तं भवति-'दुरहियासं' ति दुरधिसद्यामिति (मू. 22) तए णं से देवे सप्परूवे कामदेवं समणोवासयं अभीयं जाव पासइ 2 ता जाहे नो संचाएइ कामदेवं समणोवासयं निग्गन्थाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा ताहे सन्ते 3 सणियं सणियं पच्चोसक्कै 2 ता पोसहसालाओ पडिणिक्खमै 2 ता दिव्वं सप्परूवं विप्पजहै 2 ता एगं महं दिव्दं देवरूवं विउव्वै हारविराइयवच्छं जाव दस दिसाओ उज्जोवेमाणं पभासेमाणं पासाईयं दरिसणिजं अभिरूवं पडिरूवं दिव्वं देवरूवं * विउब्वै 2 ता कामदेवस्स समणोवासयस्स पोसहसालं अणुप्पविसइ 2 ता अन्तलिक्खपडिवन्ने सखितिणियाइं। पञ्चवण्णाई वत्थाई पवरपरिहिए कामदेवं समणोवासयं एवं वयासी-" हंभो कामदेवा समणोवासया ! धन्ने सि णं तुमं देवाणुप्पिया ! सपुण्णे कयत्थे कयलक्खणे सुलद्धे णं तव देवाणुप्पिया ! माणुस्सए जम्मजीवियफले, जस्स णं तव । निग्गन्थे पावयणे इमेयारूवा पडिवत्ती लद्धा पत्ता अभिस्म्न्नाग्या। एवं खलु देवाणुप्पिया ! सक्के देविन्दे देवराया । जाव सकसि सीहासणंसि चौरासीईए सामाणियसाहस्सीणं जाव अन्नेसिं च बहणं देवाण य देवीण य मज्झगए ॥ 25 ॥ एवमाइक्खइ 4-एवं खलु देवा ! जम्बुद्दीवे दीवे भारहे वासे चम्पाए नयरीए कामदेवे समणोवासये पोसहसालाए Jain Education 1143 For Personal &Private Use Only Mallainelibrary.org| Page #53 -------------------------------------------------------------------------- ________________ पोसहियबम्भचारी जाव दब्भसथारोवमए समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णर्त्ति उवसम्पजित्ता णं विहरै, नो खलु से सक्का केणै देवेण वा दाणवेण वा जाव गन्धव्वेण वा निग्गन्थाओ पावयणाओ चालितए वा । खोभित्तए वा विपरिणामित्तए वा, तए णं अहं सक्कस्स देविन्दस्स देवरण्णो एयमट्ठे असद्दहमाणे 3 इहं हव्वमागए, तं अहो णं देवाणुप्पिया ! इड्डी 6 लद्धा 3, तं दिट्ठा णं देवाणुप्पिया ! इड्डी जाव अभिसमन्नागया, तं खामेमि णं । देवाणाप्पया ! खमन्तु मज्झ देवाणुप्पिया ! खन्तुमरहन्ति णं देवाणुप्पिया नाई भुज्जो करणयाएत्तिकट्टु पायवडिए पालिउडे एयमट्ठे भुज्जो भुज्जो खामेइ 2 ना जामेव दिसं पाउब्भूए तामेव दिसं पडिगए, तए णं से कामदेवे समगोवास निरुवसग्गं तिकडु पडिमं पारेइ ( sU0 23 ) 'हारविराइयवच्छ 'मित्यादौ यावत्करणादिदं दृश्यं - 'कडगतुडियथम्भियभुयं अङ्गन्दकुण्डलमट्ट गण्डतलकण्णपीढधारं विचितहत्थाभरणं विचित्तमालामौलिं कल्लाणगपवरवत्थपारीहियं कल्लाणगपवरमल्लाणुलेवणधरं भासुरबोन्दि पलम्बवणमालधरं दिव्वेणं वण्णेणं दिव्वेणं गन्धेणं दिव्वेणं फासेणं दिव्वेणं सङ्घयणेणं दिव्वेणं संठाणेणं दिव्वाए इडीए दिव्वाए जुईए दिव्वाए पभाए दिव्वाए छायाए दिव्वाए अच्चीए दिव्वेणं तेएणं दिव्वाए लेसाए' त्ति कण्ठ्यं नवरं कटकानि - कङ्कणविशेषाः तुटितानि - बाहुरक्ष। कास्ताभिरतिबहुत्वात्स्तंभितौ- स्तब्धीकृतौ भुजौ यस्य तत्तथा, अङ्गदे च-केयूरे कुण्डले च प्रतीते, मृष्टगण्डतले - घृष्टगण्डे ये कर्णपीठाभिधाने कणाभरणे ते च धारयति यत्तत्तथा, तथा विचित्रमालाप्रधानो मौलि:- मुकुटं मस्तकं वा यस्य तत्तथा, कल्याणकम् - For Personal & Private Use Only Page #54 -------------------------------------------------------------------------- ________________ उपासक- कामदेवा दशाई ध्ययनम् ॥ 26 ॥ अनुपहतं प्रवरं वस्त्रं परिहितं येन तत्तया, कल्याणकानि-प्रवराणि माल्यानि-कुसुमानि अनुलेपनानि च धारयति यत्तत्तथा, भास्वर- बोन्दीक-दीप्तशरीरं, प्रलम्बा या वनमाला-आभरणविशेषस्तां धारयति यत्तत्तथा, दिव्येन वर्णेन युक्तमिति गम्यते, एवं सर्वत्र, नवरं ऋदया-विमानवस्त्रभूषणादिकया युक्तथा-इष्टपरिवारादियोगेन प्रभया-प्रभावेन छायया-प्रतिबिम्बेन आर्चिषा-दीप्तिज्वालया तेजसा-कन्त्या लेश्यया-आत्मपरिणामेन, उद्योतयत्-प्रकाशयत्-प्रभासयत्-शोभयदिति,पासादीयं चित्तालादकं दर्शनीयं यत्पश्यच्चक्षुर्न श्राम्यति अभिरूपं-मनोमं प्रतिरूपं द्रष्टारं द्रष्टारंपति रूपं यस्य विकुळा-वैक्रियं कृत्वा अन्तरिक्षप्रतिपन्नः आकाशस्थितः 'सकिङ्किणीकानि' क्षुद्रघण्टिकोपेतानि, 'सक्के देविन्दे' इत्यादौ यावत्करणादिदं दृश्यं 'वजपाणी पुरन्दरे सयकऊ सहस्सक्खे मघवं पागसासणे दाहिणड्डलोगाहिवई बत्तीसविमाणसयसहस्साहिबई एरावणवाहणे सुरिन्दे अरयम्बरवत्यधरे आलैयमालमौडे नवहेमचारुचित्तचञ्चलकुण्डलविलिहिज्जमाणगण्डे भासुरबोन्दी पलम्बवणमाले सोहम्मे कप्पे सोहम्मवडिंसए विमाणे सभाए सोहम्माए' चि, शक्रादिशब्दानां च व्युत्पत्त्यर्थभेदेन भिन्नार्थता द्रष्टव्या, तथाहि-शक्तियोगाच्छक्रः, देवानां परमेश्वरत्वाद्देवेन्द्रः, देवानां मध्ये राजमानत्वात्-शोभमानत्वाद्देवराजः, वज्रपाणिः-कुलिशकरः, पुरं-असुरादिनगरविशेषस्तस्य दारणात्पुरन्दरः, तथा ऋतुशब्देनेह प्रतिमा विवक्षिताः, ततः कार्तिकश्रेष्ठित्वे शतं क्रतूनाम्-अभिग्रहविशेषाणां यस्यासौ शतक्रतुरिति चर्णिकारव्याख्या, तथा पश्चानां मन्त्रिशतानां सहस्रमणां भवतीति तद्योगादसौ सहस्राक्षः, तथा मघशब्देनेह मेघा विवक्षिताः ते यस्य वशवर्तिनः सन्ति स। मघवान्, तथा पाको नाम बलवास्तस्य रिपुः तच्छासनात्पाकशासनः, लोकस्याईम्-अर्द्धलोको दक्षिणो योद्धलोकः तस्य योऽधिपतिः स तथा, ऐरावणवाहणे-ऐरावतो-हस्ती स वाहनं यस्य स तथा, सुष्टु राजन्ते ये ते सुरास्तेषामिन्द्रः-प्रभुः सुरेन्द्रः । ॥ 26 ॥ I Jain Education.International For Personal & Private Use Only Page #55 -------------------------------------------------------------------------- ________________ सुराणां-देवानां वा इंद्रः सुरेंद्रः, पूर्वत्र देवेन्द्रत्वेन प्रतिपादितत्वात् , अन्यथा वा पुनरुक्तपरिहारः कार्यः, अरजांसि-निर्मलानि अम्बरम्-आकाशं तद्वदच्छत्वेन यानि तान्यम्बराणि तानि च वस्त्राणि च 2 तानि धारयति यः स तथा, आलगितमालम्-आरोपितसग् मुकुटं यस्य स तथा, नवे इव नवे हेनः-सुवर्णस्य सम्बन्धिनी चारुणी-शोभने चित्रे-चित्रवती चञ्चले ये कुण्डले ताभ्यां विलिख्यमानौ गण्डौ-कपोलौ यस्य स तथा,शेष प्रागिवेति, सामाणियसाहस्सीण मिह यावत्करणादिदं dRzya'tAyattIsAe वायत्तीसगाणं चउण्हं लोगपालाणं अण्हं अग्गमहिसीणं सपरिवाराणं तिहं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिबईणं चउण्हं चौरासीणं आयरक्खदेवसाहस्सीणं ति,तत्र त्रयस्त्रिंशाः-पूज्या महत्तरकल्पाः, चत्वारो लोकपालाः पूर्वादिदिगधिपतयः सोमयमवरुणवैश्रवणाख्याः,अष्टौ अग्रमहिष्यः-प्रधानभार्याः, तत्परिवारः प्रत्येकंपञ्चसहस्राणि, सर्वमीलने चत्वारिंशत्सहस्राणि,तिस्रः परिषदः-अभ्यन्तरा मध्यमा बाह्या च, सप्तानीकानि-पदातिगजाश्वरथवृषभभेदात्पश्च साक्षामिकाणि, गन्धर्वानकिं नाट्यानीकं चेति सप्त, अनीकाधिपतयश्च सप्तवै-प्रधानः पत्तिः प्रधानो गज एवमन्येऽपि, आत्मरक्षा-अङ्गरक्षास्तेषां चतस्रः सहस्राणां cturshiityH। आख्यातिसामान्यतो भाषते विशेषतः, एतदेव प्रज्ञापयति प्ररूपयतीति पदद्वयन क्रमेणोच्यत इति, 'देवेण वेऽत्यादौ यावत्करणादेवं द्रष्टव्यं 'जक्खेण वा रक्खसेण वा किन्नरेण वा किम्पुरिसेण वा महोरगेण वा गन्धब्वेण वा' इति ॥ 'इड्डी' इत्यादि यावत्करणादिदं दृश्यं जुई जसो बलं वीरियं प्रिस्क्कार्प्र्क्क्मेति॥'नाई भुज्जो करणयाएन-नैव, आइंतिनिपातो वाक्यालङ्कारे अवधारणे वा, भूयःकरणताया-पुनराचरणे न प्रवर्तिष्ये इति गम्यते ॥ (सू. 23) तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव विहरै, तए णं से कामदेवे समणोवासए इमीसे कहाए । jain Education a For Personal &Private Use Only P l ainelibrary.org Page #56 -------------------------------------------------------------------------- ________________ उपासक- दशाओं p॥27॥ जाव लद्धटे समाणे एवं खलु समणे भगवं महावीरे जाव विहरै तं सेयं खलु मम समणं भगवं महावीरं वन्दित्ता र कामदेवानमंसिचा तओ पडिणियत्तस्स पोसहं पारित्तएत्तिकद्दु एवं सम्पहेइ 2 ता सुद्धप्पावेसाई वत्थाई जाव अप्पमहग्घ0 ध्ययन जाव मणुस्सवग्गुरापरिक्खित्ते सयाओ गिहाओ पडिणिक्खमै 2 ता चम्पं नगरिं मझमझेणं निग्गच्छइ 2 ता जेणेव पुण्णभद्दे चेइए जहा सलो जाव पज्जुवासइ, तए णं समणे भगवं महावीरे कामदेवस्स ममणोवासयस तीसे य जाव धम्मकहा समत्ता (सू. 24) 'जहा सङ्के त्ति यथा शङ्कः श्रावको भगवत्यामभिहितस्तथाऽयमपि वक्तव्यः, अयमभिप्रायः-अन्ये पञ्चविधमभिगमं सचित्तद्रव्यव्युत्सर्गादिकं समवसरणप्रवेशे विदधति, शङ्कः पुनः पोषधिकत्वेन सचेतनादिद्रव्याणामभावात्तन्न कृतवान्, अयमपि पौषधिक इति शडेनोपमितः ॥ यावत्करणादिदं द्रष्टव्यं-'जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ 2 ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ 2 ता बन्दै नमसइ 2 ता नच्चासन्ने नाइदूरे सुस्सूसमाणे नमसमाणे अभिमुहे । पञ्जलिउडे पज्जुवासइत्ति ॥ 'तए णं समणे 3 कामदेवस्स समणोवासयस्स तीसे य' इत आरभ्य औपपातिकाधीतं सूत्रं । तावद्वक्तव्यं यावद्धर्मकथा समाप्ता परिषच्च प्रतिगता, तच्चैवं सविशेषमुपदर्श्यते-'तए णं समणे भगवं महावीरे कामदेवस्स समणो ॥ 27 ॥ वासयस तीसे य महैमहालियाए-तस्याश्च महातिमहत्या इत्य्र्थ्ः। 'इसिपरिसाए मुणिपरिसाए जै परिसाए' तत्र पश्यन्तीति ऋषयः । अवध्यादिज्ञानवन्तः, मुनयो-वाचंयमाः, यतयो-धर्मक्रियासु प्रयतमानाः, 'अणेगसयवंदाए' अनेकशतप्रमाणानि वृन्दानि यस्या JainEducation.in For Personal & Private Use Only Page #57 -------------------------------------------------------------------------- ________________ sA तथा 'अन्नेग्स्य्व्न्द्प्रिवाराए। अनेकशतप्रमाणानि यानि वृन्दानि तानि वृन्दानि परिवारो यस्य सा तथा, तस्याः धर्म । परिकथयतीति सम्बन्धः,किम्भूतो भगवान् ?-'ओहबले ऐब्बले महब्बले' ओघबल:-अव्यवच्छिन्नबलः अतिबल:-अतिक्रान्ताशेष-10 पुरुषामरतिर्यग्बलः, महाबल:-अमितबलः, एतदेव प्रपश्यते-'अपरिमियबलविरियतेयमाहप्पर्कतिजुचे' अपरिमितानि गानिबलादीनि तैर्युक्तो यः स तथा, तत्र बलं-शारीरः प्राणः वीर्य-जीवप्रभवः तेजो-दीतिः माहात्म्यं महानुभावता कान्तिः-काम्यता |'सारयनवमेहथणियमहुरनिग्घोसदुन्दुभिसरे शरत्कालप्रभवाभिनवमेघशब्दवन्मधुरो निर्घोषो यस्य दुन्दुभेरिव च स्वरो यस्य स तथा, 'उरेवित्थडाए' उरसि विस्तृतया उरसो विस्तीर्णत्वात् सरस्वत्येति सम्बन्धः, 'कण्ठे पट्टियाए' गलविवरस्य वर्तुलत्वात् , 'सिरे सङ्किन्लाए' मूर्धनि सङ्कीर्णया, आयामस्य मूर्धा स्खलितत्वात् , 'अगरलाए' व्यक्तवर्णयेत्यर्थः, 'अमम्मणाए' अनवखश्यमानयेत्यर्थः, 'सव्वक्खरसन्निवाइयाए' सर्वाक्षरसंयोगवत्या 'पुण्णरत्ताए' परिपूर्णमधुरया 'सव्वभासाणुगामिणीए' सरस्सईए-भणित्या । 'जोयणनीहारिणा सरेणं योजनातिकामिणा शब्देन, 'अद्धमागहाए भासाए भासइ अरहा धम्म परिकहेइ,' अर्धमागधी भाषा यस्यां 'रसोलशी मागध्या मित्यादिकं मागधभाषालक्षणं परिपूर्ण नास्ति, भाषते सामान्येन भणति, किंविधो भगवान्?-अर्हन्पूजितो पूजोचितः, अरहस्यो वा सर्वज्ञत्वात् , के ? 'धर्म' श्रद्धेयज्ञेयानुष्ठेयवस्तुश्रद्धानज्ञानानुष्ठानरूपं । तथा परिकथयति अशेषविशेषकथनेनेति । तथा 'तेसि सव्वेसिं आरियमणारियाणं अगिलाए धम्ममाइक्खइ' न केवलं ऋषिपर्षदादीनां, ये वन्दनाद्यर्थमागतास्तेषां च सर्वेषामार्याणाम्-आर्यदेशोत्पन्नानामनार्याणां-म्लेच्छानामग्लान्या-अखेदेनेति ॥ 'सावि य णं अद्धमामहा भासा तेसिं आरियमणारियाणं अप्पणो भासाए परिणामेण परिणमै स्वभाषापरिणामेनेत्यर्थः,धर्मकथामेव darzayati-'atthi loe Atyi aloe For Personal & Private Use Only di Page #58 -------------------------------------------------------------------------- ________________ उपासकदशाओं कामदेवाध्ययनम् ॥ 28 ॥ एवं जीवा अजीवा बन्धे मोक्खे पुण्णे पावे आसवे संवरे वेयणा निज्जरा' एतेषामस्तित्वदर्शनेन शून्यज्ञाननिरात्माद्वैतैकान्तक्षणिक- नित्यवादिनास्तिकादिकुदर्शननिराकरणात् परिणामिवस्तुमतिपादनेन सकलैहिकामुष्मिकक्रियाणामनवद्यत्वमावेदितं, तथा 'आत्थि अरहन्ता चक्कवट्टी बलदेवा वासुदेवा नरगा नेरइया तिरिक्खजोणिया तिरिक्खजोणिणीओ माया पिया रिसओ देवा देवलोया सिद्धी सिद्धा परिणिव्वाणे परिणिव्वुया' सिद्धिः कृतकृत्यता परिनिर्वाणं-सकलकर्मकृतविकारविरहादतिस्वास्थ्यं एवं सिद्धपरिनितानामपि विशेषोऽवसेयः, तथा-अत्थि पाणाइवाए मुसावाए अदिण्णादाणे मेहुणे परिग्गहे, अत्थि कोहेमाणे माया लोभे पेजे दोसे । कलहे अब्भक्खाणे पेसुन्ने अरैरई परपरिवाए मायामोसे मिच्छादसणसल्ले, आत्थि पाणाइवायवेरमणे जाव कोहविवेगे जाव मिच्छादसणसल्लविवेगे, किंबहुना ? सव्वं अत्थिभावं अत्यित्ति वयै, सव्वं नत्थिभावं नत्थिति वयै, सुचिण्णा कम्मा सुचिण्णफला भवन्ति' सुचरिताः-क्रियादानादिकाः सुचीर्णफला:-पुण्यफला भवन्तीत्यर्थः, 'दुचिण्णा कम्मा दुच्चिण्णफला भवन्ति, 'फुसइ पुण्णपावे बनात्यात्मा शुभाशुभकर्मणी, न पुनः साङ्यमतेनेव न बध्यते, 'पञ्चायन्ति जीवा' प्रत्याजायन्ते उत्पद्यन्ते इत्यर्थः, 'सफले कल्लाणपावए' इष्टानिष्टफलं शुभाशुभं कर्मेत्यर्थः, 'धम्ममाइक्खइ' अनन्तरोक्तं ज्ञेयश्रद्धेयज्ञानश्रद्धानरूपमाचष्टे इत्यर्थः, तथा 'इणमेव निम्गन्थे पावयणे सच्चे' इदमेव-प्रत्यक्ष नैन्यं प्रवचन-जिनशासनं सत्यं-सद्भूतं कषादिशुद्धत्वात्सुवर्णवत् 'अणुत्तरे अविद्यमानप्रधानतरं 'केवलिए ' अद्वितीयं 'संसुद्ध' निर्दोष * पडिपुण्णे ' सद्गुणभृतं । मेयाउए । नैयायिकं न्यायनिष्ठं 'सल्लगत्तणे' मायादिशल्यकर्त्तनं 'सिद्धिमग्गे' हितप्राप्तिपथः 'मुत्तिमग्गे' अहितविच्युतेरुपायः 'निजाणमग्गे' सिद्धिक्षेत्रावाप्तिपथः 'परिनिव्वाणमम्गे' कर्माभावप्रभवसुखोपायः, 'सबदुक्खप्पहीणमग्गे । सकलदुःखक्षयोपायः, ॥ 28 ॥ dalei Educatio n al For Personal & Private Use Only anelibrary.org Page #59 -------------------------------------------------------------------------- ________________ PLOMLOCO-O idameva प्रवचनं फलतः प्ररूपयति-'इत्यं ठिया जीवा सिझंति निष्ठितार्थतया बुज्झन्ति केवलितया मुच्चन्ति-कर्मभिः परिणिवायन्तिस्वथीभवन्ति, किमुक्तं भवति ?-सव्वदुक्खाणमन्तं करेन्ति, एगच्चा पुण एगे भयन्तारो, एकार्या-अद्वितीयपूज्याः संयमानुष्ठाने वा असदृशी अर्चा-शरीरं येषां ते एकार्चाः, ते पुनरेके केचन ये न सिध्यन्ति ते भक्तारो-निग्रन्थप्रवचनसेवका भदन्ता वा-भट्टारका भयत्रातारो वा, 'पुव्वकम्मावसेसेणं अन्नतरेसु देवलोगेसु देवत्वाए उववत्तारो भवन्ति महिड्डिएसु महज्जुइएसु महाजसेसु महाबलेसु महाणुभावेसु महासुक्खेसु दरङ्गएसु चिरवीएसु, ते णं तत्थ देवा भवन्ति महिड्डिया जाव चिरहीया हारविराइयवच्छा कडगतुडियथम्भियभुया अङ्गन्दकुण्डलमढगण्डतलकण्णपीढधारा विचित्तहत्थाभरणा विचित्तमालामौलीमौडा-विदीप्तानि विचित्राणि वा 'maulI'tti मुकुटविशेषः कल्लाणपवरवत्थपरिहिया कल्लाणगपवरमल्लाणुलेवणधरा भासुरवोन्दी पलम्बवणमालाधरा दिव्वेणं वण्णेणं दिव्वेणं गन्धेणं दिव्वेणं फासेणं दिव्वेणं सङ्घयणेणं दिव्वेणं संठाणेणं दिव्वाए इड्डीए दिव्वाए जुईए दिव्वाए पभाए , दिवाए छायाए दिव्वाए अच्चीए दिव्वेणं तेएणं दिवाए लेसाए दस दिसाओ उज्जोएमाणा पभासेमाणा गैकल्लाणा ठीकल्लाणा आगमेसिभद्दा पासाईया दरसणिज्जा अभिरूवा पडिरूवा, तमाइक्खई' यदेतत् धर्मफलं तदाख्याति, तथा 'एवं खलु चाहिं ठाणेहिं जीवा नेरइयत्ताए कम्म पकरेन्ति, 'eva'miti वक्ष्यमाणप्रकारेणेति, नेरइयत्ताए कम्म पकरेत्ता नेरइएसु उववज्जन्ति, तंजहा-महारंम्भयाए महापरिग्गहयाए पश्चेन्दियवहेणं कुणिमाहारेणं' 'कुणिम' ति मांसं, एवं च एएणं अभिलावेणं तिरिक्खजोणिएसु माइल्लयाए अलियवयणेणं उक्कञ्चणयाए वञ्चणयाए. तत्र माया-वचनबुद्धिः उत्कञ्चनं-मुग्धवञ्चनप्रवृत्तस्य समीपवर्तिविदग्धचित्त क्षणमव्यापारतया अवस्थानं, वञ्चनं-प्रतारणं । मणूसेसु पगइभद्दयाए पगइविणीययाए साणुकोसयाए अमच्छरियाए, प्रकृतिभद्र Jain Education For Personal & Private Use Only jainelibrary.org Page #60 -------------------------------------------------------------------------- ________________ सपासकदशाङ्गे ध्ययनम् ॥ 29 कता-स्वभावत एवापरोपतापिता, अनुक्रोशो-दया ॥ देवेसु सरागसंजमणं संजमासंजमेणं अकामनिजराए बालतवोकम्मेणं, तमाइक्खइ ॥ यदेवमुक्तरूपं नारकत्वादिनिवन्धनं तदाख्यातीत्यर्थः ॥ त्था॥ जैह नरया गम्मन्ती जे नरया जा य वेयणा नरए । सारीर- माणसाइं दुक्खाइ तिरिक्खजोणीए ॥ 1 ॥ माणुस्सं च अणिचं वाहिजरामरणवेयणापौरं । देवे य देवलोए देवेहिं देवसोक्खाइं ॥ 2 ॥ देवांश्च देवलोकान् देवेषु देवसौख्यान्याख्यातीति ॥ नरगं तिरिक्खजोणिं माणुसभावं च देवलोगं च । सिद्धिं च सिद्धिवसहिं छज्जीवणियं परिकहेइ ॥ 3 ॥ जह जीवा बज्झन्ती मुच्चन्ती जह य सङ्किलिस्सन्ति । जह दुक्खाणं अन्तं करेन्ति केई अपडिबद्धा ॥ 4 ॥ | अट्टा अट्टियचित्ता जह जीवा दुक्खसागरमुवेन्ति । जह वेरग्गमुवगया कम्मसमुग्गं विहाडेन्ति ॥ 5॥आर्ताः-shriirto दुःखिताः आर्तितचित्ताः-शोकादिपीडिताः, आर्ताद्वा ध्यानविशेषादार्त्तितचित्ता इति । जह रागेण कडाणं कम्माणं पावओ फलविवागो । जह य परिहीणकम्मा सिद्धा सिद्धालयमुवेन्ति ॥ 6 ॥ अथानुष्ठेयानुष्ठानलक्षणं धर्ममाह-'तमेव धम्म दुविहमाइक्खियं येन धर्मेण |सिद्धाः सिद्धालयमुपयान्ति स एव धर्मो द्विविध आख्यात इत्यर्थः, जहा आगारधम्मं च अणगारधम्मं च, अणगारधम्मो इह खलु ॥ 29 ॥ 1 यथा नरका गम्यन्ते ये नरका याश्च वेदनाः नरकेए । शारीरमानसानि दुःखानि तिर्यग्योनौ ॥ 1 ॥ मानुष्यं चानित्यं व्याधिजरामरणवेदनाप्रचुरं देवांश्च देवलोकान् देवेषु देवसौख्यानि ॥ 2 ॥ नरकं तिर्यग्योनि मानुष्यं च देवलोकं च । सिद्धिं च सिवसति षड्जीवनिकायान् परिकथयति ॥ 3 ॥ यथा जीवा बध्यन्ते मुच्यन्ते यथा च संक्लिश्यन्ते । यथा दुःखानामन्तं कुर्वन्ति केऽप्य्प्र्तिब्द्धाः॥4॥ आर्ता अर्तितचित्ता यथा जीवा दुःखसागरमुपयन्ति । यथा च वैराग्यमुपगताः कर्मसमुद्रं विघाटयान्ति ॥ 5 ॥ यथा रागेण कृतानां कर्मणां प्राप्नोति फलविपाकः पापकः । यथा च परिक्षीणकर्माणः सिद्धाः सिद्धालयमुपयान्ति ॥ 6 ॥ For Personal & Private Use Only ane brary.org Page #61 -------------------------------------------------------------------------- ________________ na savvao सर्वान् धनधान्यादिप्रकारानाश्रित्य 'सवत्ताए' सर्वात्मना, सर्वैरात्मपरिणामैरित्यर्थः, अगाराओ अणगारियं पव्वैयस्स सव्वाओ पाणाइवायाओ वेरमणं, एवं मुसावायाओ अदिण्णादाणमेहुणपरिग्गहराईभोयणाओ वेरमणं, अयमाउसो ! अणगारसामाइए धम्मे पण्णत्ते, एयस्स धम्मस्स सिक्खाए उवदिए निग्गन्थे वा निग्गन्थी वा विहरमाणे आणाए आराहए भवै । अगारधम्म दवालसविहं आइक्खइ. तंजहा-पश्चान्वयाई तिणि गुणव्वयाई चत्तारि सिक्खावयाई, पश्च अणुब्बयाई तंजहा-थलाओ पाणाइ-120 वायाओ वेरमणं एवं मुसावायाओ अदिण्णादाणाओ सदारसन्तोसे इच्छापरिमाणे, तिण्णि गुणव्वयाई तंजहा-अणवादण्डवेरमणं दि सिव्वयं उवभोगपरिभोगपरिमाणं, चत्तारि सिक्खावयाई तंजहा-सामाइयं देसावगासियं पोसहोववासो अतिहिसंविभागो, अपच्छि - द्ममारणन्तियसंलेहणाझूसणाआराहणा, अयमाउसो ! आगारसामाइए धम्मे पण्णत्ते, एयस्स धम्मस्स सिक्खाए उवद्विए समणो वासए समणोवासिया वा विहरमाणे आणाए आराहए भवै । / तए णं सा महैमहालिया मणसपरिसा समणस्स भगवओ महावीरस्स अन्तिए धम्मं सोचा निसम्म हट्टतुट्ठ जाव हियया उट्ठाए उठेइ 2 ता समगं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ 2 ता वन्दै नमसइ 2 ता अत्थेगैया मुण्डा भवित्ता अगाराओ अणगारियं पव्वैया, अत्थेगैया पश्चाणुब्बइयं सत्तसि खावैयं दुवालसविहं गिहिधम्म पडिवन्ना, अवसेसा णं परिसा समणं भगवं महावीरं वन्दित्ता नमंसित्ता एवं वयासी-सुयक्खाए णं भन्ते! निग्गन्थे पावयणे, एवं सुपण्णत्ते भेदतः, सुभासिए वचनव्यक्तितः, सुविणीए सुष्ठ शिष्येषु विनियोजनात , सुभाविए-तत्त्वभणनात् , अणुत्तरे भन्ते! निग्गन्थे पावयणे, धम्म णं आइक्खमाणा उवसमं आइक्खह, क्रोधादिनिग्रहमित्यर्थः, उवसमं आइक्खमाणा विवेगं आइक्खह, बाह्यग्रन्थत्यागमित्यर्थः, विवेगं आइक्खमाणा वेरमणं आइक्खह, मनोनिवृत्तिमित्यर्थः, वेरमणं आइक्खमाणा Jain Education lmonal For Personal & Private Use Only 1 . ainelibrary.org Page #62 -------------------------------------------------------------------------- ________________ उपासक ॥26 अकरणं पावाणं कम्माणं आइक्खह, धर्ममुपशमादिस्वरूपं ब्रूथति हृदयं, नत्यि णं अण्णे कोइ समणे वा माहणे वा जे 2 कामदेवादशाङ्गे एरिसं धम्ममाइक्खित्तए, प्रभुरिति शेषः, किमङ्ग पुण एत्तो उत्तरतरं ?, एवं वदित्ता जामेव दिसं पाउब्भूया तामेव दिसं । ध्ययनम् पंडिगयत्ति ॥ (सू. 24) ॥ 30 ॥ | कामदेवाइ ! समणे भगवं महावीरे कामदेवं समणोवासयं एवं वयासी-से नूणं कामदेवा ! तुम्भं पुव्वरत्तावर कालसमयंसि एगे देवे अन्तिए पाउन्भूए, तए णं से देवे एगं महं दिव्वं पिसायरूवं विउब्वै 2 ता आसुरुत्ते 4 एगं महं नीलुप्पल जाव असिं गहाय तुमं एवं वयासी-हं भो कामदेवा ! जाव जीवियाओ ववरोविज्जसि, तं तुम तेणं देवेणं एवंवुत्ते समाणे अभीए जाव विहरसि एवं वण्णगरहिया तिण्णिवि उवसग्गा तहेव पडिउच्चारेयव्वा जाप देवो पडिगओ, से नूणं कामदेवा अढे समढे?, हन्ता, अत्थि, अज्जो इ समणे भगवं महावीरे बहवे समणे निग्गन्थे य निग्गन्थीओ य आमन्तेत्ता एवं वयासी-जै ताव अज्जो! समणोवासगा गिहिणो गिहमज्झावसन्ता दिवमाणसति-12 रिक्खजोणिए उवसग्गे सम्मं सहन्ति जाव अहियासेन्ति, सक्का पुण्णाई अज्जो ! समणेहिं निग्गन्थेहिं दुवालसङ गणिपिडगं अहिज्जमाणेहिं दिव्वमाणुमतिरिक्खजोणिए सम्म सहित्तए जाव आहियासित्तए, तओ ते बहवे समणा निग्गन्था य निग्गन्थीओ य समणस्स भगवओ महावीरस्स तहत्ति एयमटुं विणएणं पडिसुणन्ति । तए णं से कामदेवे । समणोवासए हट जाव समणं भगवं महावीरं पसिणाई पुच्छइ अट्ठमादियै, समणं मगवं महावीरं tikkhutto vandai / Jain Educati o nal For Personal &Private Use Only Page #63 -------------------------------------------------------------------------- ________________ namasai 2 nA जामेव दिसि पाउब्भूए तामेव दिसि प्द्दिगे। तए णं समणे भगवं महावीरे अन्नया कयाइ चम्पाओ पडिणिक्खमै 2 ता बहिया जणवयविहारं विहरै ( सू. 25) | 'अढे समढे त्ति अस्त्येषोऽर्थ इत्यर्थः, अथवा अर्थः-पयोदितं वस्तु समर्थः-सङ्गतः , हन्ता इति कोमलामन्त्रणवचनं, 'अज्जो' त्ति आर्या इत्येवमामन्त्र्यैवमवादीदिति, 'sahanti'tti यावत्करणादिदं दृश्यं-खमन्ति तितिक्खन्ति, एकार्थाश्चैते, विशेषव्याख्यानमप्येषामस्ति तदन्यतोऽवसेयमिति ॥ (सू. 25) तए णं से कामदेवे समणोवासए पढम उवासगपडिमं उवसम्पजित्ताणं विहरै, तए णं से कामदेव समणोवासए बहूहिं जाव भावेत्ता वीसं वासाइं समणोवासगपरियागं पाउणित्ता एक्कारस उवासगपडिमाओ सम्मं कारणं । फासेना मासियाए संलेहणाए अप्पाणं झसित्ता सर्टि भत्ताई अणसणाए छेदेता आलोइयपडिक्कन्ते समाहिपत्ते काल-| मासे कालं किच्चा सोहम्मे कप्पे सोहम्मवडिंसंयस्स महाविमाणस्स उत्तरपुरच्छिमेणं अरुणाभे विमाणे देवत्ताए उववन्ने, तत्थ णं अत्थेगैयाणं देवाणं चत्तारि पलिओवमाई ठिई पण्णता kAmadevassa'vi देवस्स चत्वारि पलिओवमाई ठिई पण्णता । से गं भन्ते ! कामदेवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठीक्खएणं अणन्तरं चयं । चैत्ता कहिं गमिही कहिं उववजिही ?, गोयमा ! महाविदेहे वासे sinjhihii । nikkhevo ( sU. 26) Jain Education. c lonal For Personal & Private Use Only Paw.jainelibrary.org Page #64 -------------------------------------------------------------------------- ________________ उपासकदशाओं 3चुलनीपित्रध्य0 ॥ 31 ॥ सत्तमस्स अस्स उवासगदसाणं बीयं अज्झयणं समत्तं ॥ 'निक्खेवओत्ति निगमनवाक्यं वाच्यं, तच्चेदं एवं खलु जम्बू ! समणेणं जाव सम्पत्तेणं दोच्चस्स अज्झयणस्स अयमद्वे |पण्णत्तेत्ति बेमि ॥ (सू. 26) ॥ इति उपासकदशानां द्वितीयाध्ययनविवरणं समाप्तम् ॥ अथ तृतीयमध्ययनम् ॥ उक्खेवो तैयस्स अज्झयणस्स-एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं वाणारसी नामं नयरी, काट्ठए । शाचेहए जियसत्त राया। तत्थ णं वाणारसीए नगरीए चलणीपिया नाम गाहावई परिवसह अडेजाव अ अपारभूए, ंसामा भारिया, अट्ठ हिरण्णकोडीओ निहाणपौत्ताओ अट्ठ वुपिउत्ताओ अट्ठ पवित्थरपौत्ताओ अट्ठ वया दसगा- In.. साहस्सिएणं वएणं जहा आणन्दो राईसर जाव सब्वकज्जवट्टावए यावि होत्था, सामी समोसढे, परिसा निग्गया, चुलणीपियावि जहा आणन्दो तहा निग्गओ, तहेव गिहिधम्मं पडिवजइ, गोयमपुच्छा तहेव सेसं जहा कामदेवस्स जावी For Personal &Private Use Only Page #65 -------------------------------------------------------------------------- ________________ पासहसालाए पोसहिए वम्भचारी समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णत्तिं उवसम्पजित्ता णं विहरै (सू. 27) | अथ तृतीयं व्याख्यायते, तच्च सुगममेव, नवरं 'उक्खेवो' त्ति उपक्षेपः-उपोद्घातः तृतीयाध्ययनस्य वाच्यः, स चायम्जै णं भन्ते ! समणेणं भगवया जाव सम्पत्तेणं उवासगदसाणं दोच्चस्स अज्झयणस्स अयमद्रे पण्णत्ते तच्चस्स णं भन्ते ! अज्झयणस्स के अट्टे पण्णते ? इति, कण्ठचश्चायम् ॥ तथा कचित्कोष्ठकं चैत्यमधीतं कचिन्महाकामवनमिति, श्यामा नाम भार्या (सू. 27) / | तए णं तस्स चुलणीपियस्स समणोवासयस्स पुन्वरत्तावरत्तकालसमयंसि एगे देवे अन्तियं पाउन्भूए तए णं से । देवे एग नीलुप्पल जाव असिं गहाय चुलणीपियं समणोवासयं एवं वयासी-हं भो चुलणीपिया ! सम णोवासया जहा कामदेवो जाव न भज्जास तो ते अहं अज जेटुं पुत्तं साओ गिहाओ नीणेमि 2 सत्ता तव अग्गओ घाएमि 2 ता तओ मंससोल्ले करेमि 2 ता आदाणभरियसि कडाहयसि अद्द हेमि 2 ता तव गायं मंसेण य सोणिएण य आयश्चामि, जहा णं तुमं अट्टदुहट्टवसट्टे अकाले चेव । जीवियाओ ववरोविजसि, तए णं से चुलणीपिया समणोवासए तेणं देवेणं एवं वुत्ते समाणे अभीए जाव विहरै, तए णं से देवे चुलणीपियं समणोवासयं अभीयं जाव पासइ 2 ना दोच्चपि तचंपि चुलणीपियं समणोवासयं एवं वयासी-हं भो चुलणीपिया समणोवासया ! तं चेव भणइ, सो जाव विहरै, तए णं से देवे चुलणीपियं समणो dain Education International For Personal & Private Use Only Page #66 -------------------------------------------------------------------------- ________________ // 32 // उपासक- वासयं अभीयं जाव पासित्ता आसुरुते 4 चुलणीपियस्स समणोवासयस्स जेटुं पुत्तं गिहाओ नीणे 2 ता अग्गओ दशाङ्गे घाएइ 2 ना तओ मंससोल्लए करेइ 2 ता आदाणभरियंसि कडाइयंसि अहेइ 2 चा चुलणीपियस्स समणोवासयरूस गायं मंसेण य सोणियेण य आयञ्चै, तए णं से चुलणीपिया समणोवासए तं उज्जलं जाव अहियासेद, तए पं से देवे चुलणी पियें समणोवासयं अभीयं जाव पासइ 2 ता दोपि चुलणीपियं समणोवासयं एवं वयासी - हं भो चुलणीपिया समणोवासया ! अपत्थियपत्थया जाव न भज्जसि तो ते अहं अज्ज मज्झिमं पुत्तं साओ गिहाओ नीणेमि । 2 त्ता तव अग्गओ घाएमि जहा जेटुं पुत्तं तहेव भणइ तहेव करेइ एवं तचंपि कणीयसं जाव अहियासेइ, तए णं से देवे चुलणीपियं समणोवासयं अभीयं जाव पास 2 ता चउत्यपि चुलणीपियं समणोवासयं एवं वयासी - " हैं भो चुलणीपिया समणोवासया अपत्थियपत्थया 4 जै णं तुमं जाव न भज्जसि तओ अहं अज्ज जा इमा तव माया भद्दा सत्थवाही देवयगुरुजणणी दुक्करं दुक्करकारिया तं ते साओ गिहाओ नीणेमि 2 ता तव अग्गओ धाएम 2 ता तओ मंससोल्लए करेमि 2 ता आदाणभरियंसि कडाहयंसि अदहेमि 2 ता तव गायं मंसेण य सोणिएण य आयञ्चामि जहा णं तुमं अट्टदुहट्टवसट्टे अकाले चैव जीवियाओ ववरांविज्जसि, तए णं से चुलगीपिया समणोवासए तेणं देवेणं एवं वुत्ते समाणे अभीए जाव विहरै, तए णं से देवे चुलणीपियं समणोवासयं अभीयं । जाव विहरमाणं पास 2 ता चुलणीपियं समणोवासयं दोपि तचंपि एवं वयासी -हं भो चुलणीपिया समणो 36386 Jain Education tional For Personal & Private Use Only 836388.3059594508383939300 3 चुलनीपित्रव्य0 मातृवधीन्तोपसर्गः ॥ 32 ॥ Page #67 -------------------------------------------------------------------------- ________________ वासया ! तहेव जाव ववरोविजास, तए णं तस्स चुलणीपियस्स समणोवासयस्स तेणं देवेणं दोच्चपि तच्चपि एवं वुत्तस्स समाणस्स इमेयारूवे अज्झथिए 5 अहो णं इमे पुरिसे अणारिए अणारियबुद्धी अणारियाई पावाई कम्माइं समायरै, जेणं ममं जेटुं पुत्तं साओ गिहाओ नीणेइ 2 ता मम अग्गओ घाएइ 2 ता जहा कयं नहा चिन्तेइ जाव गायं आयश्चै, जेणं ममं मज्झिमं पुत्तं साओ गिहाओ जाव सोणिएण य आयश्चै, जेणं ममं कणीयसं पुतं । साओ गिहाओ तहेव जाव आयश्चै, जाऽवि य णं इमा ममं माया भद्दा सत्थवाही देवयगुरुजणणी दुक्करदुक्करकारिया तंपि य णं इच्छइ साओ गिहाओ नीणेत्ता मम अग्गओ घाएत्तए, तं सेयं खलु ममं एवं पुरिसं गिण्हित्तपत्तिकटु उद्घाइए, सेऽवि य आगासे उप्पइए, तेणं च खम्भे आसाइए, महया महया सद्देणं कोलाहले कए, तए णं सा । भद्दा सत्थवाही तं कोलाहलसह सोच्चा निसम्म जेणेव चुलणीपिया समणोवासए तेणेव उवागच्छइ 2 ता चुलणापियं समणोवासयं एवं वयासी-किणं पुत्ता ! तुमं महया महया सद्देणं कोलाहले कए ?, तए णं से चुलणीपिया समणोवासए । अम्मयं भदं सत्थवाहिं एवं वयासी-एवं खलु अम्मो! न जाणामि केवि पुरिसे आसुरुते 5 एगं महं नीलुप्पल जाव असिं गहाय ममं एवं वयासी-हं भो चुलणीपिया समणोवासया ! अपत्थियपत्थया 4 जइणं तुमं जाव ववरोविजास, अहं तेणं पुरिसेणं एवं वुत्ते समाणे अभीए जाव विहरामि, तए णं से पुरिसे ममं अभीयं जाव विहरमाणं पासह 2 ता ममं दोचंपि तच्चंपि एवं वयासी-हं भो चुलणीपिया समणोवासया ! तहेव जाव गायं आयञ्चै, तए णं अहं tara Jain Education dir For Personal & Private Use Only nebrary.org Page #68 -------------------------------------------------------------------------- ________________ उपासकदशाओं ॥ 33 ॥ उज्जलं जाव अहियासेमि, एवं तहेव उच्चारेयव्वं सब्वं जाव कणीयसं जाव आयश्चै, अहं तं उजलं जाव अहियासे 3चुलनी |मि, तए णं से पुरिसे ममं अभीयं जाव पासइ 2 ता ममं चउत्थंपि एवं वयासी-हं भो चलणीपिया समणोवासया ! पित्रध्य0 अपत्थियपत्थया जाव na bhajjasi to te anja jA इमा माया गुरु जाव ववरोविज्जासि, तए णं अहं तेणं पुरिसेणं मातृवधा एवं वुत्ते समांणे अभीए जाव विहरामि, तए णं से पुरिसे दोच्चंपि तपि ममं एवं वासी-हं भो चुलणीपिया समणो न्तोपसर्गः वासया ! अज्ज जाव ववरोविज्जसि, तए णं तेणं पुरिसेणं दोच्चपि तचंपि ममं एवं वुत्तस्स समाणस्स इमेयारूवे अज्झथिए 5 अहो णं इमे पुरिसे अणारिए जाव समायरै, जेणं ममं जेटुं पुतं साओ गिहाओ तहेव जाव कणीयसं जाव आयश्चै, तुब्भेऽवि य णं इच्छइ साओ गिहाओ नीणेत्ता मम अग्गओ घाएत्तए, तं सेयं खल ममं एयं पुरिसं गिण्हित्तएत्तिकट्ठ उद्घाइए, सेऽवि य आगासे उप्पइए, मएऽवि य खम्भे आसाइए महया महया सद्देणं कोलाहले कए, तए णं सा भद्दा सत्थवाही चुलणीपियं समणोवासयं एवं वयासी-नो खलु केई पुरिसे तव जाव कणीयसं । पुत्तं साओ गिहाओ निणेइ 2 ता तव अग्गओ घाएइ, एस णं केइ पुरिसे तव उवसग्गं करेइ, एस णं तुमे विदरिसणे । दिटे, तं णं तुम इयाणि भग्गव्वए भग्गनियमे भग्गपोसहे विहरसि, तं णं तुमं पुत्ता ! एयस्स ठाणस्स आलोएहि जाव 33 ॥ पडिवजाहि, तए णं से चुलणीपिया समणोवासए अम्मगाए भदाए सस्थवाहीए तहत्ति एयमटुं विणएणं पडिसुणेइ 2 ता. तस्स ठाणस्स आलोएइ जाव पडिवज्जइ (sU. 28) dain Education International For Personal & Private Use Only Page #69 -------------------------------------------------------------------------- ________________ tae णं से चुलणीपिया समणोवासए पढमं उवासगपडिमं उवसम्पजित्ता णं विहरै, पढमं उवासगपडिमं अहासत्तं जहा आणन्दो जाव एक्कारसवि, तए णं से चुलणीपिया समणोवासए तेणं उरालेणं जहा कामदेवो जाव सोहम्मे कप्पे सोहम्मवडिंसंगस्स महाविमाणस्स उत्तरपुरच्छिमेणं अरुणप्पभे विमाणे देवत्ताए उववन्ने । चत्तारि पलिओवमाइं ठिई पण्णत्ता । महाविदेहे वासे सिज्झिही 5 ॥ निक्खेवो ( सू. 29) सत्तमस्स अङ्गस्स उवासगदसाणं तैयं अज्झयणं समत्तं ॥ _ 'तओ मंससोल्ले त्ति त्रीणि मांसशूल्यकानि शूले पच्यन्ते इति शूल्यानि, त्रीणि मांसखण्डानीत्यर्थः, 'आदाणभरियंसि' ति आदाणम्-आद्रहणं यदुदकतैलादिकमन्यतरद्रव्यपाकायामावुत्ताप्यते तद्भते, 'कडाहंसित्ति कटाहे-लोहमयभाजनविशेषे, आद्रहयामि-उत्काथयामि 'आयञ्चामि त्ति-आसिञ्चामि ॥ 'एस णं तए विदरिसणे दिवे ति एतच्च त्वया विदर्शनं । -विरूपाकारं विभीषिकादि दृष्टम्-अवलोकितमिति, 'भग्गबए' त्ति भग्नव्रतः, स्थूलपाणातिपातविरतेर्भावतो भग्नत्वात् , तद्विनाशार्थ कोपेनोद्धावनात् सापराधस्यापि व्रताविषयीकृतत्वात् , 'भग्ननियम:' कोपोदयेनोत्तरगुणस्य क्रोधाभिग्रहरूपस्य भग्नत्वात् , 'भग्नपोषधः' अव्यापारपौषधभङ्गत्वात् , 'एयस्स' त्ति द्वितीयार्थत्वात् षष्ठयाः, एतमर्थमालोचय-गुरुभ्यो निवेदय, यावत्करणात् पडिकमाहि-निवर्तस्व, निन्दाहि-आत्मसाक्षिकां कुत्सां कुरु, गरिहाहि-गुरुसाक्षिका कुत्सां विधेहि, विउट्टाहि-वित्रोटय तद्भावानुबन्धच्छेदं विधेहि, विसोदेहि-अतिचारमलक्षालनेन अकरणयाए अब्भुदेहि-तदकरणाभ्युपगमं कुरु, 'अहारिहं तवोकम्मं पायच्छित्तं For Personal & Private Use Only Page #70 -------------------------------------------------------------------------- ________________ उपासक- दशाङ्गे पडिवजाहि' त्ति प्रतीतं, एतेन च निशीथादिषु गृहिणं प्रति प्रायश्चित्तस्याप्रतिपादनान्न तेषां प्रायश्चित्तमस्तीति ये प्रतिपद्यन्ते तन्मतमपास्तं, साधूद्देशेन गृहिणोऽपि प्रायश्चित्तस्य जीवितव्यवहारानुपातित्वात् ( स. 29) ॥ इति उपासकदशानां तृतीयाध्ययनस्य विवरणं समाप्तम् ॥ 3 चुलनी 4 सुरादेवा0 ॥ 34 ॥ अथ चतुर्थमध्ययनम् ॥ ॥ उक्खेवओ चउत्थस्स अन्झयणस्स, एवं खलु जम्बू ! तेणं कालेणं तेणं सभएणं वाणारसी नामं नयरी, kor3हए चेइए, जियसत्तू राया, सुरादेवे गाहावई अड्डे छ हिरण्णकोडीओ जाव छ क्या दसगोसाहस्सिएणं वएणं,धन्ना भारिया, सामी समोसढे, जहा आणन्दो तहेव पडिवजइ गिहिधम्मं, जहा कामदेवो जाव समणस्स भगवओ महावीरस्स धम्मपण्णत्तिं उवसम्पजित्ता णं विहरै (सू. 30) / अथ चतुर्थमारभ्यते, तदपि सुगमं नवरं चैत्यं कोष्ठकं, पुस्तकान्तरे काममहावनं, धन्या च भार्या ( सु. 30) तए णं तस्स सुरादेवस्स समणोवासयस्स पुवरत्तावरत्तकालसमयंसि एगे देवे अन्तियं पाउब्भवित्था से देवे एगं महं नीलुप्पल जाव असिं गहाय सुरादेवं समणोवासयं एवं वयासी-हं भो सुरादेवा समणोवासया ! apasthiyapa ॥ 34 // Jain Education Interna For Personal & Private Use Only Page #71 -------------------------------------------------------------------------- ________________ त्थिया 4 जै णं तुमं सीलाई जाव न भञ्जसि तो ते जेट्टं पुत्तं साओ गिहाओ नीणेमि 2 ता तव अग्गओ घाए। मि 2 त्ता पञ्च सोल्लए करेमि आदाणभरियांस कडाहयंसि अहेमि 2 ता तव गायं मैसेण य सोणिएण य आयञ्चामि जहा णं तुमं अकाले चेव जीवियाओ ववरोविज्जसि, एवं मज्झिमयं, कणीयसं, एक्केके पञ्च सोल्लया, तहेव करेइ, जहा चुलणीपियस्स, नवरं एक्केक्के पञ्च सोल्लया, तए से ऽसुरादेवं समणोवासयं चउत्थंपि एवं वयासी-हं भो सुरादेवा ! समणोवासया अपत्थियपत्थिया 4 जाव न परिच्चयारी तो ते अज्ज सरीरंसि जमगसमगमेव सोलस । रोगायङ्के पक्खिवामि, तंजहा - सासे कासे जाव कोठे, जहा णं तुमं अट्टदुहट्ट जाव ववरोविज्जसि, तए णं से मुरादेवे समणोवासए जाव विहरै, एवं देवो दोपि तचापि भणइ जाव ववरोविज्जसि, तए णं तस्स सुरादेवस्स समणोवासयरूस तेणं देवेणं दोचंपि तचंपि एवं वृत्तस्स समाणस्स इमेयारूवे अज्झत्थिए 4 - अहो णं इमे पुरिसे अणारिए जाव समायरै, जेणं ममं जेटुं पुत्तं जाव कणीयसं जाव आयञ्चै, जेऽवि य इमे सोलस रोगायङ्का तेऽवि य इच्छइ मम सरीरगंसि पक्खिवित्तए, तं सेयं खलु ममं एवं पुरिसं गिहित्तएत्तिक उदाइए, सेऽवि य आगासे उप्पइए, | तेण य खम्भे आसाइए महया महया संद्देणं कोलाहले कए, तए णं सा धन्ना भारिया कोलाहलं सोचा निसम्म ॥ जेणेव सुरादेवे समणोवासए तेणेव उवागच्छइ 2 ता एवं वयासी - किण्णं देवाणुप्पिया ! तुब्भेहिं महया महया सदेणं कोलाहले कए ?, तए णं से सुरादेवे समणोवासए धनं भारियं एवं वयासी एवं खलु देवाणुप्पिए ! केऽवि पुरिसे तहेव कहे जहा चुलणीपिया, धन्नाऽवि पडिभणइ जाव कणीयसं, नो खलु देवाणुप्पिया ! तुभं For Personal & Private Use Only 838307838630786038265030. Page #72 -------------------------------------------------------------------------- ________________ सुरादेवा0 रोगतङ्कम तोप0 उपासक- केऽवि परिसे सरीरंसि जमगसमगं सोलस रोगायडू पक्खिवै, एस णं केवि पुरिसे तुम्भं उवसग्गं करेइ, सेसं जहा दशाङ्गे चुलणीपियस्स तहा भणइ, एवं सेसं जहा चुलणीपियस्स निरवसेसं जाव सोहम्मे कप्पे अरुणकन्ते विमाणे उव्व्न्ने। ॥ 35 ॥ चित्तारि पलिओवमाई ठिई, महाविदेहे वासे सिन्झिही 5, निक्खेवो ॥ ( सू. 31) / सत्तमस्स अङ्गास्स उवासगदसाणं चउत्थं अज्झयणं समनं ॥ 'जमगसमगं' ति यौगपद्येनेत्यर्थः, 'सासे' इत्यादौ यावत्करणादिदं दृश्य-सासे 1 कासे 2 जरे 3 दाहे 4, कुच्छिसले 5 भगन्दरे 6 / अरिसा 7 अजीरए 8 दिट्ठी 9 मुद्धसूले 10 अकारए 11 ॥ 1 / / अच्छिवेयणा 12 कण्णवेयणा 13 र कण्डू 14 उदरे 15 कोढे 16 ॥ अकारकः-अरोचकः ॥(सू. 31) ॥ इति चतुर्थाध्ययनविवरणं समाप्तम् ॥ ॥35 ॥ in due an inter nal For Personal & Private Use Only Page #73 -------------------------------------------------------------------------- ________________ atha पञ्चममध्ययनम् ॥ एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं आलभिया नामं नयरी, सङ्कवणे उज्जाणे जियसत्तू राया, चुल्लसयए गाहावई अड्डे जाव छ हिरण्णकोडीओ जाव छ क्या दसगोसाहस्सिएणं वएणं बहुला भारिया सामी समोसढे, जहा आणन्दो तहा गिहिधम्मं पडिवज्जइ, सेसं जहा कामदेवो जाव धम्मपण्णत्तिं उवसम्पज्जित्ताणं विह्रि॥ तए णं तस्स चुल्लसयगस्स समणोवासयस्स पुव्वरत्तावरत्तकालसमयसि एगे देवे अन्तियं जाव असिं गहाय एवं वयासी-हं भो चुल्लसयगा समणोवासया !जाव न भञ्जसि तो ते अज्ज जेटुं पुत्तं साओ गिहाओ नीणेमि एवं जहा चुलणीपियं, नवरं एक्कक्के सत्त मंससोल्लया जाव कणीयसं जाव आयश्चामि, तए णं से चुल्लसयए समणोवासए । जाव विहरै, तए णं से देवे चुल्लसयगं समणोवासयं चउत्थंपि एवं वयासी-हं भो चुल्लसयगा! समणोवासया जाव न भासि तो ते अज्ज जाओ इमाओ छ हिरण्णकोडीओ निहाणपौत्ताओ छ बुडिपउत्ताओ छ पवित्थरपौत्ताओ ताओ साओ गिहाओ नीणेमि 2 ता आलभियाए नयरीए सिङ्घाडग जाव पहेसु सवओ समन्ता विष्पैरामि, जहा । णं तुमं अट्टदुहट्टवसट्टे अकाले चेव जीवियाओ ववरोविज्जास, तए णं से चुल्लसयए समणोवासए तेणं देवेणं एवं vutte । For Personal & Private Use Only Page #74 -------------------------------------------------------------------------- ________________ उपासकदशाङ्गे 5 क्षुलशतका. ऋद्धिनाशान्तोष ॥ 36 समाणे अभीए जाव विहरै, तए णं से देवे चुल्लसयगं समणोवासयं अभीयं जाव पासित्ता दोच्चंपि तच्चपि तव भणइ जाव ववरोविज्जसि, तए णं तस्स चुल्लसयगस्स समणोवासयस्स तेणं देवेणं दोच्चपि तच्चंपि एवं वुत्तस्म समाणस्स अयमेयारुवे अज्झात्थिए 4-अहो णं इमे पुरिसे अणारिए जहा चुलणीपिया तहा चिन्तेइ जाव कणीयसं जाव आयश्चै, जाओऽवि य णं इमाओ ममं छ हिरण्णकोडीओ छ निहाणपउत्ताओछबुडिपउत्ताओ छ पवित्थरपौत्ताओ ताओऽवि य णं इच्छइ ममं साओ गिहाओ नीणेत्ता आलभीयाए नयरीए सिङ्घाडग जाब विप्पैरित्तए, तंसेयं खलु ममं एयं पुरिसं गिण्हित्तएत्तिकद्दु उद्घाइए जहा सुरादेवो तहेव भारिया पुच्छइ तहेव कहेइ 5 ( सू. 33) | सेसं जहा चुलणीपियस्स जाव सोहम्मे कप्पे अरुणासिटे विमाणे उववन्ने , चत्तारि पलिओवमाइं ठिई । सेसं तहेव जाव महाविदेहे वासे सिन्झिही 5 ॥ निक्खवो ॥ ( सू. 34 ) ई सत्तमस्स अस्स उवासगदसाणं पञ्चमं अज्झयणं समत्तं पञ्चमं कण्ठयम् ॥ (sU. 32-33-34 ) // 36 // For Personal & Private Use Only Page #75 -------------------------------------------------------------------------- ________________ atha SaSThamadhyayanam // ||chtttthss ukkhevao-एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं कम्पिल्लपुरे नयरे सहसम्बवणे उज्जाणे जियसत्तू रायौं कुण्डकोलिए गाहावई पूसा भारिया छ हिरण्णकोडीओ निहाणपौत्ताओ छ वुड्विपउत्ताओ छ पवित्थरपौत्ताओ छ वया दसगोसाहस्सिएणं वएणं । सामी समोसढे, जहा कामदेवो तहा सावयधम्म । प्द्दिव्ज्जि। मच्चैव वत्तव्वया जाव पडिलाभेमाणे विहरै ( सू. 35) तए णं से कुण्डकोलिए समणोवासए अन्नया कयाइ पुज्वावरण्हकालसमयंसि जेणेव असोगवणिया जेणेव पुढविसिलापट्टए तेणेव उवागच्छइ 2 ता नाममुद्दगं च उत्तरिज्जगं च पुढविसिलापट्टए ठवेइ 2 ता समणस्स है। भगवओ महावीरल्स अन्तियं धम्मपण्णत्तिं उवसम्पज्जित्ता णं विहरै, तए णं तस्स कुण्डकोलियस्स समणोवासयस्स एगे देवे अन्तियं पाउभविस्था तए णं से देवे नाममुदं च उत्तरिज्जं च पुढविसिलापट्टयाओ गेण्हइ 2 ता सखिड्मिणिं । अन्तलिक्खपडिवन्ने कुण्डकोलियं समणोवासयं एवं वयासी-हं भी कुण्डकोलिया! समणोवासया सुन्दरीणंदेवाणुप्पिया गोसालस्स मछलिपुत्तस्स धम्मपण्णत्ती-नस्थि उट्ठाणे इ वा कम्मे इ वा बले इ वा वीरिए इ वा पुरिसक्कारपरक्कमे । इ वा नियया सव्वभावा, मङ्गुली णं समणरस भगवओ महावीरस्स धम्मपण्णत्ती अस्थि उट्ठाणे इ वा जाव परक्कमे । |i वा अणियया सवभावा, तए णं से कुण्डकोलिए समणोवासए तं देवं एवं वयासी-जै णं देवा ! सुन्दरी गोसालस्स For Personal & Private Use Only S anelibrary.org Page #76 -------------------------------------------------------------------------- ________________ उपासकदशाङ्गे मङ्खलिपुत्तस्स धम्मपग्णत्ती नस्थि उट्ठाणे इ वा जाव नियया सबभावा, भङ्गुली णं समणस्स भगवओ महावीरस्सकण्डकोधम्मपण्णत्ती अस्थि उट्ठाणे इ वा जाव अणियया सवभावा, तुमे णं देवा ! इमा एयारुवा दिव्या देविडी दिव्या काय देवजुई दिब्बे देवाणुभावे किणा लद्धे किणा पत्ते किणा अभिसमन्नागए किं उठाणेणं जाव पुरिसक्कारपरक्कमेणं देवेन वादः उदाहु अणुट्ठाणेणं अकम्मेणं जाव अपुरिसक्कारपरक्कमेणं ?, तए णं से देवे कुण्डकोलियं समणोवासयं एवं वयासी-1 एवं खलु, देवाणुप्पिया ! मए इमेयारूवा दिव्या देविडी 3 अणुट्ठाणेणं जाव अपुरिसक्कारपरक्कमेणं लद्धा पत्ता अभिसमनागया तए णं से कुण्डकोलिए समणोवासए तं देवं एवं वयासी-जै णं देवा ! तुमे इमा एयारूवा दिधा देविड्डी 3 अणदाणेणं जाव अपुरिसक्कारपरक्कमेणं लद्धा पत्ता अभिसमन्नागया, जेसि णं जीवाणं नास्थि उदाणे इ वा पते किंन देवा?, अह णं देवा ! तुमे इमा एयारुवा दिव्या देविडी 3 उदाणेणं जाव परक्कमेणं लद्धा पत्ता अभिसमन्नागया तो जं वदास-सुन्दरी णं गोसालस्स मङलिपुत्तस्स धम्मपण्णत्ती-नत्थि उदाणे इ वा जाव नियया सबभावा, मङ्गुली णं समणस्स भगवओ महावीरस्स धम्मपण्णत्ती-अस्थि उट्ठाणे इ वा जाव अणियया सबभावा, तं ते मिच्छा ॥ तए णं से देवे कुण्डकोलिएणं समणोवासएणं एवं वुत्ते समाणे सङ्किए जाव कलुससमावन्ने नो संचाएइ कुण्डकोलियस्त । समणोवासयस्स किंचि पामोक्खमाइक्खित्तए. नाममुद्दयं च उत्तरिज्जयं च पुढविसिलापट्टए ठवेड 2 चा जामेव दिसें पाउभए तामेव दिसिं प्द्दिगे। तेणं कालेणं तेणं समएणं सामी समोसडे, तए णं से कुण्डकोलिए समणोवासर इमीसे ॥ 37 ॥ कहाए लद्धढे हट्ट जहा कामदेवो तहा निग्गच्छइ जाव पज्जुवासइ धम्मकहा (sU. 36 ) dain Education a l For Personal & Private Use Only Page #77 -------------------------------------------------------------------------- ________________ . atha षष्ठे किमपि लिख्यते-'dhammapaNNatti'tti श्रुतधर्मप्ररूपणा दर्शन-मतं सिद्धान्त इत्यर्थः, उत्थान-उपविष्टः सन् । यदूभिवति कर्म-गमनादिकं बलं-शारीरं वीर्य-जीवप्रभवं पुरुषकारः-पुरुषत्वाभिमानः पराक्रमः स एव सम्पादित-13 स्वप्रयोजनः, 'iti'upadarzane 'वा' विकल्पे, नास्त्येतदुत्थानादि जीवानां, एतस्य पुरुषार्थाप्रसाधकत्वात् , तदसाधकत्वं च पुरुषकारसद्भावेऽपि पुरुषार्थसिद्धयनुपलम्भात्, एवं च नियताः सर्वभावाः-यैर्यथा भवितव्यं ते तथैव भवन्ति, न पुरुषकारबलादन्यथा कर्तु शक्यन्ते इति, आह च-"प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवतिन भाविनोऽस्ति naashH॥1॥" तथा "न हि भवति यन्न भाव्यं भवति च भाव्यं विनाऽपि यत्नेन । करतलगतमपि नश्यति । यस्य तु भवितव्यता नास्ति॥2॥" इति 'maGgulI'tti असुन्दरा धर्मप्रज्ञप्तिः श्रुतधर्मप्ररूपणा, फिस्वरूपाऽसावित्याह-अस्तीत्यादि,अनि। यताः सर्वे भावाः-उत्थानादेर्भवन्ति तदभावान्न भवन्तीतिकृत्वेत्येवंस्वरूपा, ततोऽसौ कुण्डकोलिकः तं देवमेवमवादीत-यदि गोशालकस्य सुन्दरो धर्मो नास्ति कर्मादीत्यतो नियताः सर्वभावा इत्येवंरूपो मङ्गलश्च महाबीरधर्मः अस्ति कर्मादीत्यनियताः सर्व भावा इत्येवंस्वरूपः, तन्मतमनूद्य कुण्डकोलिकस्तन्मतदूषणाय विकल्पद्वयं कुर्वन्नाह- तुमे णमित्यादि, पूर्ववाक्ये । यदीति पदोपादानादेतस्य वाक्यस्यादौ तदेति पदं द्रष्टव्यं इति, त्वयाऽयं दिव्यो देवादिगुणः केन हेतुना लब्धः? किमुत्थानादिना 'उदाहु' त्ति आहोश्चित् अनुत्थानादिना ?, तपोब्रह्मचर्यादीनामकरणेनेति भावः, यद्युत्थानादरभावेनेति पक्षो गोशालकमताश्रितत्वाद् भवतः तदा येषां जीवानां नास्त्युत्थानादि-तपश्चरणकरणमित्यर्थः 'ते' इति जीवाः किं न देवाः 1, पृच्छतः अयमभिप्रायःयथा त्वं पुरुषकारं विना देवः संवृत्तः स्वकीयाभ्युपगमतः एवं सर्वजीवा ये उत्थानादिवर्जितास्ते देवाः प्रामुवन्ति, na caitadeva For Personal & Private Use Only Page #78 -------------------------------------------------------------------------- ________________ उपासकदशाङ्गे ॥ 38 ॥ मिष्टमित्युत्थानाद्यपलापपक्षे दूषणं, अथ त्वयेयं ऋद्धिरुत्थानादिना लब्धा ततो यद्वदास-सुन्दरा गोशालकप्रज्ञप्तिरसुन्दरा महावीरप्रज्ञप्तिः इति तत्ते तब मिथ्यावचनं भवति, तस्य व्यभिचारादिति ॥ ततोऽसौ देवस्तेनैवमुक्तः सन् ' शङ्कितः ' संशयवान् कुण्डकाजातः किं गोशालकमतं सत्यमुत महावीरमतं?, महावीरमतस्य युक्तितोऽनेन प्रतिष्ठितत्वाद्, एवंविधविकल्पवान् संवृत्त इत्यर्थः, लिका.. काङ्कितो-महावीरमतमपि साध्वेतद् युक्तयुपेतत्वादिति विकल्पवान् संवृत्त इत्यर्थः, यावत्करणाद्भेदमापन्नो-मतिभेदमुपागतो, गोशा महावीरकलकमतमेव साध्विति निश्चयादपोढत्वात् , तथा कलुषसमापन्नः-प्राक्तननिश्चयविपर्ययलक्षणं, गोशालकमतानुसारिणां मतेन मिथ्यात्वं प्राप्त इत्यर्थः, अथवा कलुषभावं जितोऽहमनेनेति खेदरूपमापन्न इति, 'नो संचाएइ' त्ति न शक्नोति 'पामोक्खं ति प्रतिमा प्रमाक्षम्-उत्तरमाख्यातुं-भणितमिति ॥ (सू. 36 ) न कुण्डकोलिया इ समणे भगवं महावीरे कुण्डकोलियं समणोवासयं एवं वयासी-से नणं कुण्डकोलिया ! कल्लं तुम्भ पुज्वावरण्हकालसमयंसि असोगवणियाए एगे देवे अन्तियं पाउन्भविस्था, तए णं से देवे नाममुदं च तहेव जाव pddige। se नूणं कुण्डकोलिया अढे समढे ?, हन्ता अस्थि, तं धन्ने सिणं तुम कुण्डकोलिया जहा कामदेवो अजोड समणे भगवं महावीरे समणे निग्गन्थे य निग्गन्थीओ य आमन्तित्ता एवं वयासी-जै ताव अज्जो गिहिणो गिहिमज्झावसन्ता णं अन्नौस्थिए अद्वेहि य हेऊहि य पसिणेहि य कारणेहि य वागरणेहि य निप्पट्ठपसिणवागरणे करेन्ति, सक्का पुणाई अज्जो समणेहिं निग्गन्थेहि~ दुवालसङ्गं गणिपिडगं अहिज्जमाणेहिं अन्नउत्थिया अडेहि य जाव nipptttthpsi-5॥38|| Jain Ede 121 For Personal & Private Use Only Alainelibrary.org Page #79 -------------------------------------------------------------------------- ________________ णवागरणा करित्तए, तए णं समणा निग्गन्था य निग्गन्थीओ य समणस्स भगवओ महावीरस्स तहात्त एयमटुं विणएणं । पडिसुणेन्ति, तए णं से कुण्डकोलिए समणोवासए समणं भगवं महावीरं वन्दै नमसइ 2 ता पसिणाई पुच्छइ 2 ता । / अट्ठमादियै 2 ता जामेव दिसं पाउब्भूए तामेव दिसं पडियए, सामी बहिया जणवयविहारं विहरै (सू. 37) | तए णं तस्स कुण्डकोलियस्स समणोवासयस्स बहूहिं सील जाव भावेमाणस्स चोदस्स संवच्छराइं विक्क्न्ताई। पण्णरसमस संवच्छरस्स अन्तरा वट्टमाणस्स अन्नया कयाइ जहा कामदेवो तहा जेट्टपुत्तं ठवेत्ता तहा पोसहसालाए जाव धम्मपण्णत्तिं उवसम्पज्जित्ता णं विहरै, एवं एक्कारस उवासगपडिमाओ तहेव जाव सोहम्मे कप्पे अरुणज्झए विमाणे जाव अन्तं काही ॥ निक्खेवो॥ (सू. 38) सत्तमस्स अस्स उवासगदसाणं छ; अज्झयणं समतं ॥ 'गिहमज्झावसन्ता णं' ति गृह-अध्यावसन्तो, णमिति वाक्यालङ्कारे अन्ययूथिकान् ' अर्थैः जीवादिभिः मूत्राभि हेतुभिश्च-अन्वयव्यतिरेकलक्षणैः प्रश्नैश्च परप्रश्ननीयपदार्थैः कारणैः-उपपत्तिमात्ररूपैः व्याकरणैश्च-परेण पश्नितस्योत्तरदानरूपः, 'निप्पनुपसिणवागरणे' त्ति निरस्तानि स्पष्टानि-व्यक्तानि प्रश्नव्याकरणानि येषां ते निःस्पष्टप्रश्नव्याकरणाः, प्राकृतत्वाद्वा निप्पिष्टप्रश्नव्याकरणास्तान् कुर्वन्ति, 'सक्का पुण' त्ति शक्या एव, हे आर्याः ! श्रमणैरन्ययूथिका निःस्पष्टप्रश्नव्याकरणाः कर्तुम् (मू. 37-38) ॥ इति षष्ठं विवरणतः समाप्तम् ॥ Jain Education international For Personal & Private Use Only ainelibrary.org Page #80 -------------------------------------------------------------------------- ________________ pAsaka dazAGge // 39 // Jain Education // atha saptamamadhyayanam // sattamassa ukkhevo // पोलासपुरे नामं नयरे, सहस्सम्बवणे उज्जाणे, जियसत्तू राया ॥ तत्थ णं पोलासपुरे नयरे सद्दालपुत्ते नामं कुम्भकारे आजीविओवासए परिवसइ, आजीवियसमयंसि लट्ठे गहियट्ठे पुच्छियट्ठे विणिच्छियट्ठे अभिगट्टे अट्ठिमिंजपेमाणुरागरते य अयमाउसो ! आजीवियसमए अट्ठे अयं परमट्ठे सेसे अणट्ठेति । आजीवियसमएणं अप्पाणं भावेमाणे विहरै, तस्स णं सद्दालपुत्तस्स आजीविओवासगस्स एक्का हिरण्णकोडी निहाणपौत्ता एक्का वुड्डिपउत्ता एक्का पवित्थरपौत्ता एक्के वए दसगोसाहस्सिएणं वएणं, तस्स णं सद्दालपुत्तस्स आजी - | विओवासगस्स अग्गिमित्ता नामं भारिया होत्था, तस्स णं सद्दालपुत्तस्स आजीविओवासगस्स पोलासपुरस्त नगरस्स । बहिया पञ्च कुम्भकारावणसया होत्था, तत्थ णं बहवे पुरिसा दिण्णभैभत्तवेयणा कल्लाकाल्लं बहवे करए य वारए । य पिहडए य घडए य अद्धघडए य कलसए य अलिञ्जरए य जम्बूलए य उट्ठियाओ य करेन्ति, अन्ने य से बहवे । पुरिसा दिन्नभैभत्तवेयणा कल्लाकाल्लं तेहिं बहूहिं करएहि य जाव उट्टियाहि य रायमग्गंसि वित्तिं कप्पेमाणा । विहरन्ति ( सू. 39 ). सप्तमं सुगममेव, नवरं 'आजीविओवासएऽत्ति आजीविकाः - गोशालकशिष्याः तेषामुपासकः आजीविकोपासकः, लब्धार्थः श्रवणतो गृहीतार्थो बोघतः पृष्टार्थः संशये सति विनिश्चितार्थ उत्तरलाभे सति, 'दिण्णभैभत्तवयेण' tti For Personal & Private Use Only 5030565303002404 7 sakALaputrAdhya0 // 39 // Page #81 -------------------------------------------------------------------------- ________________ दत्तं भृतिभक्तरूपं-द्रव्यभोजनलक्षणं वेतन-मूल्यं येषां ते तथा, 'kallAkalliM'ti प्रतिप्रभातं बहून् करकान्-वाघटिकाः । वारकांश्च-गडुकान् पिठरकान-स्थालीः घटकान् प्रतीतान् अर्द्धघटकांश्च-घटार्द्धमानान् कलशकान्-आकारविशेषवतो घटकान् अलिञ्जराणि च-महदुदकभाजनविशेषान् जम्बूलकांश्च-लोकरूढ्यावसेयान् उष्ट्रिकाश्च-सुरातैलादिभाजनविशेषान् ॥ (सू. 39) तए णं से सद्दालपुत्ते आजीविओवासए अन्नया कयाइ पुब्वावरण्हकालसमयंसि जेणेव असोगवणिया तेणेव । उवागच्छइ 2 ता गोसालस्स मङ्खलिपुत्तस्स अन्तियं धम्मपण्णत्तिं उवसम्पजित्ता णं विहरै, तए णं तस्स सद्दाल-॥ पुत्तस्स आजीविओवासगस्स एगे देवे अन्तियं पाउभवित्था, तए णं से देवे अन्तलिक्खपडिवन्ने सखितिणियाई । जाव परिहिए सद्दालपुत्तं आजीविओवासयं एवं वयासी-एही णं देवाणुप्पिया कल्लं इहं महामाहणे उप्पन्नणाणदंसणधरे तीयपडुपन्नमणागयजाणए अरहा जिणे केवली सव्वणू सव्वदरिसी तेलोक्कवहियमहियपूइए सदेवमणुयासुरस्स लोगस्स अञ्चणिजे वन्दणिजे सकारणिजे संमाणाणजे कल्लाणं मङ्गलं देवयं चेइयं जाव पज्जुवासणिजे तच्चकम्मसम्पयाम्पउत्त, तं णं तुमं वन्देजाहि जाव पज्जुवासेज्जाहि, पाडिहारिएणं पीढफलगसिज्जासंथारएणं उवनिमन्तेजाहि, दोच्चपि । तञ्चपि एवं वयै 2 ता जामेव दिसं पाउब्भूए तामेव दिसं पडिगए, तए णं तस्स सद्दालपुत्तस्स आजीविओवासगस्स तेणं देवेणं एवं वुत्तस्स समाणस्स इमेयारूवे अन्झथिए 4 समुप्पन्ने-एवं खलु ममं धम्मायरिए dhmmovese। dain Educatio n al For Personal &Private Use Only Page #82 -------------------------------------------------------------------------- ________________ उपासकदशाङ्गे ॥ 40 ॥ गोसाले मङ्खलिपुत्ते से णं महामाहणे उप्पन्नणाणदंसणधरे जाव तच्चकम्मसम्पयासम्पउत्ते से णं कलं इह हव्वमाग सद्दालच्छिस्सइ, तए णं तं अहं वन्दिस्सामि जाव पज्जुवासिस्सामि पाडिहारिएणं जाव उवनिमन्तिस्सामिपुत्राध्य. (सू.40) महामाहना। 'एहिड' त्ति एष्यति, 'इहं' ति अस्मिन्नगरे, 'महामाहणे ति मा हन्मि-न हन्मीत्यर्थः, आत्मना वा हनननिवृत्तः परं । गमनोक्तिः प्रति ' मा हन' इत्येवमाचष्टे यः स माहनः, स एव मनःप्रभृतिकरणादिभिराजन्म सूक्ष्मादिभेदभिन्नजीवहनननिवृत्तत्वात् महामाहनो महामाहनः उत्पन्ने-आवरणक्षयेणाविभूते ज्ञानदर्शने धारयति यः स तथा,अत एवातीतप्रत्युत्पन्नानागतज्ञायकः, 'araha'tti अर्हन् , महाप्रातिहार्यरूपपूजार्हत्वात्, अविद्यमानं वा रहः-एकान्तः सर्वज्ञत्वाद्यस्य सोऽरहाः, जिनो रागादिजेतृत्वात्, केवलानि-परिपूर्णानि शुद्धान्यनन्तानि वा ज्ञानादीनि यस्य सन्ति स केवली, अतीतादिज्ञानेऽपि सर्वज्ञान प्रति शङ्का स्यादित्याहसर्वज्ञः, साकारोपयोगसामर्थ्यात् , सर्वदर्शी अनाकारोपयोगसामर्थ्यादिति, तथा 'तेलोकवहियमहियपूइए' त्ति त्रैलोक्येन--त्रिलोकवासिना जनेन 'वहिय' त्ति समग्रैश्वर्यादतिशयसन्दोहदर्शनसमाकुलचेतसा हर्षभरनिर्भरेण प्रबलकुतूहलबलादानिमिषलोचनेनावलोकितः 'महिय' त्ति सेव्यतया वांछितः 'पूजितश्च' पुष्पादिभिर्यः स तथा, एतदेव व्यनक्ति-सदेवा मनुजासुरा यस्मिन् स सदेवमनुजासुरस्तस्य लोकस्य-प्रजायाः, अर्चनीयः पुष्पादिभिः वन्दनीयः स्तुतिभिः सत्करणीयः-आदरणीयः सन्माननीयोऽभ्युत्थानादिप्रतिपत्तिभिः, कल्याणं मङ्गलं दैवतं चैत्यमित्येवंबुद्धया पर्युपासनीय इति, 'तञ्चकम्म' त्ति तथ्यानि ॥ 4 ॥ सत्फलानि अव्यभिचारितया यानि कर्माणि-क्रियास्तत्सम्पदा-तत्समृद्धया यः सम्प्रयुक्तो-युक्तः स तथा ॥ 'kalla'mityatra Jain Education anal For Personal & Private Use Only Page #83 -------------------------------------------------------------------------- ________________ यावत्करणात् 'पाउप्पभायाए रयणीए इत्यादिर्जलन्ते सूरिए' इत्येतदन्तः प्रभातवर्णको दृश्यः, स चोत्क्षिप्तज्ञातवद्वयाख्येयः जा तए णं कल्लं जाव जलन्ते समणे भगवं महावीरे जाव समोसरिए, परिसा निग्गया जाव पज्जुवासइ,तए णं से सद्दालपुत्ते आजीविओवासए इमीसे कहाए लढे समाणे-एवं खलु समणे भगवं महावीरे जाव विहरै,तं गच्छामि णं समणं भगवं महावीरं वन्दामि जाव पज्जुवासामि, एवं सम्पेहेइ 2 ता बहाए जाव पायच्छित्ते सुद्धप्पावेसाइं जावा अप्पमहग्याभरणालाडून्यसरीरे मणुस्सवग्गुरापरिगए साओ गिहाओ पडिणिक्खमै 2 चा पोलासपुरं नयरं । मज्झमज्झेणं निग्गच्छइ 2 ता जेणेव सहस्सम्बवणे उजाणे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ 2 त्ता तिक्खुत्तो आयाहिणं पयाहिणं करेइ 2 ना वन्दै नमसइ 2 ता जाव पज्जुवासइ, तए णं समणे भगवं महावीरे सद्दालपुत्तस्स आजीविओवासगस्स तीसे य महै जाव धम्मकहा समत्ता, सद्दालपुत्ता इ समणे भगवं महावीरे सद्दालपुत्तं आजीविओवासयं एवं वयासी-से नूणं सद्दालपुत्ता ! कल्लं तुमं पुवावरण्हकालसमयंसि जेणेव असोगवणिया । जाव विहरसि तए णं तुभं एगे देवे अन्तियं पाउभवित्था, तए णं से देवे अन्तलिक्खपडिवन्ने एवं वयासी-हं भो । सद्दालपुत्ता! तं चेव सव्वं जाव पज्जुवासिस्सामि, से नणं सहालपुवा ! अढे समढे ? , हंता अस्थि, नो खलु सदालपुत्ता ! तेणं देवणं गोसालं मङ्खलिपुत्तं पणिहाय एवं वुत्ते, तए णं तस्स सद्दालपुत्तस्स आजीविओवासयस्स समणेणं Jain Education international For Personal & Private Use Only S a nelibrary.org Page #84 -------------------------------------------------------------------------- ________________ उपासक- दशाङ्गे ॥ 41 ॥ भगवया महावीरेणं एवं वुत्तस्स समाणस्स इमेयारूवे अज्झथिए 4-एस णं समणे भगवं महावीरे महामाहणे सद्दालउप्पन्नणाणदंसणधरे जाव तच्चकम्मसम्पयासम्पउत्ते, तं सेयं खलु ममं समणं भगवं महावीरं वन्दित्ता नमंसित्ता पुत्राध्य पाडिहारिएणं पीढफलग जाव उवनिमन्तित्नए, एवं सम्पेहेइ 2 ता उट्ठाए उद्वेइ 2 ता समणं भगवं महावीरं वन्दै । श्रीवीरोनमंसइ 2 ता एवं वयासी-एवं खलु भन्ते ! ममं पोलासपुरस्स नयरस्स बहिण पञ्च कुम्भकारावणसया, तत्थ गं पासना तुब्भे पाडिहारियं पीढ जाव संथारयं ओगिण्हित्ता णं विहरह, तए णं समणे भगवं महावीरे सद्दालपुत्तस्स आजी-A विओवासगस्स एयमदं पडिसणेइ 2 ता सहालपत्तस्स आजीविओवासगस्स पञ्चकम्भकारावणसास फा |पाडिहारियं पीठफलग जाव संथारयं ओगिण्हित्ता णं विहरै ( स. 41) तए णं से सदालपुत्ते आजीविओवासए अन्नया कयाइ वायाहययं कोलालभण्डं अन्तो सालाहिंतो बहिया नोणेइ 2 ता आयवंसि दलयै, तए णं समणे भगवं महावीरे सद्दालपुत्तं आजीविओवासयं एवं वयासी-सद्दालपुत्ता! एस णं कोलालभण्डे को ?, तए णं से सद्दालपुत्ते आजीविओवासए समणं भगवं महावीरं एवं वयासी-एस गं . भन्ते ! पुच्विं मट्टिया आसी, तओ पच्छा उदएणं निगिज्जइ 2 ता छारेण य करिसेण य एगयओ मीसिज्जइ 2 ता । चक्के आरोहिजइ, तओ बहवे करगा य जाव उद्वियाओ य कजति, तए णं समणे भगवं महावीरे सद्दालपुत्तं आजी-||| 11 ॥ विओवासयं एवं वयासी-सद्दालपुत्ता एस णं कोलालभण्डे किं उट्ठाणेणं जाव पुरिसक्कारपरक्कमेणं कजति उदाहु । For Personal & Private Use Only Page #85 -------------------------------------------------------------------------- ________________ अगुहाणेगं जाव अपुरिसक्कारपरक्कमेणं कजति ?, तए णं से सदालपुत्ते आजीविओवासए समणं भगवं महावीर एवं वयासी-भन्ते ! अणुट्ठाणेणं जाव अपुरिसक्कारपरक्कमेणं, नत्थि उट्ठाणे इ वा जाव परक्कमे इ वा, नियया सव्वभावा, तए णं समणे भगवं महावीरे सद्दालपुत्तं आजीविओवासयं एवं वयासी-सद्दालपुत्ता ! जै णं तुभं केइ पुरिसे वायासहयं वा पक्केल्लयं वा कोलालभण्डं अवहरेज्जा वा विक्खिरेजा वा भिन्देजा वा अच्छिन्देजा वा परिढुवेजा वा अग्गिमित्ताए वा भारियाए सद्धिं विउलाई भोगभोगाइं भुञ्जमाणे विहरेज्जा, तस्स णं तुमं पुरिसस्स किं दण्डं वत्तेजासि ?, भन्ते ! अहं णं तं पुरिसं आओसेजा वा हणेजा वा बन्धेजा वा महेजा वा तजेजा वा तालेज्जा वा निच्छोडेजा वा निभच्छेजा वा अकाले चेव जीवियाओ ववरोवेजा । सदालपुत्ता ! नो खलु तुम्भ केइ पुरिसे वायाहयं वा पक्केल्लयं वा कोलालभण्डं अवहरै वा जाव परिट्ठवेइ वा अग्गिमित्ताए वा भारियाए सद्धिं विउलाई भोगभोगाइं भुञ्जमाणे विहरै, नो वातुमंतं पुरिसं आओसेजसि वा हणिजसि वा जाव अकाले चेव जीवियाओ ववरोवेजसि, जै नत्थि उट्ठाणे इ वा जाव परक्कमे इ वा नियया सब्वभावा अह ण तुम्भ केइ पुरिसे वायाहयं जाव परिद्ववेइ वा अग्गिमित्ताए वा जाव विहरै, तुमं ता तं पुरिसं आओसेसि वा जाव ववरोवेसि तो जं वदसि नथि उठाणे इ वा जाव नियया सब्वभावा तं ते मिच्छा, एत्थ णं से सद्दालपुत्ते आजीविओवासए सम्बुद्धे, तए णं से सद्दालपुत्ते आजीविओवासए समणं भगवं महावीरं वन्दै नमसइ 2 त्ता एवं वयासी-इच्छामि गंभन्ते ! तभं antie dhamma dain Education International For Personal & Private Use Only Page #86 -------------------------------------------------------------------------- ________________ उपासकदशाङ्गे ॥ 42 ॥ निसामेत्तए, तए णं समणं भगवं महावीरे सहाल पुत्तस्स आजीविओवास्गरस तीसे य जाव धाम परिकहेइ ॥ संहाल( सूत्रं. 42), पुत्राध्य. प्रतिबोधः 'वायाहयगति वाताहतं वायुनेपच्छोपमानीतमित्यर्थः, 'कोलाल भण्डंति कुलाला:-कुम्भकाराः तेषारिदं कालाला तच्च तद्भाण्डं च-पण्यं भाजनं वा कौलालभाण्डम्, एतरिकं पुरुषकारेणेतरथा वा क्रियते इति भगवता पृष्टे स गोशालकमतेन बादलक्षणेन भावितत्वात्पुरुषकारेणेत्युत्तरदाने च स्वमतक्षीतपरमताभ्यनुज्ञानलक्षणं दोषमाकलयन् अपुरुषकारेण इत्य। वोचत्, ततस्तदभ्युपगतनियतिमतनिरासाय पुनः प्रश्नयनाह-सद्दाल पुत्त' इत्यादि, यदि तव कचित्पुरुषो वाताहतं वा आममित्यर्थः पक्केल्लयं वत्ति पक्कं वा अग्निना कृतपाकं अपहरेद्वा चोरयेत् विकिरद्वा-इतस्ततो विक्षिपेत् भिन्द्याद्वा काणताकरणेन आश्छिन्यादा हस्तादुद्दालनेन पाठान्तरेण विच्छिन्द्याद्वा-विविधप्रकारैःछेदं कुर्यादित्यर्थः परिष्ठापयेद्वा बहित्विआ त्य्जेदिति। वत्तेज्जासि त्ति निर्वयसि 'आओसेज्जा वत्ति आक्रोशयामि वा मृतोऽसि त्वमित्यादिभिः शापैरभिशपामि हन्मि वा दण्डादिना बध्नामि वा रज्ज्वादिना, तर्जयामि वा 'ज्ञास्यसि रे दुष्टाचार' इत्यादिभिर्वचनविशेषैः ताडयामि वा चपेटादिना निच्छोटयामि वा धनादित्याजनेन निर्भर्त्सयामि वा परुषवचनैः अकाल एव च जीविताद्वा व्यपरोपयामि । मारयामीत्यर्थः ॥ इत्येवं भगवांस्तं सद्दालपुत्रं स्ववचनेन पुरुषकाराभ्युपगमं ग्राहयित्वा तन्मतविघटनायाह-'सद्दालपुत्त । इत्यादि, न खलु तव भाण्डं कश्चिदपैरति न च त्वं तमाक्रोशयसि यदि सत्यमेव नास्त्युत्थानादि, atha ॥ 42 ॥ Jain Education For Personal & Private Use Only Page #87 -------------------------------------------------------------------------- ________________ FACHOOLGCAMEROLOGRO08 kazcittadapaharati त्वं च तमाक्रोशयसि तत ' एवंमभ्युपगमे सति यंद्वदसि- नास्त्युत्थानादि इति तत्ते मिथ्याअसत्यमित्यर्थः ॥ (मू. 41-42) तए णं से सद्दालपुत्ते आजीविओवाएं समणस्स भगवओ महावीरस्स अन्तिए धम्म सोच्चा निसम्म हट्ठतुट्ठ जाव हियए जहा आणन्दो तहा गिहिधम्म पडिवजइ, नवरं एगा हिरण्णकोडी निहाणपौत्ता एगा हिरण्णकोडी बुद्धिपउत्ता एगा हिरण्णकोडी पवित्थरपौत्ता एगे वए दसगोसाहस्सिएणं वएण जाव समणं भगवं महावीरं वन्दै नमसइ । 2 ता जेणेव पोलासपुरे नयरे तेणेव उवागच्छइ 2 ना पोलासपुरं नयरं मझमझेणं जेणेव सए गिहे जेणेव । अग्गिमित्ता भारिया तेणेव उवागच्छइ 2 ता अग्गिमित्तं भारियं एवं वयासी-एवं खलु देवाणुप्पिए ! समणे भगवं महावीरे जाव समोसढे, तं गच्छाहि णं तुमं समणं भगवं महावीरं वन्दाहि जाव पज्जुवासाहि, समणस्स भगवओ महावीरस्स अन्तिए पश्चाणुब्वैयं सत्तसिक्खावैयं दुवालसविहं गिहिधम्म पडिवजाहि, तए णं सा अग्गिमित्ता भारिया सद्दालपुत्तस्स समणोवासगस्स तहत्ति एयमढें विणएण पडिसुणेइ ॥ तए णं से सदालपुत्ते । समणोवासए कोडुम्बियपुरिसे सदावेइ 2 ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! लहुकरणजुत्तजोइयं समखुरवालिहाणसमलिहियसिङ्गएहिं जम्बूणयामयकलावजोत्तपइविसिट्ठएहिं रययामयघण्टसुत्तरज्जुगवरकञ्चणखइयनत्थापग्गहोग्गहियएहिं नीलुप्पलकयामेलएहिं पवरगोणजुवाणएहिं नाणामणिकणगघण्टियाजालपरिगयं सुजा Jan Eduen For Personal & Private Use Only Page #88 -------------------------------------------------------------------------- ________________ उपासकदशाओं ॥ 43 ॥ यजगजुत्तौज्जगपसत्थसुविरैयनिम्मियं पवरलक्खणोववेयं जुत्तामेव धम्मियं जाणप्पवरं उर्वट्वेह 2 ता मम ॥ सदार पुत्राध्य एयमाणत्तियं पञ्चप्पिणह, तए णं ते कोडुम्बियपुरिसा जाव पञ्चप्पिणन्ति ॥ तए णं सा अग्गिमित्ता भारिया हाया जाव पायच्छित्ता सुद्धप्पावेसाइं जाव अप्पमहग्याभरणालडियसरीरा चेडियाचक्कवालपरिकण्णा धम्मियं धर्मप्रति जाणप्पवरं दुरुहै 2 ता पोलासपुरं नगरं मज्झंमज्झेणं निग्गच्छइ 2 त्ता जेणेव सहस्सम्बवणे उज्जाणे जेणेव समणे0 पतिः तेणेव उवागच्छइ 2 ता धम्मियाओ जाणाओ पञ्चोरुहै 2 ता चेडियाचक्कवालपरिवुडा जेणेव समणे भगवं महावीरे । तेणेव उवागच्छइ 2 ना तिक्खुत्तो जाव वन्दै नमसइ 2 ता नच्चासन्ने नाइदूरे जाव पञ्जलिउडा ठीया चेव पज्जुवासइ, तए णं समणे भगवं महावीरे अग्गिमित्ताए तीसे य जाच धम्मं कहेइ, तए णं सा अग्गिमित्ता भारिया समणस्स भगवओ महावीरस्स अन्तिए धम्म सोच्चा निसम्म हट्टतद्रा समणं भगवं महावीरं वन्दै नमसइ 2 ता एवं वयासी-महहामि णं भन्ते!निग्गन्थं पावयणं जाव से जहेयं तुब्भे वयह, जहा णं देवाणुप्पियाणं अन्तिए बहवे उग्गा भोगा जाव पब्वैया नो खलु अहं तहा संचाएमि देवाणुप्पियाणं अन्तिए मुण्डा भवित्ता जाव अहं णं देवाणुप्पियाणं अन्तिए पश्चाणुव्वैयं सत्तसिक्खावैयं दुवालसविहं गिहिधम्म पडिवज्जिस्सामि, अहासुहं देवाणुप्पिया ! मा पडिबन्धं करेह,तए णं सा अग्गिमित्ता भारिया समणस्स भगवओ महावीरस्स अन्तिए पञ्चाणुब्वैयं सत्तसिक्खावैयं दुवालसविहं सावगधम्म पडिवजइ 2 ता समणं भगवं महावीरं वन्दै नमंसइ 2 चा तमेव धम्मियं जाणप्पवरं duruhai । PRESENSITYA For Personal & Private Use Only Page #89 -------------------------------------------------------------------------- ________________ 2 nA जामेव दिसं पाउन्भूया तामेव दिसं पडिगया ॥ तए णं समणे भगवं महावीरे अन्नया कयाइ पोलासपुराओ नयराओ सहस्सम्बवणाओ पडिनिग्गच्छइ 2 चा बहिया जणवयविहारं विहरै ( सू. 43) 'तए णं सा अग्गिमित्ता' इत्यादि, ततः सा अग्निमित्रा भार्या सद्दालपुत्रस्य श्रमणोपासकस्य तथेति एतम) विनयेन । प्रतिशृणोति, प्रतिश्रुत्वा (त्य) चस्माता 'कृतबलिका बलिकर्म-लोकरूढं, 'कृतकौतुकमङ्गलपायश्चित्ता' कौतुकं-मपीपुण्डादि मङ्गलंदध्यक्षतचन्दनादि एते एव प्रायश्चित्तमिव प्रायश्चित्तं दुःस्वप्नादिप्रतिघातकत्वेनावश्यंकार्यत्वादिति, शुद्धात्मा वैषिकाणिवषार्हाणि मङ्गल्यानि प्रवरवस्त्राणि परिहिता, अल्पमहा_भरणालङ्कृतशरीरा चेटिकाचक्रवालपरिकीर्णा, पुस्तकान्तरे यानवर्णको दृश्यते, स चैवं सव्याख्यानोऽवसेयः-'लड्डुकरणजुत्तजोइयं' लघुकरणेन-दक्षत्वेन ये युक्ताः पुरुषास्तइओजितं-| यन्त्रयूपादिभिः सम्बन्धितं यत्तत्तथा, तथा 'समखुरवालिहाणसमलिहियसिङ्गएहिं ' समखुरवालियानौ-तुल्यशफपुच्छौ समे लिखिते इव लिखिते शृङ्ग ययोस्तौ तथा ताभ्यां गोयुवभ्यामिति सम्बन्धः, 'जम्बूणयामयकलावजोत्तपइविसिट्टएहिं जाम्बूनदमयौ कलापौ-ग्रीवाभरणविशेषौ योक्त्रे च-कण्ठबन्धनरज्जू प्रतिविशिष्टे-शोभने ययोस्तौ तथा ताभ्यां, 'रययामयघण्टसुत्तरज्जुगवरकश्चणखइयनत्थापग्गहोग्गहियएहि रजतमय्यौ-रूप्यविकारौ घण्टे ययोस्ती तथा मूत्ररज्जुके-कापासिकमूत्रमय्यौ ये वरकाञ्चनखचिते नस्ते-नासारज्जू तयोः प्रग्रहेण-रश्मिना अवगृहीतको च-बद्धौ यौ तौ तथा ताभ्यो, 'नीलुप्पलकयामेलएहिं नीलोत्पलकृतशेखराभ्यां 'पवरगोणजुवाणएहिं नाणामणिकणगघण्टियाजालपरिगयं सुजायजुगजुत्तौज्जुगपसत्थसुविरैयनिम्मिय' सुजातं-सुजातदारुमयं युगं-यूपः युक्तं-सङ्गतं ऋजुकं-सरलं (प्रशस्तं ) सुविरचितं-सुघटितं For Personal & Private Use Only Page #90 -------------------------------------------------------------------------- ________________ निर्मितं-निवेशितं यत्र तत्तथा 'जुत्तामेव धम्मियं जाणप्पवरं उववेह' युक्तमेव-सम्बद्धमेव गोयुवभ्यामिति सम्बन्ध इति ( सदालौपासक तए णं से सद्दालपुत्ते समणोवासए जाए अभिगयजीवाजीवे जाव विह्रि। तए णं से गोसाले मङ्कलिपुत्ते । दशा पुत्राध्य. इमीसे कहाए लढे समाणे-एवं खलु सदालपुत्ते आजीवियसमयं वमित्ता समणाणं निग्गन्थाणं दिदि पडिवन्ने, तं गोशालन ॥ 44 ॥ गच्छामि णं सद्दालपुत्तं आजीविओवासयं समणाणं निग्गन्थाणं दिढेइ वामेत्ता पुणरवि आजीवियदिष्टुइं गेहावित्नए- वार्ता तिकड एवं सम्पेहेइ 2 ता आजीवियसङ्घसम्परिबुडे जेणेव पोलासपुरे नयरे जेणेव आजीवियसभा तेणेव उवागच्छइ 12 ता आजीवियसभाए भण्डगनिक्खेवं करेइ 2 ना कैवएहिं आजीविएहिं सद्धिं जेणेव सद्दालपुत्ते समणोवासए तेणेव उवागच्छइ, तए णं से सद्दालपुत्ते समणोवासए गोसालं मङ्गलिपुत्तं एजमाणं पासइ 2 ता नो आढाइ नो , परिजाणाइ अणाढायमाणे अपरिजाणमाणे तुसिणीए संचिट्ठइ, तए णं से गोसाले मङलिपुत्ते सद्दालपुत्तेणं समणोवा|सएणं अणाढाइज्जमाणे अपरिजाणिजमाणे पीढफलगसिज्जासंथारट्याए समणस्स भवगओ करेमाणे सदालपुत्तं समणोवासयं एवं क्यासी-आगएणं देवाणुप्पिया ! इहं महामाहणे?, तएणं से सद्दालपुत्ते समणोवावासए गोसालं मललिपुत्तं एवं वयासी-के णं देवाणुप्पिया ! महामाहणे ?, तए णं से गोसाले मङ्गलिपुत्ते सद्दालपुतं । समणोवासयं एवं वयासी-समणे भगवं महावीरे महामाहणे, से केणटेणं देवाणुप्पिया ! एवं वुच्चै-समणे भगवं महावीरे महामाहणे ?, एवं खलु महालपुत्ता ! समणे भगवं महावीरे महामाहणे उप्पन्नणाणदंसणधरे जाव mahiyapuie ॥ 55 // Jain Education SNL nal For Personal & Private Use Only IATMainelibrary.org Page #91 -------------------------------------------------------------------------- ________________ जाव तच्चकम्मसम्पयासम्पउत्ते, से तेण?णं देवाणुप्पिया एवं वुच्चै-समणे भगवं महावीरे म्हामाह्न्ने। आगए णं । देवाणप्पिया इहं महागोवे ?, के णं देवाणुप्पिया!महागोवे?, समणे भगवं महावीरे महागोवे, से केणटेणं देवाणुप्पिया ! जाव महागोवे ?, एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे संसाराडवीए बहवे जीवे नस्समाणे विणस्समाणे खजमाणे छिजमाणे भिजमाणे लुप्पमाणे विलुप्पमाणे धम्ममएणं दण्डेणं सारक्खमाणे संगोवेमाणे निव्वाणमहावाडं. साहत्थिं सम्पावेइ, से तेणतुणं सद्दालपुत्ता ! एवं वुच्चै-समणे भगवं महावीरे म्हागोवे। आगए णं देवाणुप्पिया ! इहं महासत्थवाहे ?, के णं देवाणुप्पिया!महासत्थवाहे ?, सद्दालपुत्ता ! समणे भगवं महावीरे महासत्थवाहे, से केणद्वेणं. ?, एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे संसाराडवीए बहवे जीवे नस्समाणे विणस्समाणे जाव विलुप्पमाणे धम्ममएणं पन्थेणं सारक्खमाणे0 निव्वाणमहापट्टणाभिमुहे साहत्थिं सम्पावेइ, से तेणटेणं सद्दालपुत्ता एवं वुच्चैसमणे भगवं महावीरे म्हास्त्थ्वाहे। आगएणं देवाणुप्पिया! इहं महाधम्मकही ?.के णं देवाणुप्पिया महाधम्मकही ? समणे भगवं महावीरे महाधम्मकही, से केणटेणं समणे भगवं महावीरे महाधम्मकही?, एवं खलु देवाणुप्पिया समणे भगवं भहावीरे महैमहालयंसि संसारांसि बहवे जीवे नस्समाणे विणस्समाणे kha0छि भिलु0 vi0 उम्मग्गपडिवन्ने सप्पहविप्पणतुमिच्छत्तबलाभिभूए अट्ठविहकम्मतमपडलपडोच्छन्ने बहूहिं अट्ठेहि य जाव वागरणेहि य चाउरन्ताओ संसारकन्ताराओ साहत्थिं नित्थारेइ, से तेणद्वेणं देवाणुप्पिया ! एवं बुच्चै-समणे भगवं महावीरे mhaadhmmkhii। Agae the| Jain Education ... For Personal & Private Use Only Jainelibrary.org Page #92 -------------------------------------------------------------------------- ________________ उपासक दशार्3e ॥ 45 ॥ वार्ता देवाणुप्पिया ! इहं महानिजामए ?, केणं देवाणुप्पिया! महानिजामए ?, समणेभगवं महावीरे महानिजामए, से केण-1 सहालटेणं0 1, एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे संसारमहासमुद्दे बहवे जीवे नस्समाणे विणस्समाणे जाव विलु पुत्राध्य. बुडमाणे निबुडमाणे उप्पियमाणे धम्ममईए नावाए निव्वाणतीराभिमुहे साहत्थिं सम्पावेइ, से तेणटेणं देवाणुप्पिया ! एवं गोशालेन बुच्चै-समणे भगवं महावीरे महानिजामए |ते णं से सद्दालपुत्ते समणोवासए गोसालं मङ्खलिपुत्तं एवं वयासी-तुब्भे । णं देवाणुप्पिया ! इयच्छेया जाव इयनिउणा इयनयवादी इयौवएसलद्धा इयविण्णाणपत्ता, पभू णं तुब्भे मम धम्मायरिएणं धम्मोवएसएणं भगवया महावीरेणं सद्धिं विवादं करेत्तए ?, नो तिणट्टे समढे, से केणगुणं देवाणुप्पिया ! एवं बुच्चै-नो खलु पभू तुम्भे मम धम्मायरिएणं जाव महावीरेणं सद्धिं विवादं करेत्तए?, सद्दालपुत्ता ! से जहानामए केइ॥ पुरिसे तरुणे जगवं जाव निउणसिप्पोवगए एगं महं अयं वा एलयं वा सूयरं वा कुक वा तित्तिरं वा वट्टयं वा लावयं वा कवोयं वा कविञ्जलं वा वायसं वा सेणयं वा हत्यसि वा पायंसि वा खुरंसि वा पुच्छंसि वा पिच्छंसि वा सिङ्गसि वा विसाणंसि वा रोमंसि वा जहिं जहिं गिण्हइ तहिं तहिं निचलं निप्फन्दं धरेइ, एवामेव समणे भगवं महावीरे ममं बहूहिं अट्ठहि य हेऊहि य जाव वागरणेहि य जहिं जहिं गिण्हइ तहिं तहिं निप्पट्ठपसिणवागरणं । करेइ, से तेणद्वेणं सद्दालपुत्ता ! एवं वुच्चै-नो खलु पभू अहं तव धम्मायरिएणं जाव महावीरेणं साद्धं विवादं क्रे-12॥ 45 ॥ नए, तए णं से सद्दालपुत्ते समणोवासए गोसालं मङ्कलिपुत्तं एवं वयासी-जम्हा णं देवाणुप्पिया ! तुम्भ मम धम्माय Jain Education Thal For Personal &Private Use Only T hilainelibrary.org Page #93 -------------------------------------------------------------------------- ________________ 1587870783878500008070 riyassa जाव महावीरस्स संतेहिं तच्चेहिं तहिएहिं सम्भूएहिं भावेहिं गुणकित्तणं करेह तम्हा णं अहं दुब्भे पाडिहारिएणं पीढ जाव संथारएणं उवनिमन्तोम, नो चेव णं धम्मोत्ति वा तवोत्ति वा, तं गच्छह णं तुब्भे मम कुम्भारावणेसु पाडि - | हारियं पीढफलग जाव ओगिव्हित्ताणं विहरह, तए णं से गोसाले मङ्गलिपुत्ते सद्दालपुत्तस्स समणोवासयस्स एयमट्ठे । पडिसुणेइ 2 ता कुम्भारावणेसु पाडिहारियं पीढ जाव ओगिण्हित्ता णं विहरै, तए णं से गोसाले मङ्गलिपुत्ते सद्दालपुत्तं समणोवासयं जाहे नो संचाएइ बहूहिं आघवणाहि य पण्णवणाहि य सण्णवणाहि य विष्णवणाहि य निग्गन्थाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा ताहे सन्ते तन्ते परितन्ते पोलासपुराओ नग। राओ पडिणिक्खमै 2 त्ता बहिया जणवयविहारं विहरै ( सू. 44 ) 'महागोवे ऽत्यादि गोपो - गोरक्षकः स चेतरगोरक्षकेभ्योऽतिविशिष्टत्वान्महानिति महागोपः ॥ ' नश्यत' इति सन्मा - गच्चयवमानान् 'विनश्यत' इत्यनेकशो म्रियमाणान् ' खाद्यमानान् मृगादिभावे व्याघ्रादिभिः ' छिद्यमानान् मनुष्यादिभावे खङ्गादिना भिद्यमानान् कुन्तादिना लुप्यमानान् कर्णनासादिच्छेदनेन विलुप्यमानान् वाद्योपध्यपहारतः गा इवेति गम्यते, 'निव्वाणमहावाडं' ति सिद्धिमहागोस्थानविशेषं 'साहत्थे ऽत्ति स्वहस्तेनेव स्वहस्तेन, साक्षादित्यर्थः । / महासार्थवाहालापकानन्तरं पुस्तकान्तरे इदमपरमधीयते - ' आगए णं देवाणुप्पिया ! इहं महाधम्मकही ?, के णं देवाणुप्पिया ! महाधम्मकही ?, समणे भगवं महावीरे महाधम्मकही, से केणट्टेणं समणे भगवं महावीरे महाधम्मकही ?, एवं खलु सद्दालपुत्ता ! समणे Jain Educational For Personal & Private Use Only 7850305078587878078787030 w.jainelibrary.org Page #94 -------------------------------------------------------------------------- ________________ उपासक दशाओं ॥ 46 ॥ वार्ता भगवं महावीरे महैमहालयसि संसारंसि बहवे जीवे नस्समाणे जाव विलुप्पमाणे उम्मग्गपडिबन्ने सप्पहविप्पणद्वे मिच्छत्तवलाभिभूए सद्दालाविहकम्मतमपडलपडोच्छन्ने बहूहिं अद्वेहि य हेऊहि य पसिणेहि य कारणेहि य वागरणेहि य चाउरन्ताओ संसारकन्ताराओपुत्राध्य. साहत्थिं नित्थारेइ, से तेगडेणं सद्दालपुत्ता ! समणे भगवं महावीरे महाधम्मकहि" त्ति, कण्ठ्योऽयं, नवरं जीवानां नश्यदादिविशेषण- गोशालेन हेतुदर्शनायाह-उम्मग्गेत्यादि, तत्रोन्मार्गप्रतिपन्नान्-आश्रितकुदृष्टिशासनान् सत्पथविप्रनष्टान्-त्यक्तजिनशासनान् , एतदेव कथामित्याह-मिथ्यात्वबलाभिभूतान् , तथा अष्टविधकर्मैव तमःपटलम्-अन्धकारसमूहः तेन प्रत्यवच्छन्नानिति । तथा नियामकालापके ऽबुद्धमाणेऽत्ति निमज्जतः 'निबुड्डमाणे त्ति नितरां निमजतः जन्ममरणादिजले इति गम्यते, 'उप्पियमाणे' त्ति उत्प्लाव्यमानान् । / 'पभु' ति प्रभवः समाः इतिच्छेकाः-इति एवमुपलभ्यमानाद्भुतप्रकारेण, एवमन्यत्रापि, छेकाः-प्रस्तावज्ञाः, कलापण्डिता इति वृद्धा व्याचक्षते तथा इतिदक्षाः-कार्याणामविलम्बितकारिणः तथा इतिप्रष्ठाः-दक्षाणां प्रधाना वाग्मिन इति वृद्धैर कचित्पत्तट्ठा इत्यधीयते, तत्र प्राप्ताः-कृतप्रयोजनाः, तथा इतिनिपुणाः सूक्ष्मदर्शिनः कुशला इति च वृद्धोक्तं, इतिनयवादिनो-नीतिवक्तारः, तथा इत्युपदेशलब्धा लब्धाप्तोपदेशाः, वाचनान्तरे 'इतिमेधाविनः' अपूर्वश्रुतग्रहणशक्तिमन्तः 'इतिवि-1 ज्ञानप्राप्ताः' अवाप्त्स्द्धोधाः। 'से जहेऽत्यादि, अथ यथा नाम कश्चित्पुरुषः 'तरुणे' त्ति वर्धमानवयाः, वर्णादिगुणोपचित इत्यन्ये, यावत्करणादिदं दृश्यं 'बलवं' सामर्थ्यवान् 'जुगवं' युगं कालविशेषः तत्पशस्तमस्यास्तीति युगवान् , दुष्टकालस्य बलहानिकरत्वात्तद्व्य-॥ |वच्छेदार्थमिदं विशेषणं, 'जुवाणे' त्ति युवा-चय प्राप्तः, 'अप्पायङ्केत्ति नीरोगः 'थिरग्गहत्थे त्ति सुलेखकवद्, अस्थिराग्रहस्तो हि ॥ 46 ॥ न गाढग्रहो भवतीति विशेषणमिदं 'ढपाणिपाएऽत्ति प्रतीतं 'पासपिद्वन्तरोरुपरिणएऽत्ति पाचउं च पृष्ठान्तरे च तद्विभागौ ऊरू jain Education For Personal & Private Use Only FONTjainelibrary.org Page #95 -------------------------------------------------------------------------- ________________ ca परिणतौ-निष्पत्तिप्रकर्षावस्थां गतौ यस्य स तथा, उत्तमसंहनन इत्यर्थः, 'तलजमलजुयलपरिघनिभबाहुत्ति तलयोः-ताला भिधानवृक्षविशेषयोः यमलयोः-समश्रेणीकयोर्ययुगलं परिघश्च-अर्गला तन्निभौ-तत्सदृशौ बाहू यस्य स तथा, आय्त्बाहार्त्य्र्थ्ः,| 'घणनिचियवट्टपालिखन्धेऽत्ति घननिचितः-अत्यर्थं निबिडो वृत्तश्च-वर्तुलः पालिवत्-तडागादिपालीव स्कन्धौ-अंशदेशौ यस्य स . तथा,'चम्मेलुगदुहणमोद्वियसमाहयनिचियगायकाएऽत्ति चर्मेष्टका-इष्टकाशकलादिभृतचर्मकुतपरूपा यदाकर्षणेन धनुर्धरा व्यायाम कुर्वन्ति द्रुघणो-मुद्गरो मौष्टिको-मुष्टिप्रमाणः प्रोतचर्मरज्जुकः पाषाणगोलकस्तैः समाहतानि-व्यायामकरणप्रवृत्तौ सत्यां ताडितानि निचितानि गात्राणि-अङ्गानि यत्र स तथा स एवंविधः कायो यस्य स तथा, अनेनाभ्यासजनितं सामर्थ्यमुक्तं, 'लङ्कणपवणजइणवायामसमत्थे त्ति लवणं च-अतिक्रमणं प्लवनं च-उत्प्लवनं जविनव्यायामश्च-तदन्यः शीघ्रव्यापारस्तेषु समर्थो यः स तथा, 'उरस्सबलसमागए' त्ति अन्तरोत्साहवीर्ययुक्त इत्यर्थः 'छए' त्ति प्रयोगज्ञः 'दक्खे' त्ति शीघ्रकारी 'पत्तद्वेत्ति अधिकृतकमणि निष्ठाङ्गतः प्राप्तार्थः, प्रज्ञ इत्यन्ये, 'कुसले' ति आलोचितकारी 'मेहावि' ति सकुदृष्टश्रुतकर्मज्ञः 'निउणे' त्ति उपायारम्भकः निउणसिप्पोवगए' ति सूक्ष्मशिल्पसमन्वित इति, अजं वा-छगलं एलकं वा-उरभ्रं शूकरं वा-वराहं कुर्कुटतित्तिरवर्तक. लावककपोतकपिञ्जलवायसश्येनकाः पक्षिविशेषा लोकप्रसिद्धाः, 'हत्थंसि वत्ति यद्यप्यजादीनां हस्तो न विद्यते तथाप्यग्रेतनपादो हस्त इव हस्त इतिकृत्वा हस्ते वेत्युक्तं, यथासम्भवं चैषां हस्तपादखुरपुच्छपिच्छशङविषाणरोमाणि योजनीयानि, पिच्छपक्षावयवविशेषः, स्टङ्गमिहाजैडकयौः प्रतिपत्तव्यं, विषाणशब्दो यद्यपि गजदन्ते रूढस्तथापीह शूकरदन्ते प्रतिपत्तव्यः, साधर्म्य 1 शृङ्गे कोलेभदन्तयोरित्यनेकार्थोक्तिः Jain Education For Personal & Private Use Only SEM.jainelibrary.org Page #96 -------------------------------------------------------------------------- ________________ उपासकदशार्3e ॥ 47 ॥ देवकृत 03:3033333 उपसर्गादि विशेषादिति, निश्चलम्-अचलं सामान्यतो निष्पन्दं-किश्चिच्चलनेनापि रहितम् , 'आघवणाहिय' ति आख्यानैःप्रज्ञापना 7 सदालभिः-भेदतो वस्तुप्ररूपणाभिः 'सञ्ज्ञापनाभिः' सज्ञानजननैः 'विज्ञापनाभिः अनुकूलभाणितैः ॥ (सू. 44 ) पुत्राध्य तए णं तस्स सद्दालपुत्तस्स समणोवासयस्स बहूहिं सील0 जाव भावेमाणस्स चोइस संवच्छरा वैक्वन्ता, पण्णरसमस्स संवच्छरस्स अन्तरा वट्टमाणस्स पुन्वरत्तावरत्तकाले जाव पोसहसालाए समणस्स भगवओ महावीरस्स से अन्तियं धम्मपण्णत्तिं उवसम्पज्जित्ता णं विहरै, तए णं तस्स सद्दालपुत्तस्स समणोवासयस पुब्वरत्तावरत्तकाले एगे। देवे अन्तियं पाउभवित्था, तए णं से देवे एगं महं नीलुप्पल जाव असिं गहाय सद्दालपुत्तं समणोवासयं एवं वयासीजहा चुलणीपियस्स तहेव देवो उवसग्गं करेइ, नवरं एक्कक्के पुत्ते नव मंससोल्लए करेइ जाव कणीयसं घाएइ 2 . ना जाव आयश्चै, तए णं से सद्दालपुत्ते समणोवासए अभीए जाव विहरै, तए णं से देवे सद्दालपुत्तं समणोवासयं । अभीयं जाव पासित्ता चउत्थंपि सद्दालपुत्तं समणोवासयं एवं वयासी-हं भो सद्दालपुत्ता ! समणोवासया अपत्थियपत्थिया जाव न भासि तओ ते जा इमा अग्गिमित्ता भारिया धम्मसहाइया धम्मबीजिया धम्माणुरागरत्ता समसहदुक्खसहाइया तं ते साओ गिहाओ नीणेमि 2 ता तव अग्गओ घाएमि 2 ता नव मंससोल्लए करेमि 2 ना आदाणभरियसि कडाहयांस अद्दहेमि 2 ता तव गायं मंसेण य सोणिएण य आयश्चामि, जहा णं तुम अट्टदुहट्ट । जाव ववरोविजास, तए णं से सद्दालपुत्ते समणोवासए तेणं देवेणं एवं वुत्ते समाणे अभीए जाव विहरै, तए णं se 3333380308 For Personal & Private Use Only Page #97 -------------------------------------------------------------------------- ________________ deve सद्दालपुत्तं समणोवासयं दोचंपि तच्चपि एवं वयासी-हं भो सद्दालपुत्ता ! समणोवासया तं चेव भणइ, तए णं तस्स सद्दालपुत्तस्स समणोवासयस्स तेणं देवेणं दोचंपि तचंपि एवं वुत्तस्स समाणस्स अय अज्झत्थिए 4 समुप्पन्ने एवं जहा चुलणीपिया तहेव चिन्तेइ जेणं ममं जेटुं पुत्तं जेणं ममं मज्झिमयं पुत्तं जेणं ममं कणीयसं पुत्तं जाव आयश्चै जाऽवि यणं ममं इमा अग्गिमित्ता भारिया समसहदुक्खसहाइया तंपि य इच्छइ साओ गिहाओ नीणेत्ता मम अग्गओ घाएत्तए, त सेयं खलु ममं एवं पुरिसं गिण्हित्तएत्तिकदृ उद्घाइए जहा चुलणीपिया तहेव सव्वं भाणियव्वं, नवरं अग्गिमित्ता भारिया कोलाहलं सुणित्ता भणइ, सेसं जहा चुलणीपियावत्तब्वया, नवरं अरुणभूए विमाणे उववन्ने जाव महाविदेहे वासे सिन्झिही, निक्खेवओ(सू.45) सत्तमस्स अस्स उवासगदसाणं सत्तमं अन्झयणं समत्तं इति सप्तमाध्ययनविवरणं समाप्तम् ॥ अष्टममध्ययनम् ॥ अट्ठमस्स उक्खेवओ, एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं रायगिहे नयरे गुणसिले चेइए सेणिए । राया तत्थ णं रायगिहे महासयए नामं राहावई परिवसइ, अडे जहा आणन्दो, नवरं अट्ठ हिरण्णकोडिओ सकंसाओ निहाणपौत्ताओ अट्ठहिरण्णकोडिओ सकंसाओ वुडिपउत्ताओ अट्ठ हिरण्णकोडिओ सकंसाओ पवित्थरप-| उत्ताओ अट्ठ वया दसगोसाहस्सिएणं वएणं, तस्स णं महासयगस्स रेवईपामोक्खाओ तेरस भारियाओ होत्था, dain Education S ena For Personal & Private Use Only ISAjainelibrary.org Page #98 -------------------------------------------------------------------------- ________________ उपासकदशाङ्गे ॥ 48 ॥ अहीण जाव सुरूवाओ, तस्स णं महासयगस्स रेवईए भारियाए कोलघरियाओ अट्ठ हिरण्णकोडिओ अट्ठ वया 8 महाशतदसगोसाहस्सिएणं वएणं होत्था अवसेसाणं दुवालसण्हं भारियाणं कोलघरिया एगमेगा हिरण्णकोडी एगमेगे ये काध्य वए दसगोसाहस्सिएणं वएणं होत्था॥ ( सू. 46) तेणं कालेणं तेणं समएणं सामी समोसढे, परिसा निग्गया, जहाऋद्धिधमआणन्दो तहा निग्गच्छइ तहेव सावयधम्म पडिवजइ, नवरं अट्ठ हिरण्णकोडिओ सकंसाओ उच्चारेइ, अट्ठ वया, प्रतिपत्तिश्च वईपामोक्खाहिं तेरसहिं भारियाहिं अवसेसं मेहुणविहिं पञ्चक्खाइ, सेसं सब्वं तहेव, इमं च णं एयारूवं अभिग्गहं । अभिगिण्हइ कल्लाकल्लिं च णं कप्पइ मे बेदोणियाए कंसपाईए हिरण्णभारयाए संववहरितए, तए णं से महासयए समणोवासए जाए अभिगयजीवाजीवे जाव विहरै, तए णं समणे भगवं महावीरे बहिया जणवयविहारं विहरै ॥ ( सू. 47) अष्टममपि सुगम, तथापि किमपि तत्र लिख्यत-'सकंसाओऽत्ति सह कांस्येन-द्रव्यमानविशेषेण यास्ताः सकांस्याः कोलघरियाओऽत्ति कुलगृहात्-पितृगृहादागताः कौलगृहिकाः ॥ सू. 47 ॥ तए णं तीसे रेवईए गाहावइणीए अन्नया कयाइ पुब्बरतावरत्तकालसमयसि कुडुम्ब जाव इमेयारूवे अज्झ ॥ 48 ॥ थिए 4, एवं खलु अहं इमासिं दुवालसण्हं सवत्तीणं विधारणं ना संचाएमि महासयएणं समणोवासएणं साद्धिं उरा Jain Educ a tional For Personal & Private Use Only sa w .jainelibrary.org Page #99 -------------------------------------------------------------------------- ________________ Jain Education 1 8828488 लाई माणुस्सयाई भोगभोगाई भुञ्जमाणी विहरित्तए, तं सेयं खलु ममं एयाओ दुवालसवि सवत्तियाओ अग्गिप्पओगेणं वा सत्थप्पओगेणं वा विसप्पओगेणं वा जीवियाओ वबरोवित्ता एयासिं एगमेगं हिरण्णकोडिं एगमेगं वयं । सयमेव उवसम्पज्जित्ता णं महासयएणं समणोवासएणं सद्धिं उरालाई जाव विहरित्तए, एवं सम्पेइ 2 ना तासिं । दुवालसहं सवत्तीणं अन्तराणि य छिद्दाणि य विवराणि य पडिजागरमाणी विहरै, तए णं सा रेवई गाहावइणी अन्नया कयाइ तासिं दुबालसन्हं सवतीणं अन्तरं जाणित्ता छ सवत्तीओ सत्थप्पओगेणं उद्दवेद 2 त्ता छ सवत्तीओ । विसप्पओगेणं उद्दवेइ 2 ता तासिं दुवालसहं सवत्तीणं कोलधरियं एगमेगं हिरण्णकोडिं एगमेगं वयं सयमेव पडि - | वज्जइ 2 ता महासयएणं समणोवासएणं सद्धिं उरालाई भोगभोगाई भुञ्जमाणी विहरै, तए णं सा रेवई गाहांवइणी मंसलोलुया मंसेसु मुच्छिया जाव अज्झोववन्ना बहुविहेहिं मंसेहि य सोल्लेहि य तलिएहि य भजिएहि य सुरं च महुं च मेरगं च मज्जं च सीधुं च पसन्नं च आसाएमाणी 4 विहरै ॥ ( सू. 48 ) 'अन्तराणि ya'tti अवसरान् 'छिद्राणि' विरलपरिवारत्वानि 'विरहान्' एकान्तानिति, 'मंसलोले ऽत्यादि, मांसलोला-मांसलम्पटा, एतदेव विशिष्यते - मांसमूच्छिता, तद्दोषानभिज्ञत्वेन मूढेत्यर्थः, मांसग्रथिता - मांसानुरागतन्तुभिः सन्दर्भिता, | मांसगृद्धा-तद्भोगेऽप्यजातकाङ्क्षाविच्छेदा, मांसाभ्युपपन्ना- प्रांसैकाग्रचित्ता, ततश्च बहुविधैर्मासैश्च सामान्यैः तद्विशेषैश्व, तथा चाह। 'सोल्लिएहि ya'tti शूल्यकैश्व - शूलसंस्कृतकैः तलितैश्व - घृतादिनाऽय संस्कृतैः भर्जितैश्व - अग्निमात्रपकैः सहेति गम्यते, सुरां ca For Personal & Private Use Only jainelibrary.org Page #100 -------------------------------------------------------------------------- ________________ उपासकदशाङ्गे ॥ 49 ॥ 707078 काष्ठपिष्टनिष्पन्नां मधु च क्षौद्रं मेरकं च मद्यविशेषं मद्यं च - गुडधातकी भवं सीधु च तद्विशेषं प्रसन्नां च सुराविशेषं आस्वादयन्ती - ईषत्स्वादयन्ती कदाचिद् विस्वादयन्ती - विविधमकारैर्विशेषेण वा स्वादयन्तीति कदाचिदेव परिभाजयन्ती स्वपरिवारस्य परिभुञ्जाना सामस्त्येन विवक्षिततद्विशेषान् ॥ (सू. 48 ) राग न अन्ना कयाइ अमाघार घुट्ठे यावि होत्था, तए णं सा रेवई गाहावइणी मंसलोलुया मंसेसु मुच्छिया 4 कोलधरिए पुरिसे सहावेइ 2 ता एवं वयासी - तुब्भे देवाणुप्पिया ! मम कोलघरिएहिंतो वएहिंतो कल्लाकाल्लं दुवे दुवे गोणफोयए उद्दवेह 2 त्ता ममं उवणेह, तएं णं ते कोलघरिया पुरिसा रेवईए गाहावइणीए तहति एयमटुं विणणं परिसुणन्ति 2 ना रेवईए गाहावइणीए कोलघरिएहिंतो वएहिंतो कल्लाकुल्लिं दुवे दुवे गोणपोयए वहन्ति 2 ना रेवईए गाहावइणीए उवणेन्ति, तए णं सा रेवई गाहवइणी तेहिं गोणमंसेहिं सोल्लेहि य 4 सुरं च 6 आसाएमाणी 4 विहरै (सू. 49 ) . 'अमाघातो' रूढिशब्दत्वात् अमारिरित्यर्थः 'कोलघरिए' त्ति कुलगृहसम्बन्धिनः 'गोणपोतकौ' गोपुत्रको 'उद्द वेह' त्ति विनाशयत । (सु. 49 ) तए णं तस्स महासयगस्स समणोवासगस्स बहूहिं सील जाव भावेमाणस्स चोइस संवच्छरा वैक्कन्ता, एवं तहेव जेट्ठ पुत्तं ठवेइ जाव पोसहसालाए धम्मपण्णत्तिं उवसम्पजित्ता णं विहरै, तए णं सा रेवई gAhAvaiNI For Personal & Private Use Only Jain Education tional 00000005878587878 8 mahARtakAdhya0 रेवत्या मां समृद्धता मांसभक्षण च ॥ 49 ॥ jainelibrary.org Page #101 -------------------------------------------------------------------------- ________________ मत्ता लुलिया वीण्णकेसी उत्तरिजयं विकडमाणी 2 जेणेव पोसहसाला जेणेव महासयए सम0 तेणेव उवागच्छैरत्ता मोहुम्मायजणणाई सिङ्गारियाई इत्थिभावाई उवदंसेमाणी 2 महासययं समणोवासयं एवं वयासी-हं भो महासयया समणोवासया ! धम्मकामया पुण्णकामया सग्गकामया मोक्खकामया धम्मकडिया 4 धम्मपिवासिया 4 किण्णं तुम्भं । देवाणुप्पिया ! धम्मेण वा पुण्णेण वा सग्गेण वा मोक्खेण वा ? जण्णं तुमं मए सद्धिं उरालाई जाव भुञ्जमाणे नो विहरसि, तए णं से महासयए समणोवासए रेवईए गाहावइणीए एयमद्वं नो आढाइ नो परियाणाइ अणाढाइज्जमाणे। अपरियाणमाणे तुसिणीए धम्मज्झाणोवगए विहरै, तए णं सा रेवई गाहावइणी महासययं समणोवासयं दोच्चपि *तचंपि एवं वयासी-हं भो तं चेव भणइ, सोऽवि तहेव जाव अणाढाइजमाणे अपरियाणमाणे विहरै, तएणं सा रेवई । गाहावइणी महासयएणं समणोवासएणं अणाढाइज्जमाणी अपरियाणिज्जमाणी जामेव दिसं पाउन्भूया तामेव दिसं पडिगया ॥ (सू. 50) _ 'matta'tti सुरादिमदवती 'लुलिता' मदवशेन चूर्णिता, स्खलत्पदेत्यर्थः, विकीर्णा-विक्षिप्ताः केशा यस्याः सा तथा, उत्तरीयक-उपरितनवसनं विकर्षयन्ती मोहोन्मादजनकान् कामोद्दीपकान् शृङ्गारिकान-शृङ्गाररसवतः स्त्रीभावान्-कटाक्षसन्दर्शनादीन् उपसन्दर्शयन्ती 'हं भोऽत्ति आमन्त्रणं महासयया! इत्यादेविहरसीतिपर्यवसानस्य रेवतीवाक्यस्यायमभिप्रायः|अयमेवास्य स्वर्गों मोक्षो वा यत् मया सह विषयसुखानुभवनं, धर्मानुष्ठानं हि विधीयते स्वर्गाद्यर्थ, स्वर्गादिश्चेष्यते सुखार्थ, suba dain Education U For Personal & Private Use Only Warjainelibrary.org Page #102 -------------------------------------------------------------------------- ________________ उपासक दशा. ॥ 50 ॥ चैतावदेव तावदृष्टं यत्कामासेवनमिति, भणन्ति च-"जई नत्थि तत्य सीमंतिणीओ म्न्न्ह्र्पिय्ख्व्न्न्न्नाओ। तारे सिद्धतिय बन्धणं खु द महाशतमोक्खो न सो मोक्खो ॥ 1 ॥ " तथा "सत्यं वच्मि हितं वच्मि, सारं वच्मि पुनः पुनः । अस्मिन्नसारे संसारे, सारं सारङ्गलो- कारेव्तीक्च्नाः॥1॥" तथा "द्विरष्टवर्षा योषित्पश्चविंशतिकः पुमान् । अनयोनिरन्तरा प्रीतिः, स्वर्ग इत्यभिधीयते । / 1 ॥ " (मू. 50) त उपसर्गः तए णं से महासयए समणोवासए पढमं उवासगपडिमं उवसम्पजित्ता णं विहरै, पढमं अहासुत्तं जाव्। अवधि ज्ञानं ekkArasa'vi, तए णं से महासयए समणोवासए तेणं उरालेणं जाव किसे धमणिसन्तए जाए, तए णं तस्स महासय। यस्स समणोवासयस्स अन्नया कयाइ पुज्वरत्तावरत्तकाले धम्मजागरियं जागरमाणस्स अयं अज्झथिए 4 एवं खल अहं इमेणं उरालेणं जहा आणन्दो तहेव अपच्छिममारणन्तियसलेहणाझुसियसरीरे भत्तपाणपडियाइक्खिए कालं॥ आणे विहरै, तए णं तस्स महासयगस्स समणोवासगरूस सुभेणं अज्झवसाणेणं जाव खओवसमेणं ओहिणाणे समुप्पन्ने पुरथिमेणं लवणसमुद्दे जोयणसाहस्सियं खेत्तं जाणइ पासइ, एवं दक्खिणेणं पच्चत्थिमेणं, उत्तरणं . जाव चुल्लहिमवन्तं वासहरपव्वयं जाणइ पासइ, अहे इमीसे रयणप्पभाए पुढवीए लोलुयच्चुयं नरयं चौरासीइवाससहस्सट्ठीयं जाणइ पासइ ॥ ( सू. 51 ) ॥ 50 ॥ 1 यदि न सन्ति तत्र सीमन्तिन्यो मनोहरप्रियवर्णाः । तदा अरे सैद्धान्तिक ! बन्धनमेव मोक्षः na sa mokssH॥1|| JainEducation For Personal & Private Use Only ww.jainelibrary.org Page #103 -------------------------------------------------------------------------- ________________ tae णं सा रेवई गाहावइणी अन्नया कयाइ मत्ता जाव उत्तरिजयं विकडेमाणी 2 जेणेव महासयए समणोवासए जेणेव पोसहसाला तेणेव उवागच्छइ 2 ता महासययं तहेव भणइ जाव दोच्चंपि तच्चपि एवं वयासी-हं भो। तहेव, तए णं से महासयए समणोवासए रेवईए गाहावश्णीए दोचंपि तच्चंपि एवं बुत्ते समाणे आसुरुत्ते 4 ओहिं पउंअइ 2 ता ओहिणा आभोएइ 2 ना रेवैं गाहावइणिं एवं वयासी-हं भो रेवई ! अपस्थियपत्थिए 4 एवं खलु । तुम अन्तो सत्तरत्तस्स अलसएणं वाहिणा अभिभूया समाणी अट्टदुहट्टवसट्टा असमाहिपत्ता कालमासे कालं किच्चा अहे इमीसे रयणप्पभाए पुढवीए लोलुयच्चुए नरए चौरातीइवाससहस्सटीएसु नेरइएसु नेरइयत्ताए उववजिहिसि, तए णं सा रेवई गाहावइणी महासयएणं समणोवासएणं एवं वुत्ता समाणी एवं वयासी-रुद्रेणं ममं महासयए समणोवासए हीणे णं ममं महासयए समणोवासए अवज्झाया णं अहं महासयएणं समणोवासएणं न नजइणं अहं केणवि कुमारेणं मारिजिस्सामित्तिकहु भीया तत्था तसिया उद्विग्गा सायभया सणियं 2 पञ्चोसक्कई 2 ता जेणेव सए गिहे तेणेव उवागच्छइ 2 ता ओहय जाव झियाइ, तए णं सा रेवई गाहावइणी अन्ता सत्तरत्तस्त अलसएणं वाहिणा अभिभूया अट्टदुहवसट्टा कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए लोलुयच्चुए । नरए चौरासीइवाससहस्सट्ठीएसु नेरइएसु नेरइयत्ताए उववन्ना ॥ (सू. 52) * 'alasaeNaM'ti विचिकाविशेपलक्षणेन, तल्लक्षणं चेदम्-"नोवं व्रजति नाधस्तादाहारो न च पच्यते । आमाशयेऽल Jain Education a l For Personal & Private Use Only SAlainelibrary.org Page #104 -------------------------------------------------------------------------- ________________ ujasaka च्या दुष्कृतान दिच सीभूतस्तेन सोऽलसकः स्मृतः ॥ 1 ॥ " इति ॥ 'हीणे नि प्रीत्या हीनः-त्यक्तः 'avajjhAya'tti अपध्याता दुर्ध्यानविषयीकृता 8 mahAzavakumAreNaM'ti दुःखमृत्युना ॥ (सू. 52 ) का रेवत्या मरणं मितेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसरणं जाव परिसा पडिगया, गोयमाइ समणे भगवं महावीरे एवं वयासी-एवं खलु गोयमा ! इहेव रायगिहे नयरे ममं अन्तेवासी महासयए नामं समणोवासए पोसहसालाए अपच्छिममारणन्तियसलेहणाए झूसियसरीरे भत्तपाणपडियाइक्खिए कालं अणवककमाणे विहरै, तए णं तस्स महासयगस्स रेवई गाहावइणी मत्ता जाव विकर्3एमाणी 2 जेणेव पोसहसाला जेणेव महासयए तेणेव उवागच्छइ 2 ता मोहुम्माय जाव एवं वयासी-तहेव जाव दोचंपि तचंपि एवं वयासी, तए णं से महासयए समणोवासए । रेवईए गाहावइणीए दोच्चंपि तञ्चंपि एवं वुत्ते समाणे आसुरुत्ते 4 ओहिं पउंजइ 2 ता ओहिणा आभोएइ 2 ता रेवई गाहावइणिं एवं वयासी-जाव उववजिहिसि, नो खलु कप्पइ गोयमा ! समणोवासगस्स अपच्छिम 1 न जाव झूसियसरीरस्स भत्तपाणपडियाइक्खियस्स परो सन्तेहिं तच्चेहिं तहिएहिं सब्भूएहिं अणिद्वेहिं अकन्तेहिं अप्पिएहिं । अमणुण्णेहिं अमणामेहिं वागरणेहिं वागरित्तए, तं गच्छ णं देवाणुप्पिया ! तुमं महासययं समणोवासयं एवं वयाहिनो खलु देवाणुप्पिया ! कप्पइ समणोवासगस्स अपच्छिम जाव भत्तपाणपडियाइक्लियस्स परो सन्तेहिं जाव कागरित्तए, तुमे य णं देवाणुप्पिया! रेवई गाहावइणी सन्तेहिं 4 अणिटेहिं 6वागरणेहिं वागरिया, ते णं tuma eyarasa dain Education a l For Personal & Private Use Only M ainelibrary.org| Page #105 -------------------------------------------------------------------------- ________________ ठाणस्स आलोएहि जाव जहारिहं च पायच्छित्तं पडिवजाहि, तए णं से भगवं गोयमे समणस्स भगवओ महावीरस्स तहत्ति एयम8 विणएणं पडिसुणेइ 2 ता तओ पडिणिक्खमै 2 ता रायगिहं नयरं मझमझेणं अणुप्पविसइ 2 चा जेणेव महासयगस्स समणोवासयस्स गिहे जेणेव महासयए समणोवासए तेणेव उवागच्छइ, तए णं से महासयए भगवं गोयमं एजमाणं पासइ 2 ता हट्ठ जाव हियए भगवं गोयमं वन्दै नमसइ, तए णं से भगवं गोयमे महासययं समणोवासयं एवं वयासी-एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे एवमाइक्खइ भासइ पण्णवेइ परूवेइ-नो खलु कप्पइ देवाणुप्पिया ! समणोवासगस्स अपच्छिम जाव वागरित्तए, तुमे णं देवाणुप्पिया ! रेवई गाहावइणी सन्तेहिं जाव वागरिआ, तंणं तुमं देवाणुप्पिया ! एयस्स ठाणस्स आलोएहि जाव पडिवजाहि, तए णं से महासयए समणोवासए भगवओ गोयमस्स तहत्ति एयमढे विणएणं पडिसुणेइ 2 ता तस्स ठाणस्स आलोएई जाव अहारिहं च पायच्छित्तं पडिवजइ, तए णं से भगवं गोयमे महासयगस्स समणोवासयस्स अन्तियाओ पडि|णिक्खमै 2 ता रायगिहं नगरं मन्झंमज्झणं निग्गच्छइ 2 ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ 2 ना समणं भगवं महावीरं वन्दै नमसइ 2 ता संजमेणं तवसा अप्पाणं भावमाणे विहरै । तए णं समणे भगवं । महावीरे अन्नया कयाइ रायगिहाओ नयराओ पडिणिक्खमै 2 ता बहिया जणवयविहारं विहरै (सू. 53) 'नो खलु कप्पइ गोयमेऽत्यादि, 'सन्तेहिति सद्भिर्विद्यमानार्थैः 'तच्चेहिति तथ्यैस्तत्त्वरूपैर्वाऽनुपचारिकैः 'tahi dale Education For Personal & Private Use Only ENainelibrary.org Page #106 -------------------------------------------------------------------------- ________________ 8 महाशत उपासकदशाओं का एहिति तमेवोक्तं प्रकारमापन्नैर्न मात्रयाऽपि न्यूनाधिकः, किमुकं भवति ?-सद्भुतौरत, अनिष्टैः-अवान्छितैः अकान्तैः-स्वरूपेणाकमनीयः अप्रियैः-अप्रीतिकारकैः अमनोज्ञैः-मनसा न ज्ञायन्ते-नाभिलष्यन्ते वक्तुमपि यानि तैः, अमनापैः-- मनस आप्यन्ते प्राप्यन्ते चिन्तयाजपे यानि तैः, वचने चिन्तने च येषां मनो नोत्सहत इत्यर्थः, व्याकरणैः-चचनविशेषैः । / (मु. 53) ___ इति अष्टममध्ययनमुपासकदशानां विवरणतः समाप्तम् ॥ तए णं से महासयए समणोवासए बहूहिं सील जाव भावेत्ता वीसं वासाई समणोवासयपरियायं पाउणित्ता - एक्कारस उवासगपडिमाओ सम्मं कारण फासित्ता मासियाए संलेहणाए अप्पाणं झूसित्ता सर्द्धि भत्ताइं अणसणाए छेदत्ता आलोइयपडिक्कन्ते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे अरुणवडिंसए विमाणे देवत्ताए उववन्ने । चत्तारि पलिओवमाई त्थीइ। महाविदेहे वासे सिज्झिही निक्खेवो ॥ (सू. 54 ) सत्तमस्स अङ्गास्स उवासगदसाणं अट्ठमं अन्झयणं समत्तं ॥ ॥ 52 ॥ For Personal & Private Use Only Page #107 -------------------------------------------------------------------------- ________________ Jain Education 9788008580808 navamadazame adhyayane / navamassa ukkhevo, एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं सावत्थी नयरी कोट्ठए चेइए जियसत्तूराया तत्थ णं सावत्थीए नयरीए नन्दिणीपिया नामं गाहावई परिवसइ अड्डे चत्तारि हिरण्णकोडीओ निहाणपौत्ताओं चत्तारि हिरण्णकोडिओ बुढिपत्ताओ चत्तारि हिरण्णकोडीओ पवित्थरपौत्ताओ चत्तारि वया दसगोसाह - | स्सिएणं वएणं अस्सिणी भारिया सामी समोसढे जहा आनन्दो तहेव गिहिधम्मं पडिवज्जइ सामी बहिया विहरै, तए णं से नन्दिणीपिया समणोवासए जाए जाव विहरै, तए णं तस्स नन्दिणीपियस्स समणोवासयस्स बहूहिं सीलव्वयगुण जाव भावेमाणस्स चोइस संवच्छराई वैक्कन्ताईं तहेव जेटुं पुत्तं ठवेइ धम्मपण्णतिं वीसं वासाई । परियागं नाणत्त अरुणगवे विमाणे उववाओ । महाविदेहे वासे सिज्झिहि ॥ निक्खेवो ॥ उवासगदसाणं नवमं अज्झयणं समत्तं ॥ ( सूत्रं 55 ) 1 दसमस्स उक्खेवो, एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं सावत्थी नयरी कोट्ठए चेइए जियसत्तू तत्थ णं सावत्थीए नयरीए सालिहीईपिया नामं गाहावई परिवसई अड्डे दित्ते चत्तारि हिरण्णकोडीओ निहाणपौत्ताओ । चत्तारि हिरण्णकोडिओ बुढिपत्ताओ चत्तारि हिरण्णकोडीओ पवित्थरपौत्ताओ चत्तारि वया दसगोसाहस्तिएणं वएणं फग्गुणी भारिया साभी समोसढे जहा आणन्दो तहेव गिहिधम्मं पडिवज्जइ, जहा कामदेवो तहा जेट्टं पुत्तं ठवेता For Personal & Private Use Only 187887853975873587356 jainelibrary.org Page #108 -------------------------------------------------------------------------- ________________ पासकदवाओं ॥ 53 ॥ पोसहसालाए समणस्स भगवओ महावीरस्स धम्मपण्णत्तिं उवसम्पजित्ता णं विहरै,नवरं निरुवसग्गाओ एक्कारसवि 9-10 -- उवासगपडिमाओ तहेव भाणियव्वाओ, एवं कामदेवगमेणं नेयव्वं जाव सोहम्मे कप्पे अरुणकीले विमाणे देवत्ताएदनी साउववन्ने । चत्तारि पलिओवमाई ठिई, महाविदेहे वासे सिन्झिही (सू. 56) लहीपियानवमदशमे च कंव्ये एवेति प्रत्यध्ययनमुपक्षेपनिक्षेपावभ्यूह्य वाच्यौ । (सू. 56) ध्ययने - दसण्हवि पणरसमे संवच्छरे वट्टमाणाणं चिन्ता । दसण्हवि वीसं वासाई स्म्न्नोवास्य्प्रियाओ॥ एवं । उपसंहारः खलु जम्बू ! समणेणं जाव सम्पत्तेणं सत्तमस्स अङ्गस्स उवासगदसाणंदसमस्स अन्झयणस्स अयमढे पण्णत्ते (57) तथा एवं खलु जम्बू ! इत्यादि उपासकदशानिगमनवाक्यमध्येयमिति । (म. 57) वाणियगामे चम्पा दुवे य बाणारसीए न्य्रीएं। आलभिया य पुरवरी कम्पिल्लपुरं च बोद्धव्वं ॥ 1 ॥ पोलासं रायगिहं सात्थीए पुरीए दोन्नि भवे । एए उवासगाणं नयरा खलु होन्ति बोद्धव्वा ॥ 2 ॥ सिवनन्द भद्द सामा धन्न बहुल पूस अग्गिमित्ता य । रेवै अस्मिणि तह फग्गुणी य भजाण नामाई ॥ 3 ॥ ओहिण्णाण पिसाए माया वाहिधणउत्तरिजे य । भजा य सुब्वया दुव्वया निरुवसग्गया दोनि॥4॥ अरुणे अरुणाभे खलु अरुणप्पहारुणकन्तसिढे य । अरुणज्झए य छठे भूय वडिंसे गवे कीले ॥ 5 ॥ चाली सट्ठि असीई सट्ठी सट्ठी य सहि दस shssaa। असिई चत्ता चत्ता एए वैयाण य सहस्सा ॥ 6 ॥ Jain Educatio For Personal & Private Use Only R anelibrary.org Page #109 -------------------------------------------------------------------------- ________________ बारस अट्ठारस चउवीसं तिविहं अट्ठरसाइ नेयं । धन्नेण तिचोविसं बारस बारस य कोद्दीओ॥7॥ उल्लणदन्तवणफले अभिणुव्वट्टणे सणाणे य । वत्थ विलेवण पुप्फे आभरणं धूवपेजाइ ॥ 8 ॥ भक्खोयण सूय घए सागे mAhurajemaNa'nnapANe y| तम्बोले इगवीसं आणन्दाईण अभिग्गहा ॥ 9 ॥ उई सोहम्मपुरे लोलूए अहे उत्तरे हिमवन्ते । पञ्चसए तह तिदिसि ओहिण्णाणं दसगणस्स ॥ 10 ॥ दसण-वय-सामाइय posh-pddimaa-abmbh-sccitte|aarmbh-pes-uhitttth-vje समणभूए य ॥ 11 ॥ इक्कारस पडिमाओवीसं परियाओ अणसणं मासे । सोहम्मे चौपलिया महाविदेहम्मि सिज्झिही ॥(सू.58) उवासगदसाण दसमं अज्झयणं समत्तं ॥ तथा पुस्तकान्तरे सङ्ग्रहगाथा उपलभ्यन्ते, ताश्चमा:वाणियगामे 1 चम्पा दुवे य 2-3 वाणारसीए~ नयरीए 6 / आलभिया य पुरवरी 5 कम्पिल्लपुरं च बोद्धवं 6 ॥ 1 ॥ पोलासं 7 रायगि 8 सावत्थीए पुरीए दोन्नि भवे 9-10 / एए उवासगाणं नयरा खलु होन्ति बोद्धवा ॥ 2 ॥ सिवनन्द 1 भद्द 2 सामा3धण 4 बहुल 5 पूस 6 अग्गिमित्ता7 या रेवै 8 अस्सिणि 9 तह फग्गुणी10 य भजाण नामाई॥3॥ ओहिण्णाण 1 पिसाए 2 माया3 वाहि 4 धण 5 उत्तरिजे 6y। भजाय सुवया7 दुवया 8 निरुवसगया दोन्नि 9-10 ॥ 4 ॥ अरुणे 1 अरुणाभे 2 खलु अरुणप्पह 3 अरुणकन्त 4 सिटे 5y। अरुणज्झए 6य छठे भूय 7 वडिंसे 8 gave 9kIle 10 // 5 // Jain Ede For Personal & Private Use Only mjainelibrary.org Page #110 -------------------------------------------------------------------------- ________________ उपासकदशाङ्गे ॥ 54 ॥ उवासगदसाओ स्म्त्ताओ॥उवास्ग्द्सान्न्ण् सचमस्स अङ्गस्स एगो सुयखन्धो दस अज्झयणा एक्कसरगा दसस का shraavkvrnn। चेव दिवसेस उदिस्सिज्जति तओ सयखन्धो समुदिस्सिज्जइ अणुण्णविजइ दोस दिवसेस, अङ्गं तहेव ॥ (सू. 59) नगाथाः शिष्टादिनामान्यरुणपदपूर्वाणि दृश्यानि, अरुणशिष्टमित्यादि ॥ एताश्च पूर्वोक्तानुसारेन्नाव्सेयाः॥ यदिह न व्याख्यातं योगविधिश्च तत्सर्वं ज्ञाताधर्मकथाव्याख्यानमुपयुक्तेन निरूप्यावसेयमिति ॥ सर्वस्यापि स्वकीयं वचनमभिमतं प्रायशः स्याज्जनस्य, यत्तु स्वस्यापि सम्यग् न हि विहितरुचिः स्यात् कथं तत्परेषाम् ? चिचोल्लासात्कुतश्चिचदपि निगदितं किश्चिदेवं मयैतद्युक्तं यच्चात्र तस्य ग्रहममलधियः कुर्वतां प्रीतये मे ॥ 1 ॥ इति श्रीचन्द्रकुलाम्बरनभोमणिश्रीजिनेश्वराचार्यान्तिपच्छ्रीमन्नवाङ्गीवृत्तिकारकश्रीमदभयदेवाचार्यकृतं समाप्तमुपासकदशाविवरणम् ॥ श्रीचाम्द्रकुलोनश्रीजिनेश्वराचाशिष्य श्रीमनवाडीवृत्तिकारकश्रीमदभयदेवाचार्यनिर्मितं उपासकदशाह विवरणं समाप्तम् ॥ ॥ 54 ॥ For Personal & Private Use Only Jain Educati Clainelibrary.org