SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ निर्मितं-निवेशितं यत्र तत्तथा 'जुत्तामेव धम्मियं जाणप्पवरं उववेह' युक्तमेव-सम्बद्धमेव गोयुवभ्यामिति सम्बन्ध इति ( सदालउपासक तए णं से सद्दालपुत्ते समणोवासए जाए अभिगयजीवाजीवे जाव विहरइ। तए णं से गोसाले मङ्कलिपुत्ते । दशा पुत्राध्य. इमीसे कहाए लढे समाणे-एवं खलु सदालपुत्ते आजीवियसमयं वमित्ता समणाणं निग्गन्थाणं दिदि पडिवन्ने, तं गोशालन ॥४४॥ गच्छामि णं सद्दालपुत्तं आजीविओवासयं समणाणं निग्गन्थाणं दिढेि वामेत्ता पुणरवि आजीवियदिष्टुिं गेहावित्नए- वार्ता तिकड एवं सम्पेहेइ २ ता आजीवियसङ्घसम्परिबुडे जेणेव पोलासपुरे नयरे जेणेव आजीवियसभा तेणेव उवागच्छइ १२ ता आजीवियसभाए भण्डगनिक्खेवं करेइ २ ना कइवएहिं आजीविएहिं सद्धिं जेणेव सद्दालपुत्ते समणोवासए तेणेव उवागच्छइ, तए णं से सद्दालपुत्ते समणोवासए गोसालं मङ्गलिपुत्तं एजमाणं पासइ २ ता नो आढाइ नो , परिजाणाइ अणाढायमाणे अपरिजाणमाणे तुसिणीए संचिट्ठइ, तए णं से गोसाले मङलिपुत्ते सद्दालपुत्तेणं समणोवा|सएणं अणाढाइज्जमाणे अपरिजाणिजमाणे पीढफलगसिज्जासंथारट्याए समणस्स भवगओ करेमाणे सदालपुत्तं समणोवासयं एवं क्यासी-आगएणं देवाणुप्पिया ! इहं महामाहणे?, तएणं से सद्दालपुत्ते समणोवावासए गोसालं मललिपुत्तं एवं वयासी-के णं देवाणुप्पिया ! महामाहणे ?, तए णं से गोसाले मङ्गलिपुत्ते सद्दालपुतं । समणोवासयं एवं वयासी-समणे भगवं महावीरे महामाहणे, से केणटेणं देवाणुप्पिया ! एवं वुच्चइ-समणे भगवं महावीरे महामाहणे ?, एवं खलु महालपुत्ता ! समणे भगवं महावीरे महामाहणे उप्पन्नणाणदंसणधरे जाव महियपुइए ॥५५॥ Jain Education SNL nal For Personal & Private Use Only IATMainelibrary.org
SR No.600231
Book TitleUpasakdashangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1920
Total Pages110
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy