________________
जाव तच्चकम्मसम्पयासम्पउत्ते, से तेण?णं देवाणुप्पिया एवं वुच्चइ-समणे भगवं महावीरे महामाहणे। आगए णं | देवाणप्पिया इहं महागोवे ?, के णं देवाणुप्पिया!महागोवे?, समणे भगवं महावीरे महागोवे, से केणटेणं देवाणुप्पिया ! जाव महागोवे ?, एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे संसाराडवीए बहवे जीवे नस्समाणे विणस्समाणे खजमाणे छिजमाणे भिजमाणे लुप्पमाणे विलुप्पमाणे धम्ममएणं दण्डेणं सारक्खमाणे संगोवेमाणे निव्वाणमहावाडं. साहत्थिं सम्पावेइ, से तेणतुणं सद्दालपुत्ता ! एवं वुच्चइ-समणे भगवं महावीरे महागोवे। आगए णं देवाणुप्पिया ! इहं महासत्थवाहे ?, के णं देवाणुप्पिया!महासत्थवाहे ?, सद्दालपुत्ता ! समणे भगवं महावीरे महासत्थवाहे, से केणद्वेणं. ?, एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे संसाराडवीए बहवे जीवे नस्समाणे विणस्समाणे जाव विलुप्पमाणे धम्ममएणं पन्थेणं सारक्खमाणे० निव्वाणमहापट्टणाभिमुहे साहत्थिं सम्पावेइ, से तेणटेणं सद्दालपुत्ता एवं वुच्चइसमणे भगवं महावीरे महासत्थवाहे। आगएणं देवाणुप्पिया! इहं महाधम्मकही ?.के णं देवाणुप्पिया महाधम्मकही ? समणे भगवं महावीरे महाधम्मकही, से केणटेणं समणे भगवं महावीरे महाधम्मकही?, एवं खलु देवाणुप्पिया समणे भगवं भहावीरे महइमहालयंसि संसारांसि बहवे जीवे नस्समाणे विणस्समाणे ख०छि भिलु० वि० उम्मग्गपडिवन्ने सप्पहविप्पणतुमिच्छत्तबलाभिभूए अट्ठविहकम्मतमपडलपडोच्छन्ने बहूहिं अट्ठेहि य जाव वागरणेहि य चाउरन्ताओ संसारकन्ताराओ साहत्थिं नित्थारेइ, से तेणद्वेणं देवाणुप्पिया ! एवं बुच्चइ-समणे भगवं महावीरे महाधम्मकही। आगए थे।
Jain Education
...
For Personal & Private Use Only
Jainelibrary.org