________________
उपासक
दशाड़े
॥४५॥
वार्ता
देवाणुप्पिया ! इहं महानिजामए ?, केणं देवाणुप्पिया! महानिजामए ?, समणेभगवं महावीरे महानिजामए, से केण-1 सहालटेणं० १, एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे संसारमहासमुद्दे बहवे जीवे नस्समाणे विणस्समाणे जाव विलु
पुत्राध्य. बुडमाणे निबुडमाणे उप्पियमाणे धम्ममईए नावाए निव्वाणतीराभिमुहे साहत्थिं सम्पावेइ, से तेणटेणं देवाणुप्पिया ! एवं
गोशालेन बुच्चइ-समणे भगवं महावीरे महानिजामए ।तए णं से सद्दालपुत्ते समणोवासए गोसालं मङ्खलिपुत्तं एवं वयासी-तुब्भे । णं देवाणुप्पिया ! इयच्छेया जाव इयनिउणा इयनयवादी इयउवएसलद्धा इयविण्णाणपत्ता, पभू णं तुब्भे मम धम्मायरिएणं धम्मोवएसएणं भगवया महावीरेणं सद्धिं विवादं करेत्तए ?, नो तिणट्टे समढे, से केणगुणं देवाणुप्पिया ! एवं बुच्चइ-नो खलु पभू तुम्भे मम धम्मायरिएणं जाव महावीरेणं सद्धिं विवादं करेत्तए?, सद्दालपुत्ता ! से जहानामए केइ|| पुरिसे तरुणे जगवं जाव निउणसिप्पोवगए एगं महं अयं वा एलयं वा सूयरं वा कुक वा तित्तिरं वा वट्टयं वा लावयं वा कवोयं वा कविञ्जलं वा वायसं वा सेणयं वा हत्यसि वा पायंसि वा खुरंसि वा पुच्छंसि वा पिच्छंसि वा सिङ्गसि वा विसाणंसि वा रोमंसि वा जहिं जहिं गिण्हइ तहिं तहिं निचलं निप्फन्दं धरेइ, एवामेव समणे भगवं महावीरे ममं बहूहिं अट्ठहि य हेऊहि य जाव वागरणेहि य जहिं जहिं गिण्हइ तहिं तहिं निप्पट्ठपसिणवागरणं । करेइ, से तेणद्वेणं सद्दालपुत्ता ! एवं वुच्चइ-नो खलु पभू अहं तव धम्मायरिएणं जाव महावीरेणं साद्धं विवादं करे-12॥ ४५ ॥ नए, तए णं से सद्दालपुत्ते समणोवासए गोसालं मङ्कलिपुत्तं एवं वयासी-जम्हा णं देवाणुप्पिया ! तुम्भ मम धम्माय
Jain Education
Thal
For Personal &Private Use Only
T
hilainelibrary.org