________________
अथ पञ्चममध्ययनम् ॥ एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं आलभिया नामं नयरी, सङ्कवणे उज्जाणे जियसत्तू राया, चुल्लसयए गाहावई अड्डे जाव छ हिरण्णकोडीओ जाव छ क्या दसगोसाहस्सिएणं वएणं बहुला भारिया सामी समोसढे, जहा आणन्दो तहा गिहिधम्मं पडिवज्जइ, सेसं जहा कामदेवो जाव धम्मपण्णत्तिं उवसम्पज्जित्ताणं विहरइ॥
तए णं तस्स चुल्लसयगस्स समणोवासयस्स पुव्वरत्तावरत्तकालसमयसि एगे देवे अन्तियं जाव असिं गहाय एवं वयासी-हं भो चुल्लसयगा समणोवासया !जाव न भञ्जसि तो ते अज्ज जेटुं पुत्तं साओ गिहाओ नीणेमि एवं जहा चुलणीपियं, नवरं एक्कक्के सत्त मंससोल्लया जाव कणीयसं जाव आयश्चामि, तए णं से चुल्लसयए समणोवासए । जाव विहरइ, तए णं से देवे चुल्लसयगं समणोवासयं चउत्थंपि एवं वयासी-हं भो चुल्लसयगा! समणोवासया जाव न भासि तो ते अज्ज जाओ इमाओ छ हिरण्णकोडीओ निहाणपउत्ताओ छ बुडिपउत्ताओ छ पवित्थरपउत्ताओ ताओ साओ गिहाओ नीणेमि २ ता आलभियाए नयरीए सिङ्घाडग जाव पहेसु सवओ समन्ता विष्पइरामि, जहा । णं तुमं अट्टदुहट्टवसट्टे अकाले चेव जीवियाओ ववरोविज्जास, तए णं से चुल्लसयए समणोवासए तेणं देवेणं एवं वुत्ते ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org