SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ FACHOOLGCAMEROLOGRO08 कश्चित्तदपहरति त्वं च तमाक्रोशयसि तत ' एवंमभ्युपगमे सति यंद्वदसि- नास्त्युत्थानादि इति तत्ते मिथ्याअसत्यमित्यर्थः ॥ (मू. ४१-४२) तए णं से सद्दालपुत्ते आजीविओवाएं समणस्स भगवओ महावीरस्स अन्तिए धम्म सोच्चा निसम्म हट्ठतुट्ठ जाव हियए जहा आणन्दो तहा गिहिधम्म पडिवजइ, नवरं एगा हिरण्णकोडी निहाणपउत्ता एगा हिरण्णकोडी बुद्धिपउत्ता एगा हिरण्णकोडी पवित्थरपउत्ता एगे वए दसगोसाहस्सिएणं वएण जाव समणं भगवं महावीरं वन्दइ नमसइ । २ ता जेणेव पोलासपुरे नयरे तेणेव उवागच्छइ २ ना पोलासपुरं नयरं मझमझेणं जेणेव सए गिहे जेणेव । अग्गिमित्ता भारिया तेणेव उवागच्छइ २ ता अग्गिमित्तं भारियं एवं वयासी-एवं खलु देवाणुप्पिए ! समणे भगवं महावीरे जाव समोसढे, तं गच्छाहि णं तुमं समणं भगवं महावीरं वन्दाहि जाव पज्जुवासाहि, समणस्स भगवओ महावीरस्स अन्तिए पश्चाणुब्वइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्म पडिवजाहि, तए णं सा अग्गिमित्ता भारिया सद्दालपुत्तस्स समणोवासगस्स तहत्ति एयमढें विणएण पडिसुणेइ ॥ तए णं से सदालपुत्ते । समणोवासए कोडुम्बियपुरिसे सदावेइ २ ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! लहुकरणजुत्तजोइयं समखुरवालिहाणसमलिहियसिङ्गएहिं जम्बूणयामयकलावजोत्तपइविसिट्ठएहिं रययामयघण्टसुत्तरज्जुगवरकञ्चणखइयनत्थापग्गहोग्गहियएहिं नीलुप्पलकयामेलएहिं पवरगोणजुवाणएहिं नाणामणिकणगघण्टियाजालपरिगयं सुजा Jan Eduen For Personal & Private Use Only www.jainelibrary.org
SR No.600231
Book TitleUpasakdashangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1920
Total Pages110
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy