________________
उपासकदशाङ्गे
॥४२॥
निसामेत्तए, तए णं समणं भगवं महावीरे सहाल पुत्तस्स आजीविओवास्गरस तीसे य जाव धाम परिकहेइ ॥ संहाल( सूत्रं. ४२),
पुत्राध्य.
प्रतिबोधः 'वायाहयगति वाताहतं वायुनेपच्छोपमानीतमित्यर्थः, 'कोलाल भण्डंति कुलाला:-कुम्भकाराः तेषारिदं कालाला तच्च तद्भाण्डं च-पण्यं भाजनं वा कौलालभाण्डम्, एतरिकं पुरुषकारेणेतरथा वा क्रियते इति भगवता पृष्टे स गोशालकमतेन
बादलक्षणेन भावितत्वात्पुरुषकारेणेत्युत्तरदाने च स्वमतक्षीतपरमताभ्यनुज्ञानलक्षणं दोषमाकलयन् अपुरुषकारेण इत्य| वोचत्, ततस्तदभ्युपगतनियतिमतनिरासाय पुनः प्रश्नयनाह-सद्दाल पुत्त' इत्यादि, यदि तव कचित्पुरुषो वाताहतं वा आममित्यर्थः
पक्केल्लयं वत्ति पक्कं वा अग्निना कृतपाकं अपहरेद्वा चोरयेत् विकिरद्वा-इतस्ततो विक्षिपेत् भिन्द्याद्वा काणताकरणेन आश्छिन्यादा हस्तादुद्दालनेन पाठान्तरेण विच्छिन्द्याद्वा-विविधप्रकारैःछेदं कुर्यादित्यर्थः परिष्ठापयेद्वा बहित्विा त्यजेदिति। वत्तेज्जासि त्ति निर्वयसि 'आओसेज्जा वत्ति आक्रोशयामि वा मृतोऽसि त्वमित्यादिभिः शापैरभिशपामि हन्मि वा दण्डादिना बध्नामि वा रज्ज्वादिना, तर्जयामि वा 'ज्ञास्यसि रे दुष्टाचार' इत्यादिभिर्वचनविशेषैः ताडयामि वा चपेटादिना निच्छोटयामि वा धनादित्याजनेन निर्भर्त्सयामि वा परुषवचनैः अकाल एव च जीविताद्वा व्यपरोपयामि । मारयामीत्यर्थः ॥ इत्येवं भगवांस्तं सद्दालपुत्रं स्ववचनेन पुरुषकाराभ्युपगमं ग्राहयित्वा तन्मतविघटनायाह-'सद्दालपुत्त । इत्यादि, न खलु तव भाण्डं कश्चिदपइरति न च त्वं तमाक्रोशयसि यदि सत्यमेव नास्त्युत्थानादि, अथ
॥४२॥
Jain Education
For Personal & Private Use Only
www.jainelibrary.org