________________
कायसा २ । तयाणन्तरं च णं थूलगं अदिण्णादाणं पञ्चक्खाइ जावजीवाए दुविहं तिविहेणं न करेमि न । कारवेमि मणसा वयसा कायसा ३। तयाणन्तरं च णं सदारसन्तोसिए परिमाणं करेइ, नन्नत्य एक्काए सिवानन्दाए भारियाए, अवसेसं सव्वं मेहुणविहिं पच्चक्खामि म० ३, ४ । तयाणन्तरं च णं इच्छाविहिपरिमाणं , करेमाणे हिरण्णसुवण्णविहिपरिमाणं करेइ, नन्नत्थ चउहिं हिरण्णकोडीहिं निहाणपउत्ताहिं चउहिं बुड्रिपउत्ताहि । चउहिं पवित्थरपउत्ताहि, अवसेसं सव्वं हिरण्णसुवण्णविहिं पच्चक्खामि ३, तयाणन्तरं च णं चउप्पयविहिपरिमाणं करेइ, नन्नत्थ चउहि वएहिं दसगोसाहस्सिएणं वएणं, अवसेसं सव्वं चउप्पयविहिं पञ्चक्खामि ३, तयाणन्तरं च । णं खेत्तवत्थुविहिपरिमाणं करेइ, नन्नत्थ पश्चहिं हलसएहिं नियत्तणसइएणं हलेणं, अवसेसं सव्वं खेत्तवत्थुविहिं पञ्च-31
खामि ३, तयाणन्तरं च णं सगडविहिपरिमाणं करेइ, नन्नत्थ पञ्चहिं सगडसएहिं दिसायत्तिएहिं पञ्चहिं सगडसएहिं । संवाहणिएहिं, अवसेसं सव्वं सगडविहिं पचक्खामि ३, तयाणन्तरं च णं वाहणविहिपरिमाणं करेइ, नन्नत्थ चउहि | वाहणेहिं दिसायत्तिएहि चउहिं वाहणेहिं संवाहणिएहि, अवसेसं सव्वं वाहणविहिं पञ्चक्खामि ३,५। तयाणन्तरं च णं उवभोगपरिभोगविहिं पञ्चक्खाएमाणे उल्लणियाविहिपरिमाणं करेइ, नन्नत्थ एगाए गन्धकासाईए, अवसेसं सव्वं । उल्लणियाविहिं पञ्चक्खामि ३, तयाणन्तरं च णं दन्तवणविहिपरिमाणं करेइ, नन्नत्थ एगेणं अल्ललट्ठीमहुएणं, अवसेस - दन्तवणविहिं पञ्चक्खामि ३ । तयाणन्तरं च फलविहिपरिमाणं करेइ, नन्नत्थ एगेणं खीरामलएणं, अवसेसं फलविहिं ।
Jain Education
For Personal & Private Use Only
www.jainelibrary.org