________________
सोण्डाए गिण्हामि २ ता पोसहसालाओ नीणेमि २ ता उडू वेहासं उब्विहामि २ ना तिक्खेहिं दन्तमुसलेहि पडिच्छामि २ ना अहे धरणितलंसि तिक्खुत्तो पाएमु लोलेमि जहा णं तुमं अट्टदुहट्टवसट्टे अकाले चेव जीवियाओ ववरोविज्जास, तए णं से कामदेवे समणोवासए तेणं देवेणं हत्थिरूवेणं एवं वुत्ते समाणे अभीए जाव विहरइ, तए णं से देवे हत्थिरूवे कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ २ ता दोच्चंपि तच्चपि कामदेवं समणोवासयं एवं वयासी-हं भो कामदेवा! तहेव जाव सोऽवि विहरइ, तए णं से देवे हत्थिरूवे कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ २ ता आसुरुत्ते ४ कामदेवं समणोवासयं सोण्डाए गिण्हेइ २ ना उडूं वेहासं उब्विहइ २ ता तिक्खेहिं दन्तमुसलेहिं पडिच्छइ २ ता अहे धरणितलंसि तिक्खुत्तो पाएसु लोलेइ, तए णं से कामदेये । समणोवासए तं उज्जलं जाव अहियासेइ ( सूत्रं २१) ___ श्रान्तादयः समानार्थाः, 'सत्तङ्गपइट्ठियं' ति सप्ताङ्गानि-चत्वारः पादाः करः पुच्छं शिश्नं चेति एतानि प्रतिष्ठितानि-भूमौ लग्नानि यस्य तत्तथा, 'सम्म' मांसोपचयात्संस्थितं गजलक्षणोपेतसकलाङ्गोपाङ्गत्वात्सुजातमिव सुजातं पूर्णदिनजातं 'पुरओ'अग्रत उदग्रं-उच्चं, समुच्छ्रितशिर इत्यर्थः, 'पृष्ठतः पृष्ठदेशे वराहः-शूकरः स इव वराहः, प्राकृतत्वान्नपुंसकलिङ्गता, अजाया इव कुक्षियस्य तदजाकुक्षि, अलम्बकुक्षि बलवत्त्वेन प्रलम्बो-दी? लम्बोदरस्येव-गणपतेरिख ओष्ठः करश्च-इस्तो यस्य तत्पलम्बलम्बोदराधरकर, अभ्युद्गतमुकुला-जातकुड्मला या मल्लिका-विचकिलस्तद्वत् विमलधवलौ दन्तौ
I
For Personal & Private Use Only
n
n
Jain Educatio
elibrary.org