________________
उपासकदशाङ्गे
॥ २३
वगए विहरइ, तए णं से देवे पिसायरूवे कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ २ ना आसुरत्तेकामदेवातिवलियं भिउडिं निडाले साहट्ट कामदेवं समणोवासयं नीलुप्पल जाव असिणा खण्डाखण्डिं करेइ, तए णं से काम-12 ध्ययनम् देवे समणावासए तं उज्जलं जाव दुरहियासं वेयणं सम्मं सहइ जाव अहियासेइ ( सूत्रं २०)
'तिवलियं ति त्रिवलिकां भ्रूकुटिं-दृष्टिरचनाविशेष ललाटे 'संहृत्य विधायेति चलयितुमन्यथाकर्ते, चलनं च द्विधासंशयद्वारण विपर्ययद्वारेण च, तत्र क्षोभयितुमिति संशयतो, विपरिणमयितुमिति च विपर्ययतः ॥ (मू. २०) । तए णं से देवे पिसायरूवे कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ २ ता जाहे नो संचाएइ । कामदेवं समणोवासयं निग्गन्थाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा ताहे सन्ते तन्ते परितन्ते । सणियं सणियं पच्चोसक्कइ २ ता पोसहसालाओ पडिणिक्खमइ २ ता दिव्वं पिसायरूवं विप्पजहइ २ ना एगं महं। दिवं हस्थिरूवं विउवइ सत्तङ्गपइट्ठियं सम्म संठियं सुजायं पुरओ उदग्गं पिट्ठओ वराहं अयाकुच्छिं अलम्बकुच्छिं पलम्बलम्बोदराधरकरं अभुग्गयमउलमल्लियाविमलधवलदन्तं कञ्चणकोसीपविट्ठदन्तं आणामियचावललियसंविल्लियग्गसोण्डं कुम्मपडिपुण्णचलणं वीसइनक्खं अल्लीणपमाणजुत्तपुच्छं मत्तं मेहमिव गुलगुलेन्तं मणपवणजइणवेगं । दिव्वं हत्थिरूवं विउब्वइ २ ता जेणेव पोसहसाला जेणेव कामदेवे समणोवासए तेणेव उवागच्छइ २ ता ॥ २३ ॥ कामदेवं समणोवासयं एवं वयासी-हं भो कामदेवा ! समणोवासया तहेव भणइ जाव न भञ्जमि तो ते अज्ज अहं
dain Education International
For Personal & Private Use Only
www.jainelibrary.org