________________
उपासक
दशाङ्ग
॥२४
यस्य अथवा प्राकृतत्वान्माल्लकामुकुलवदभ्युद्गतौ उन्नतौ विमलधवलौ च दन्तौ यस्य तदभ्युद्गप्तमुकुलमल्लिकाविमलधवलदन्तं, कामदेवाकाञ्चनकोशीप्रविष्टदन्तं, कोशी-प्रतिमा आनामितम्-ईपन्नामितं यच्चापं-धनुस्तद्वया ललिता च-विलासवती संवेल्लिता।
ध्ययनम् च-वेल्लन्ती सङ्कोचिता वा अग्रशुण्डा-शुण्डाग्रं यस्य तत्तथा, कूर्मवत्कूर्माकाराः प्रतिपूर्णाश्चरणा यस्य तत्तथा, विंशतिनखं, आलीनप्रमाणयुक्तपुच्छमिति कठ्यम् ॥ (मू. २१) | तए णं से देवे हत्थिरूवे कामदेवं समणोवासयं जाहे नो संचाएइ जाव सणियं सणियं पच्चोसक्कइ २ ता पोसहसालाओ पडिणिक्खमइ २ ता दिव्वं हत्थिरूवं विप्पजहइ २ ता एगं महं दिव्वं सप्परूवं विउब्वइ उग्गविसं| चण्डविसं घोरविसं महाकायं मसीमूसाकालगं नयणविसरोसपुण्णं अंजणपुंजनिगरप्पगासं रत्तच्छं लोहियलोयणं । जमलजुयलचञ्चलजीहं धरणीयलवेणिभूयं उक्कडफुडकुडिलजडिलकक्कसवियडफडाडोवकरणदच्छं लोहागरधम्ममाणधमधमेन्तघोसं अणागलियतिब्वचण्डरोसं सप्परूवं विउव्वइ २ ता जेणेव पोसहसाला जेणेव कामदेवे समणोवासए तेणेव उवागच्छइ २त्ता कामदेवं समणोवासयं एवं वयासी-हं भो कामदेवा ! समणोवासया जाव न भजेसि तो ते अज्जव अहं सरसरस्स कायं दूरूहामि २ ता पच्छिमेणं भाएणं तिक्खुत्तो गीवं वेडेमि २ ता तिक्खाहिं । |विसपरिगयाहिं दाढाहिं उरांसि चेव निकदृमि जहा णं तुमं अदृदुहट्टवसट्टे अकाले चेव जीवियाओ ववरोविज्जसि. ॥२४॥ तए णं से कामदेवे समणोवासए तेणं देवेणं सप्परूवेणं एवं वुत्ते समाणे अभीए जाव विहरइ, सोऽवि दोच्चंपि तच्चंपिक
Jain Education International
For Personal & Private Use Only
awww.jainelibrary.org