________________
तयाणन्तरं च णं घयविहिपरिमाणं करेइ, नन्नत्थ सारइएणं गोघयमण्डेणं, अवसेसं घयविहिं पञ्चक्खामि ३. तयाणन्तरं च णं सागविहिपरिमाणं करेइ, नन्नत्थ वत्थुसाएण वा सुत्थिग्साएण वा मण्डुक्कियसाएण वा, अवसेसं सागविहिं पच्चक्खामि ३, तयाणन्तरं च णं माहुरयविहिपरिमाणं करेइ, नन्नत्थ एगेणं पालङ्गामाहुरएणं, अवसेसं माहुरयविहिं पञ्चक्खामि ३, तयाणन्तरं च णं जेमणविहिपरिमाणं करेइ, नन्नत्थ सेहंबदालियंबहि, अवसेसं . जेमणविहिं पञ्चक्खामि ३, तयाणन्तरं च णं पाणियविहिपरिमाणं करेइ, नन्नत्थ एगेणं अन्तलिक्खोदएणं, अवसेसं पाणियविहिं पञ्चक्खामि ३, तयाणन्तरं च णं मुहवासविहिपरिमाणं करेइ, नन्नत्थ पञ्चसोगन्धिएणं तम्बोलेणं, अवसेसं मुहवासविहिं पञ्चक्खामि ३, ६। तयाणन्तरं च णं चउन्विहं अणट्ठादण्डं पञ्चक्खाइ, तंजहा-अवज्झाणायरियं । पमायायरियं हिंसप्पयाणं पावकम्मोवएसे ३, ७ । ( सू० ६)
'तप्पढमयाए'त्ति तेषाम्-अणुव्रतादीनां प्रथमं तत्प्रथमं तद्भावस्तत्प्रथमता तया 'थूलगंति त्रसविषयं 'जावजीवाए'त्ति पावती चासौ जीवा च-आणधारणं यावज्जीवा यावान वा जीवः-प्राणधारणं यस्यां प्रतिज्ञायां सा यावज्जीवा तया. 'दविहंति करणकार-15 णभेदेन द्विविधं प्राणातिपातं 'तिविहेणं'ति मनःमभूतिना करणेन 'कायस'त्ति सकारस्यागमिकत्वात्कायेनेत्यर्थः, न करोमीत्यादिनैतदेव व्यक्तीकृतं। स्थूलमृषावादः-तीव्रसंक्लेशात्तीव्रस्यैव संक्लेशस्योत्पादकः। स्थूलकमदत्तादानं-चौर इति व्यपदेशनिबन्धनं । स्वदारैः सन्तोषः स्वदारसन्तोषः स एव स्वदारसन्तोषिकः स्वदारसन्तोषिर्वा स्वदारसन्तुष्टिः, तत्र परिमाणं-बहुभिर्दारैरुपजायमानस्य सङ्केपकरणं,
Jain Education
anal
For Personal & Private Use Only
www.jainelibrary.org