SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ दत्तं भृतिभक्तरूपं-द्रव्यभोजनलक्षणं वेतन-मूल्यं येषां ते तथा, 'कल्लाकल्लिं'ति प्रतिप्रभातं बहून् करकान्-वाघटिकाः । वारकांश्च-गडुकान् पिठरकान-स्थालीः घटकान् प्रतीतान् अर्द्धघटकांश्च-घटार्द्धमानान् कलशकान्-आकारविशेषवतो घटकान् अलिञ्जराणि च-महदुदकभाजनविशेषान् जम्बूलकांश्च-लोकरूढ्यावसेयान् उष्ट्रिकाश्च-सुरातैलादिभाजनविशेषान् ॥ (सू. ३९) तए णं से सद्दालपुत्ते आजीविओवासए अन्नया कयाइ पुब्वावरण्हकालसमयंसि जेणेव असोगवणिया तेणेव । उवागच्छइ २ ता गोसालस्स मङ्खलिपुत्तस्स अन्तियं धम्मपण्णत्तिं उवसम्पजित्ता णं विहरइ, तए णं तस्स सद्दाल-|| पुत्तस्स आजीविओवासगस्स एगे देवे अन्तियं पाउभवित्था, तए णं से देवे अन्तलिक्खपडिवन्ने सखितिणियाई । जाव परिहिए सद्दालपुत्तं आजीविओवासयं एवं वयासी-एहिइ णं देवाणुप्पिया कल्लं इहं महामाहणे उप्पन्नणाणदंसणधरे तीयपडुपन्नमणागयजाणए अरहा जिणे केवली सव्वणू सव्वदरिसी तेलोक्कवहियमहियपूइए सदेवमणुयासुरस्स लोगस्स अञ्चणिजे वन्दणिजे सकारणिजे संमाणाणजे कल्लाणं मङ्गलं देवयं चेइयं जाव पज्जुवासणिजे तच्चकम्मसम्पयाम्पउत्त, तं णं तुमं वन्देजाहि जाव पज्जुवासेज्जाहि, पाडिहारिएणं पीढफलगसिज्जासंथारएणं उवनिमन्तेजाहि, दोच्चपि । तञ्चपि एवं वयइ २ ता जामेव दिसं पाउब्भूए तामेव दिसं पडिगए, तए णं तस्स सद्दालपुत्तस्स आजीविओवासगस्स तेणं देवेणं एवं वुत्तस्स समाणस्स इमेयारूवे अन्झथिए ४ समुप्पन्ने-एवं खलु ममं धम्मायरिए धम्मोवएसए। dain Educatio n al For Personal &Private Use Only www.jainelibrary.org
SR No.600231
Book TitleUpasakdashangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1920
Total Pages110
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy