SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ पासक दशाङ्गे ॥ ३९ ॥ Jain Education ॥ अथ सप्तममध्ययनम् ॥ सत्तमस्स उक्खेवो ॥ पोलासपुरे नामं नयरे, सहस्सम्बवणे उज्जाणे, जियसत्तू राया ॥ तत्थ णं पोलासपुरे नयरे सद्दालपुत्ते नामं कुम्भकारे आजीविओवासए परिवसइ, आजीवियसमयंसि लट्ठे गहियट्ठे पुच्छियट्ठे विणिच्छियट्ठे अभिगट्टे अट्ठिमिंजपेमाणुरागरते य अयमाउसो ! आजीवियसमए अट्ठे अयं परमट्ठे सेसे अणट्ठेति | आजीवियसमएणं अप्पाणं भावेमाणे विहरइ, तस्स णं सद्दालपुत्तस्स आजीविओवासगस्स एक्का हिरण्णकोडी निहाणपउत्ता एक्का वुड्डिपउत्ता एक्का पवित्थरपउत्ता एक्के वए दसगोसाहस्सिएणं वएणं, तस्स णं सद्दालपुत्तस्स आजी - | विओवासगस्स अग्गिमित्ता नामं भारिया होत्था, तस्स णं सद्दालपुत्तस्स आजीविओवासगस्स पोलासपुरस्त नगरस्स | बहिया पञ्च कुम्भकारावणसया होत्था, तत्थ णं बहवे पुरिसा दिण्णभइभत्तवेयणा कल्लाकाल्लं बहवे करए य वारए । य पिहडए य घडए य अद्धघडए य कलसए य अलिञ्जरए य जम्बूलए य उट्ठियाओ य करेन्ति, अन्ने य से बहवे | पुरिसा दिन्नभइभत्तवेयणा कल्लाकाल्लं तेहिं बहूहिं करएहि य जाव उट्टियाहि य रायमग्गंसि वित्तिं कप्पेमाणा | विहरन्ति ( सू. ३९ ). सप्तमं सुगममेव, नवरं 'आजीविओवासए'त्ति आजीविकाः - गोशालकशिष्याः तेषामुपासकः आजीविकोपासकः, लब्धार्थः श्रवणतो गृहीतार्थो बोघतः पृष्टार्थः संशये सति विनिश्चितार्थ उत्तरलाभे सति, 'दिण्णभइभत्तवयेण' त्ति For Personal & Private Use Only 5030565303002404 ७ सकाळपुत्राध्य० ॥ ३९ ॥ www.jainelibrary.org
SR No.600231
Book TitleUpasakdashangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1920
Total Pages110
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy