SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ उपासक दशाङ्गे ॥ १२ ॥ 87787807080070808087600087707 | मारणान्तिकी संलिख्यते - कृशीक्रियते शरीरकषायाद्यनयेति संलेखना - तपोविशेषलक्षणा ततः पदत्रयस्य कर्मधारयः तस्या | जोषणा सेवना तस्या आराधना, अखण्डकालकरणमित्यर्थः, अपश्चिममारणान्तिकसंलेखनाजोपणाराधना, तस्याः, 'इहलोगे'त्यादि, इहलोको - मनुष्यलोकः तस्मिन्नाशंसा - अभिलम्मः तस्याः प्रयोग इहलोकाशंसाप्रयोगः, श्रेष्ठी स्यां जन्मान्तरेऽमात्यो वा | इत्येवंरूपा प्रार्थना १ एवं परलोकाशंसाप्रयोगो 'देवोऽहं स्याम्' इत्यादि २, 'जीविताशंसाप्रयोगो' जीवितं प्राणधारणं | तदाशंसायाः - तदभिलाषस्य प्रयोगो, यदि 'बहुकालमहं जीवेयम्' इति । अयं हि संलेखनावान्कश्चिद्वस्त्रमाल्य पुस्तक वाचनादिपूजा| दर्शनाद्वहु परिवारावलोकना लोक श्लाघाश्रवणाच्चैवं मन्येत यथा 'जीवितमेव श्रेयः, प्रतिपन्नानशनस्यापि यत एवंविधा मदुद्देशेन विभूतिर्वर्तते' इति ३. 'मरणाशंसाप्रयोगः' उक्तस्वरूपपूजाद्यभावे भावयत्यसौ यदि 'शीघ्रं म्रियेऽहम्' इतिस्वरूप इति ४, कामभोगाशंसाप्रयोगो “यदि मे मानुष्यकाः कामभोगा दिव्या वा सम्पद्यन्ते तदा साधु” इति विकल्परूपः ५ ॥ तणं मे आणन्दे गाहावई समणस्स भगवओ महावीरस्स अन्तिए पञ्चाणुवइयं सत्तसिक्खावइयं दुवालसविहं | सावयधम्मं पडिवज्जइ २ ता समणं भगवं महावीरं वन्दइ नमसइ २ त्ता एवं वयासी - "नो खलु मे भन्ते ! कप्पइ अज्जप्पभिई अन्नउत्थिए वा अन्नउत्थियदेवयाणि वा अन्नउत्थियपरिग्गहियाणि अरिहंतचेइयाणि वा वन्दित्तए वा नमसि - तए वा, पुविं अणालतेणं आलवित्तए वा संलवित्तए वा, तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउँ वा | अणुप्पदाउं वा, नन्नत्थ रायाभिओगेणं गणाभिओगेणं बलाभिओगेणं देवयाभिओगेणं गुरुनिग्गहेणं वित्तिकन्तारेणं Jain Education national For Personal & Private Use Only 8087607038707878078070878 १ आनन्दा ध्ययनं ताति चारोपदेशः ॥ १२ ॥ jainelibrary.org
SR No.600231
Book TitleUpasakdashangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1920
Total Pages110
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy