________________
कप्पइ मे समणे निंग्गन्थे फासुएणं एसणिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकम्बलपायपुञ्छणणं पीढ फलयासिज्जासंथारएणं ओसहभेसज्जेण य पडिलाभमाणस्स विहरित्तएतिकड इमं एयारूवं अभिग्गहं अभिगि
हइ २ ता पसिणाई पुच्छइ २ ता अट्ठाई आदियइ २ ता समणं भगवं महावीरं तिक्खुत्तो वन्दइ २ ता समकणस्स भगवआ महावीरस्म अन्तियाो दृइएलासाओ चेइयाओ पडिणिक्खमइ २ ता जेणेव वाणियगामे नयरे ।
जेणेव सए गिहे तेणेव उवागच्छड २ तासिवानन्दं भारियं एवं वयासी-एवं खलु देवाणुप्पिए! मए समणस्स भगवओ महावीरस्स अन्तिए धम्मे निसन्ते, मेऽवि य धम्मे मे इच्छिए पडिच्छिए अभिरुइए, तं गच्छ णं तुमं देवाणुप्पिए ! समणं भगवं महावीरं वन्दाहि जाव पन्जुवासाहि, समणस्स भगवओ महावीरस्स अन्तिए पश्चाणुवइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्म पडिवज्जाहि ।। मू.८॥
'नो खलु' इत्यादि,नो खलु मम ‘भदन्त! भगवन! 'कल्पत' युज्यते अद्यप्रभृति'इतः सम्यक्त्वप्रतिपत्तिदिनादारभ्य निरातचारसम्यक्त्वपरिपालनार्थं तद्यतनामाश्रित्य 'अन्नउत्थिए वत्ति जनयूथाद् यदन्यद् यूथ-सङ्घान्तरं तीर्थान्तरमित्यर्थः तदस्ति येषां तेऽन्ययूथिकाः चरकादिकुतीथिकाः तान् , अन्ययूथिकदैवतानि वा-हरिहरादीनि अन्ययूथिकपरिगृहीतानि वा चैत्यानि-अर्हत्पतिमालक्षणानि, यथा भौतपरिगृहीतानि वीरभद्रमहाकालादीनि 'वन्दितुं वा' अभिवादनं कर्तुं 'नमस्कर्तुं वा' प्रणामपूर्वकं प्रशस्तध्वनिमिर्गुणोत्कीर्तनं कर्तुं, तद्भक्तानां मिथ्यात्वस्थिरीकरणादिदोषप्रसङ्गादित्यभिप्रायः, तथा पूर्व-प्रथममनालप्तेन सता अन्यती
Jain Educational
For Personal & Private Use Only
allainelibrary.org