SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ उपासकदशाङ्गे कर्थिकैः तानेव 'आलपितुं वा सकृत्सम्भाषितुं 'संलपितुं वा' पुनः पुनः संलापं कर्तुं, यतस्ते तप्ततरायोगोलकस्याः खल्वासना- १ आनन्दा दिक्रियायां नियुक्ता भवन्ति, नत्प्रत्ययश्च कर्मबन्धः स्यात् , तथाऽऽलापादेः सकाशात्परिचयेन तस्यैव तत्परिजनम्य वा मिथ्यात्व- ध्ययनं प्राप्तिरिति, प्रथमालप्तेन त्वसम्भ्रमं लोकापवादभयात् “कीदृशस्त्वम्" इत्यादि वाच्यमिति, तथा तेभ्यः । अन्ययूथिकेभ्योऽशनादि । दातुं वा सकृत् , अनुप्रदातुं वा पुनः पुनरित्यर्थः, अयं च निषेधो धर्मबुद्धयैव, करुणया तु दद्यादपि, किं सर्वथा न कल्पत इत्याह-'नन्नत्थ रायाभिओगणं' ति 'न' इति न कल्पत इति योऽयं निषेधः सोऽन्यत्र राजाभियोगात् , तृतीयायाः पञ्चम्यर्थ-3 त्वाद् राजाभियोगं वर्जयित्वेत्यर्थः, राजाभियोगस्तु-राजपरतन्त्रता,गणः-समुदायस्तदभियोगो-पारवश्यता गणाभियोगस्तस्मात् , बलामियोगो नाम-राजगणव्यतिरिक्तस्य बलवतः पारतन्त्र्यं, देवताभियोगो-देवपरतन्त्रता, गुरुनिग्रहो-मातापितृपारवश्यं | गुरूणां वा-चैत्यसाधूनां निग्रहः-प्रत्यनीककृतोपद्रवो गुरुनिग्रहः तत्रोपस्थिते तद्रक्षार्थमन्ययूथिकादिभ्यो दददपि नातिक्रामनि सम्यक्त्वमिति, 'वित्तिकन्तारेणं ति वृत्तिः-जीविका तस्याः कान्तारम्-अरण्यं तदिव कान्तारं क्षेत्र कालो वा वृत्तिकान्तारं, निवाहाभाव इत्यर्थः, तस्मादन्यत्र निषेधो दानप्रणामादेरिति प्रकृतमिति, 'पडिग्गहं' ति पात्रं 'पीढं' ति पट्टादिकं 'फलगं' ति अवष्टम्भादिकं फलक भसज्ज ति पथ्यं 'अढाई ति उत्तरभूतानथानाददाति ॥ (मू०८) तए णं सा सिवानन्दा भारिया आणन्देणं समणोवामएणं एवं वुत्ता समाणा हट्ठतुट्ठा कोडुम्बियपुरिसे सदावेइ ना एवं वयासी-खिप्पामेव लहकरण जाव पज्जवासइ. तए णं समणे भगवं महावीरे सिवा जाव धम्म कहेइ. तए णं सा सिवानन्दा समणस्म भगवओ महावीरस्स अन्तिए धम्म सोच्चा निसग्म हद जाव - inो अपनावीर मिवानन्दाएतीमयमहरा ॥१३॥ Jain Education l onal For Personal & Private Use Only mm.jainelibrary.org
SR No.600231
Book TitleUpasakdashangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1920
Total Pages110
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy