________________
उपासकदशाङ्गे
तेनाचरितः-आसेवितो योऽनर्थदण्डः स तथा तं, एवं प्रमादाचरितमपि, नवरं प्रमादो-विकथारूपोऽस्थगिततैलभाजनधरणादिरूपो आनन्दाकावा, हिंस्र-हिंसाकारि शस्त्रादि तत्पदान-परेषां समर्पणं, 'पापकर्मोपदेशः 'क्षेत्राणि कृषत' इत्यादिरूपः, ॥६॥ ध्ययनं १२ | इह खलु आणन्दाइ समणे भगवं महावीरे आणन्दं समणोवासगं एवं वयासी-"एवं खलु आणन्दा ! तानामति समणोवासएणं अभिगयजीवाजीवेणं जाव अणइक्कमणिजेणं सम्मत्तस्स पश्च अइयारा पेयाला जाणियव्वा
0 चाराणां
सत्यागोपदेशः समायरियव्वा, तंजहा-सङ्का कसा विइगिच्छा परपासण्डपसंसा परपासण्डसंथवे । तयाणन्तरं च णं थूलगस्स पाणाइवायवेरमणस्स समणोवासएणं पञ्च अइयारा पेयाला जाणियव्वा न समायरियच्या, तंजहा-बन्धे वहे । छविच्छेए अइभारे भत्तपाणवोच्छेए १। तयाणन्तरं च णं थूलगस्स मुसावायवेरमणस्स पञ्च अइयारा जाणियन्वा न समायरिव्वा, तंजहा-सहसाअब्भक्खाणे रहसाअभक्खाणे सदारमन्तभेए मोसोवएसे कूडलेहकरणे २। तयाणन्तरं च णं थूलगस्स अदिण्णादाणवेरमणस्स पश्च अइयारा जाणियब्वा न समायरियन्वा, तंजहा-तणाहडे तक्करप्पओगे विरुद्धरजाइक्कमे कूडतुलकूडमाणे तप्पडिरूवगववहारे ३। तयाणन्तरं च णं सदारस-11 तोसिए पश्च अइयारा जाणियव्वा न समायरियव्वा, तंजहा-इत्तरियपरिग्गहियागमणे अपरिग्गहियागमणे अणङ्गकीडा परविवाहकरणे कामभोगतिब्वाभिलासे ४ । तयाणन्तरं च इच्छापरिमाणस्स समणोवासएणं पश्च अइयारा ॥५॥ जाणियब्वा न समायरियब्वा, तंजहा-खेत्तवत्थुपमाणाइक्कमे हिरण्णसुवण्णपमाणाइक्कमे दुपयचउप्पयपमाणाइक्कमे
Jain Education
anal
For Personal &Private Use Only
M
ainelibrary.org