SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ उपासकदशाङ्गे तेनाचरितः-आसेवितो योऽनर्थदण्डः स तथा तं, एवं प्रमादाचरितमपि, नवरं प्रमादो-विकथारूपोऽस्थगिततैलभाजनधरणादिरूपो आनन्दाकावा, हिंस्र-हिंसाकारि शस्त्रादि तत्पदान-परेषां समर्पणं, 'पापकर्मोपदेशः 'क्षेत्राणि कृषत' इत्यादिरूपः, ॥६॥ ध्ययनं १२ | इह खलु आणन्दाइ समणे भगवं महावीरे आणन्दं समणोवासगं एवं वयासी-"एवं खलु आणन्दा ! तानामति समणोवासएणं अभिगयजीवाजीवेणं जाव अणइक्कमणिजेणं सम्मत्तस्स पश्च अइयारा पेयाला जाणियव्वा 0 चाराणां सत्यागोपदेशः समायरियव्वा, तंजहा-सङ्का कसा विइगिच्छा परपासण्डपसंसा परपासण्डसंथवे । तयाणन्तरं च णं थूलगस्स पाणाइवायवेरमणस्स समणोवासएणं पञ्च अइयारा पेयाला जाणियव्वा न समायरियच्या, तंजहा-बन्धे वहे । छविच्छेए अइभारे भत्तपाणवोच्छेए १। तयाणन्तरं च णं थूलगस्स मुसावायवेरमणस्स पञ्च अइयारा जाणियन्वा न समायरिव्वा, तंजहा-सहसाअब्भक्खाणे रहसाअभक्खाणे सदारमन्तभेए मोसोवएसे कूडलेहकरणे २। तयाणन्तरं च णं थूलगस्स अदिण्णादाणवेरमणस्स पश्च अइयारा जाणियब्वा न समायरियन्वा, तंजहा-तणाहडे तक्करप्पओगे विरुद्धरजाइक्कमे कूडतुलकूडमाणे तप्पडिरूवगववहारे ३। तयाणन्तरं च णं सदारस-11 तोसिए पश्च अइयारा जाणियव्वा न समायरियव्वा, तंजहा-इत्तरियपरिग्गहियागमणे अपरिग्गहियागमणे अणङ्गकीडा परविवाहकरणे कामभोगतिब्वाभिलासे ४ । तयाणन्तरं च इच्छापरिमाणस्स समणोवासएणं पश्च अइयारा ॥५॥ जाणियब्वा न समायरियब्वा, तंजहा-खेत्तवत्थुपमाणाइक्कमे हिरण्णसुवण्णपमाणाइक्कमे दुपयचउप्पयपमाणाइक्कमे Jain Education anal For Personal &Private Use Only M ainelibrary.org
SR No.600231
Book TitleUpasakdashangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1920
Total Pages110
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy