________________
ये घटास्त उष्ट्रिकाः, उचितप्रमाणा नातिलघवो महान्तो वेत्यर्थः, इह च सर्वत्रान्योतिशब्दप्रयोगेऽपि प्राकृतत्वात्पञ्चम्यर्थे | तृतीया द्रष्टव्येति, 'खोमजुयलेणं' ति कार्पासिकवस्त्रयुगलादन्यत्र, 'अगरु' त्ति अगुरुर्गन्धद्रव्यविशेषः, 'सुद्धपउमेणं ति| कुसुमान्तरवियुतं पुण्डरकिं वा शुद्धपद्मं ततोऽन्यत्र, 'मालइकुसुमदाम' ति जातिपुष्पमाला 'महकण्णेज्जएहि ति मृष्टाभ्याम्अचित्रवद्भया कर्णाभरणविशेषाभ्यां 'नाममुद्द' ति नामान्तिा मुद्रा-अङ्गुलीयकं नाममुद्रा, 'तुरुक्कधूवत्ति सेल्हकलक्षणो धूपः, |पेजविहिं ति पेयाहारप्रकारं 'कट्टपेज' त्ति मुद्गादियूषो घततलिततण्डुलपेया वा, 'भक्ख' त्ति खरविशदमभ्यवहार्य भक्षमित्यन्यत्र रूढम् , इह तु पकानमात्रं तद्विवक्षितं, 'घयपुण्ण' ति घृतपूराः प्रसिद्धाः, 'खण्डखज' त्ति खण्डलिप्तानि खाद्यानि अशोकवर्त्तयः खण्डखाद्यानि, 'ओदण' त्ति ओदनः-कूर, 'कलत्त(म)सालि' त्ति पूर्वदेशप्रसिद्धः, 'सूव' ति मूपः कूरस्य द्वितीयाशनं प्रसिद्ध एव 'कलायसूवे' ति कलायाः चणकाकारा धान्यविशेषा मुद्गा माषाश्च प्रसिद्धाः, 'सारइएणं गोघयमण्डेणं' ति शारदिकेन शरत्कालोत्पन्नेन गोघतमण्डेन-गो तसारेण, 'साग' ति शाको वस्तुलादिः, 'चूचुसाए' त्ति चूचुशाकः, सोवस्तिकशाको मण्डूकि- काशाकचे लोकप्रसिद्धा एव, 'माहुरय' त्ति अनम्लरसानि शालनकानि, 'पालङ्ग' त्ति वल्लीफलविशेषः, 'जेमण' ति जेमनानि वटकपूरणादीनि, 'सेहंबदालियबेहि ति सेधे-सिद्धौ सति यानि अन्लेन-तीमनादिना संस्क्रियन्ते तानि सेधाम्लानि यानि दाल्या मुद्गादिमय्या निष्पादितानि अन्लानि च तानि दालिकाम्लानीति सम्भाव्यन्ते, 'अन्तलिक्खोदयं' ति यजलमाकाशात्पतदेव गृह्यते तदन्तरिक्षोदकम् , 'पञ्चसोगन्धिएणं' ति पश्चभिः-एलालवङ्गकर्पूरककालजातीफललक्षणैः सुगन्धिभिव्यैरभिसंस्कृतं पश्चसौगन्धिकम् । 'अणट्ठादण्ड' न्ति अनर्थेन-धर्मार्थकामव्यतिरेकेण दण्डोऽनर्थदण्डः, 'अवज्झाणायरियं' ति अपध्यानम्-आर्तरौद्ररूपं ।
Jain Education
a
l
For Personal &Private Use Only
N
anelibrary.org