SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ उपासकदशाङ्गे मङ्खलिपुत्तस्स धम्मपग्णत्ती नस्थि उट्ठाणे इ वा जाव नियया सबभावा, भङ्गुली णं समणस्स भगवओ महावीरस्सकण्डकोधम्मपण्णत्ती अस्थि उट्ठाणे इ वा जाव अणियया सवभावा, तुमे णं देवा ! इमा एयारुवा दिव्या देविडी दिव्या काय देवजुई दिब्बे देवाणुभावे किणा लद्धे किणा पत्ते किणा अभिसमन्नागए किं उठाणेणं जाव पुरिसक्कारपरक्कमेणं देवेन वादः उदाहु अणुट्ठाणेणं अकम्मेणं जाव अपुरिसक्कारपरक्कमेणं ?, तए णं से देवे कुण्डकोलियं समणोवासयं एवं वयासी-1 एवं खलु, देवाणुप्पिया ! मए इमेयारूवा दिव्या देविडी ३ अणुट्ठाणेणं जाव अपुरिसक्कारपरक्कमेणं लद्धा पत्ता अभिसमनागया तए णं से कुण्डकोलिए समणोवासए तं देवं एवं वयासी-जइ णं देवा ! तुमे इमा एयारूवा दिधा देविड्डी ३ अणदाणेणं जाव अपुरिसक्कारपरक्कमेणं लद्धा पत्ता अभिसमन्नागया, जेसि णं जीवाणं नास्थि उदाणे इ वा पते किंन देवा?, अह णं देवा ! तुमे इमा एयारुवा दिव्या देविडी ३ उदाणेणं जाव परक्कमेणं लद्धा पत्ता अभिसमन्नागया तो जं वदास-सुन्दरी णं गोसालस्स मङलिपुत्तस्स धम्मपण्णत्ती-नत्थि उदाणे इ वा जाव नियया सबभावा, मङ्गुली णं समणस्स भगवओ महावीरस्स धम्मपण्णत्ती-अस्थि उट्ठाणे इ वा जाव अणियया सबभावा, तं ते मिच्छा ॥ तए णं से देवे कुण्डकोलिएणं समणोवासएणं एवं वुत्ते समाणे सङ्किए जाव कलुससमावन्ने नो संचाएइ कुण्डकोलियस्त | समणोवासयस्स किंचि पामोक्खमाइक्खित्तए. नाममुद्दयं च उत्तरिज्जयं च पुढविसिलापट्टए ठवेड २ चा जामेव दिसें पाउभए तामेव दिसिं पडिगए। तेणं कालेणं तेणं समएणं सामी समोसडे, तए णं से कुण्डकोलिए समणोवासर इमीसे ॥३७॥ कहाए लद्धढे हट्ट जहा कामदेवो तहा निग्गच्छइ जाव पज्जुवासइ धम्मकहा (सू. ३६ ) dain Education a l For Personal & Private Use Only www.jainelibrary.org
SR No.600231
Book TitleUpasakdashangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1920
Total Pages110
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy