________________
देवे सद्दालपुत्तं समणोवासयं दोचंपि तच्चपि एवं वयासी-हं भो सद्दालपुत्ता ! समणोवासया तं चेव भणइ, तए णं तस्स सद्दालपुत्तस्स समणोवासयस्स तेणं देवेणं दोचंपि तचंपि एवं वुत्तस्स समाणस्स अय अज्झत्थिए ४ समुप्पन्ने एवं जहा चुलणीपिया तहेव चिन्तेइ जेणं ममं जेटुं पुत्तं जेणं ममं मज्झिमयं पुत्तं जेणं ममं कणीयसं पुत्तं जाव आयश्चइ जाऽवि यणं ममं इमा अग्गिमित्ता भारिया समसहदुक्खसहाइया तंपि य इच्छइ साओ गिहाओ नीणेत्ता मम अग्गओ घाएत्तए, त सेयं खलु ममं एवं पुरिसं गिण्हित्तएत्तिकदृ उद्घाइए जहा चुलणीपिया तहेव सव्वं भाणियव्वं, नवरं अग्गिमित्ता भारिया कोलाहलं सुणित्ता भणइ, सेसं जहा चुलणीपियावत्तब्वया, नवरं अरुणभूए विमाणे उववन्ने जाव महाविदेहे वासे सिन्झिहिइ, निक्खेवओ(सू.४५) सत्तमस्स अस्स उवासगदसाणं सत्तमं अन्झयणं समत्तं
इति सप्तमाध्ययनविवरणं समाप्तम् ॥
अष्टममध्ययनम् ॥ अट्ठमस्स उक्खेवओ, एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं रायगिहे नयरे गुणसिले चेइए सेणिए । राया तत्थ णं रायगिहे महासयए नामं राहावई परिवसइ, अडे जहा आणन्दो, नवरं अट्ठ हिरण्णकोडिओ सकंसाओ निहाणपउत्ताओ अट्ठहिरण्णकोडिओ सकंसाओ वुडिपउत्ताओ अट्ठ हिरण्णकोडिओ सकंसाओ पवित्थरप-| उत्ताओ अट्ठ वया दसगोसाहस्सिएणं वएणं, तस्स णं महासयगस्स रेवईपामोक्खाओ तेरस भारियाओ होत्था,
dain Education S
ena
For Personal & Private Use Only
ISAjainelibrary.org