________________
उपासकदशाङ्गे
॥४८॥
अहीण जाव सुरूवाओ, तस्स णं महासयगस्स रेवईए भारियाए कोलघरियाओ अट्ठ हिरण्णकोडिओ अट्ठ वया
८ महाशतदसगोसाहस्सिएणं वएणं होत्था अवसेसाणं दुवालसण्हं भारियाणं कोलघरिया एगमेगा हिरण्णकोडी एगमेगे ये काध्य वए दसगोसाहस्सिएणं वएणं होत्था॥ ( सू. ४६) तेणं कालेणं तेणं समएणं सामी समोसढे, परिसा निग्गया, जहाऋद्धिधमआणन्दो तहा निग्गच्छइ तहेव सावयधम्म पडिवजइ, नवरं अट्ठ हिरण्णकोडिओ सकंसाओ उच्चारेइ, अट्ठ वया, प्रतिपत्तिश्च वईपामोक्खाहिं तेरसहिं भारियाहिं अवसेसं मेहुणविहिं पञ्चक्खाइ, सेसं सब्वं तहेव, इमं च णं एयारूवं अभिग्गहं । अभिगिण्हइ कल्लाकल्लिं च णं कप्पइ मे बेदोणियाए कंसपाईए हिरण्णभारयाए संववहरितए, तए णं से महासयए समणोवासए जाए अभिगयजीवाजीवे जाव विहरइ, तए णं समणे भगवं महावीरे बहिया जणवयविहारं विहरइ ॥ ( सू. ४७)
अष्टममपि सुगम, तथापि किमपि तत्र लिख्यत–'सकंसाओ'त्ति सह कांस्येन-द्रव्यमानविशेषेण यास्ताः सकांस्याः कोलघरियाओ'त्ति कुलगृहात्-पितृगृहादागताः कौलगृहिकाः ॥ सू. ४७॥ तए णं तीसे रेवईए गाहावइणीए अन्नया कयाइ पुब्बरतावरत्तकालसमयसि कुडुम्ब जाव इमेयारूवे अज्झ
॥४८॥ थिए ४, एवं खलु अहं इमासिं दुवालसण्हं सवत्तीणं विधारणं ना संचाएमि महासयएणं समणोवासएणं साद्धिं उरा
Jain Educ
a
tional
For Personal & Private Use Only
स
w
.jainelibrary.org