________________
उपासकदशाड़े
॥४७॥
देवकृत
03:3033333
उपसर्गादि
विशेषादिति, निश्चलम्-अचलं सामान्यतो निष्पन्दं-किश्चिच्चलनेनापि रहितम् , 'आघवणाहिय' ति आख्यानैःप्रज्ञापना
७ सदालभिः-भेदतो वस्तुप्ररूपणाभिः 'सञ्ज्ञापनाभिः' सज्ञानजननैः 'विज्ञापनाभिः अनुकूलभाणितैः ॥ (सू. ४४ )
पुत्राध्य तए णं तस्स सद्दालपुत्तस्स समणोवासयस्स बहूहिं सील० जाव भावेमाणस्स चोइस संवच्छरा वइक्वन्ता, पण्णरसमस्स संवच्छरस्स अन्तरा वट्टमाणस्स पुन्वरत्तावरत्तकाले जाव पोसहसालाए समणस्स भगवओ महावीरस्स से अन्तियं धम्मपण्णत्तिं उवसम्पज्जित्ता णं विहरइ, तए णं तस्स सद्दालपुत्तस्स समणोवासयस पुब्वरत्तावरत्तकाले एगे| देवे अन्तियं पाउभवित्था, तए णं से देवे एगं महं नीलुप्पल जाव असिं गहाय सद्दालपुत्तं समणोवासयं एवं वयासीजहा चुलणीपियस्स तहेव देवो उवसग्गं करेइ, नवरं एक्कक्के पुत्ते नव मंससोल्लए करेइ जाव कणीयसं घाएइ २ . ना जाव आयश्चइ, तए णं से सद्दालपुत्ते समणोवासए अभीए जाव विहरइ, तए णं से देवे सद्दालपुत्तं समणोवासयं । अभीयं जाव पासित्ता चउत्थंपि सद्दालपुत्तं समणोवासयं एवं वयासी-हं भो सद्दालपुत्ता ! समणोवासया अपत्थियपत्थिया जाव न भासि तओ ते जा इमा अग्गिमित्ता भारिया धम्मसहाइया धम्मबिइजिया धम्माणुरागरत्ता समसहदुक्खसहाइया तं ते साओ गिहाओ नीणेमि २ ता तव अग्गओ घाएमि २ ता नव मंससोल्लए करेमि २ ना आदाणभरियसि कडाहयांस अद्दहेमि २ ता तव गायं मंसेण य सोणिएण य आयश्चामि, जहा णं तुम अट्टदुहट्ट । जाव ववरोविजास, तए णं से सद्दालपुत्ते समणोवासए तेणं देवेणं एवं वुत्ते समाणे अभीए जाव विहरइ, तए णं से
3333380308
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org