SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ उपासक- अइयारा जाणियत्वा, न समायरियवा तंजहा-अप्पडिलेहियदुप्पडिलेहियसिज्जासंथारे अप्पमज्जियदुप्पमज्जियमिजास-१आनन्दादशाओं थारे अप्पडिलेहियदुप्पडिलेहियउच्चारपासवणभूमी अप्पमजियदुप्पमजियउच्चारपासवणभूमी पोसहोववासस्स सम्मंअण- ध्ययनं त्र Gणुपालणया ११ । तयाणन्तरं च णं अहासंविभागस्स समणोवासएणं पञ्च अइयारा जाणियवा न समायरियव्वा तातिचार तंजहा-सचित्तनिवेवणया सचित्तपिहणया कालाइक्कमे परववदेसे मच्छरिया १२ । तयाणन्तरं च णं अपच्छिम-त्यागोपदेशः मारणन्तियसलेहणाझूसणाराहणाए पञ्च अइयारा जाणियब्वा, न समायरियब्वा तंजहा-इहलोगासंसप्पओगे परलोगासंसप्पआगे जीवियासंसप्पओगे मरणासंसप्पओगे कामभोगासंसप्पओगे १३ । (सू. ७) आणन्दाइ' त्ति हे आनन्द इत्येवंप्रकारणामन्त्रणवचनेन श्रमणो भगवान महावीर आनन्दमेवमवादीदिति, एतदेवाह-‘एवं खलु आणन्दे'त्यादि, 'अइयारा पेयाल' ति अतिचारा-मिथ्यात्वमोहनीयोदयविशेषादात्मनोऽशुभाः परिणामविशेषा सम्यक्त्वमतिचारयन्ति ते चानेकप्रकारा गुणिनामनुपबृंहादयः ततस्तेषां मध्ये 'पेयाल त्ति साराः-प्रधानाः स्थूलत्वेन शक्यव्यपदेशत्वाद ये ते तथा, तत्र शङ्का-संशयकरणं काडा-अन्यान्यदर्शनग्रहः विचिकित्सा-फलं प्रति शङ्का विद्वज्जुगुप्सा वा-साधना जात्यादिहीलनेति, परपाषण्डाः -परदर्शनिनस्तेषां प्रशंसा-गुणोत्कीर्तनं परपाषण्डसंस्तवः-तत्परिचयः । तथा 'बन्धे नि बन्धो द्विपदादीनां रज्ज्वादिना संयमनं 'वह' त्ति वधो यष्टयादिभिस्ताडनं 'छविच्छेए' त्ति शरीरावयवच्छेदः 'अइभारे' त्ति ॥६॥ अतिभारारोपणं तथाविधशक्तिविकलानां महाभारारोपणं 'भत्तपाणवोच्छेए' ति अशनपानीयाद्यपदानं, इहायं विभागः dain Education La For Personal & Private Use Only Mainelibrary.org
SR No.600231
Book TitleUpasakdashangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1920
Total Pages110
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy