SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ पासहसालाए पोसहिए वम्भचारी समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णत्तिं उवसम्पजित्ता णं विहरइ (सू. २७) | अथ तृतीयं व्याख्यायते, तच्च सुगममेव, नवरं 'उक्खेवो' त्ति उपक्षेपः-उपोद्घातः तृतीयाध्ययनस्य वाच्यः, स चायम्जइ णं भन्ते ! समणेणं भगवया जाव सम्पत्तेणं उवासगदसाणं दोच्चस्स अज्झयणस्स अयमद्रे पण्णत्ते तच्चस्स णं भन्ते ! अज्झयणस्स के अट्टे पण्णते ? इति, कण्ठचश्चायम् ॥ तथा कचित्कोष्ठकं चैत्यमधीतं कचिन्महाकामवनमिति, श्यामा नाम भार्या (सू. २७) । | तए णं तस्स चुलणीपियस्स समणोवासयस्स पुन्वरत्तावरत्तकालसमयंसि एगे देवे अन्तियं पाउन्भूए तए णं से । देवे एग नीलुप्पल जाव असिं गहाय चुलणीपियं समणोवासयं एवं वयासी-हं भो चुलणीपिया ! सम णोवासया जहा कामदेवो जाव न भज्जास तो ते अहं अज जेटुं पुत्तं साओ गिहाओ नीणेमि २ सत्ता तव अग्गओ घाएमि २ ता तओ मंससोल्ले करेमि २ ता आदाणभरियसि कडाहयसि अद्द हेमि २ ता तव गायं मंसेण य सोणिएण य आयश्चामि, जहा णं तुमं अट्टदुहट्टवसट्टे अकाले चेव । जीवियाओ ववरोविजसि, तए णं से चुलणीपिया समणोवासए तेणं देवेणं एवं वुत्ते समाणे अभीए जाव विहरइ, तए णं से देवे चुलणीपियं समणोवासयं अभीयं जाव पासइ २ ना दोच्चपि तचंपि चुलणीपियं समणोवासयं एवं वयासी-हं भो चुलणीपिया समणोवासया ! तं चेव भणइ, सो जाव विहरइ, तए णं से देवे चुलणीपियं समणो dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600231
Book TitleUpasakdashangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1920
Total Pages110
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy