SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ संथरइ, दब्भसंथारयं दुरूहइ २ ता पासहसालाए पोसहिए दम्भसंथारोवगए समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णत्तिं उवसम्पजित्ता णं विहरइ ॥ सू० १२॥ 'महावीरस्स अन्तियंति अन्ते भवा आन्तिकी महावीरसमीपाभ्युपगतेत्यर्थः तां 'धम्मपण्णत्तिंति धर्मप्रज्ञापनामुपसम्पद्यअङ्गीकृत्यानुष्ठानद्वारनः 'जहा पूरणोत्ति भगवत्यभिहितो बालतपस्वी स यथा स्वस्थाने पुत्रादिस्थापनमकरोत् तथाऽयं कृतवानित्यर्थः । एवं चासौ कृतवान 'विउलं असणपाणखाइमसाइमं उवक्खडावित्ता मित्तनाइनियगसम्बन्धिपरिजणं आमन्तेत्ता तं मित्तनाइनियगसम्बन्धिपरिजणं विउलेणं ४ वत्थगन्धमल्लालङ्कारेण य सकारत्ता सम्माणेत्ता तस्सेव मित्तनाइनियगसम्बन्धिपरिजणस्स| | पुरओ जेट्टपुत्तं कुडुम्बे ठावेइ ठावित्त'त्ति नायकुलांसत्ति स्वजनगृहे । 'उवक्खडेउति उपस्करोतु-राध्यतु, 'उवकरेउत्ति | उपकरोतु, सिद्धं सद् द्रव्यान्तरैः कृतोपकारम्-आहितगुणान्तरं विदधातु (मू. १२) तए णं से आणन्ढ़े ममणोवासए उवासगपडिमाओ उवसम्पजित्ता णं विहरइ, पढमं उवासगपडिमं अहासुत्तं अहाकप्पं अहामग्गं अहातचं सम्मं कारणं फासेइ पालेइ सोहेइ तीरेइ कित्तेइ आराहेइ ॥ तए णं से आणन्दे समणोवासए दोच्चं उवासंगपडिमं, एवं तञ्चं च उत्थं पञ्चमं छटुं सत्तमं अट्ठमं नवमं दसमं एक्कारसमं जाव आराहेइ ॥ । सू० १३॥ । 'पढमति एकादशानामाधामुपासकातिमां-श्रावकोचिताभिग्रहविशेषरूपामुपसम्पद्य विहरति, तस्याश्चेदं स्वरूपम्-'सङ्कादि| १ शङ्कादिशल्यविरहितमभ्यगदर्शनयुक्तस्तु यो जन्तुः । शेषरणविप्रमुक्त एषा खलु भवति प्रथमा तु ॥१॥ Jain Education a l For Personal & Private Use Only PRNainelibrary.org
SR No.600231
Book TitleUpasakdashangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1920
Total Pages110
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy