________________
न सव्वओ सर्वान् धनधान्यादिप्रकारानाश्रित्य 'सवत्ताए' सर्वात्मना, सर्वैरात्मपरिणामैरित्यर्थः, अगाराओ अणगारियं पव्वइयस्स
सव्वाओ पाणाइवायाओ वेरमणं, एवं मुसावायाओ अदिण्णादाणमेहुणपरिग्गहराईभोयणाओ वेरमणं, अयमाउसो ! अणगारसामाइए धम्मे पण्णत्ते, एयस्स धम्मस्स सिक्खाए उवदिए निग्गन्थे वा निग्गन्थी वा विहरमाणे आणाए आराहए भवइ । अगारधम्म दवालसविहं आइक्खइ. तंजहा-पश्चान्वयाई तिणि गुणव्वयाई चत्तारि सिक्खावयाई, पश्च अणुब्बयाई तंजहा-थलाओ पाणाइ-120 वायाओ वेरमणं एवं मुसावायाओ अदिण्णादाणाओ सदारसन्तोसे इच्छापरिमाणे, तिण्णि गुणव्वयाई तंजहा-अणवादण्डवेरमणं दि
सिव्वयं उवभोगपरिभोगपरिमाणं, चत्तारि सिक्खावयाई तंजहा-सामाइयं देसावगासियं पोसहोववासो अतिहिसंविभागो, अपच्छि - dममारणन्तियसंलेहणाझूसणाआराहणा, अयमाउसो ! आगारसामाइए धम्मे पण्णत्ते, एयस्स धम्मस्स सिक्खाए उवद्विए समणो
वासए समणोवासिया वा विहरमाणे आणाए आराहए भवइ ।। तए णं सा महइमहालिया मणसपरिसा समणस्स भगवओ महावीरस्स अन्तिए धम्मं सोचा निसम्म हट्टतुट्ठ जाव हियया उट्ठाए उठेइ २ ता समगं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ २ ता वन्दइ नमसइ २ ता अत्थेगइया मुण्डा भवित्ता अगाराओ अणगारियं पव्वइया, अत्थेगइया पश्चाणुब्बइयं सत्तसि
खावइयं दुवालसविहं गिहिधम्म पडिवन्ना, अवसेसा णं परिसा समणं भगवं महावीरं वन्दित्ता नमंसित्ता एवं वयासी-सुयक्खाए णं भन्ते! निग्गन्थे पावयणे, एवं सुपण्णत्ते भेदतः, सुभासिए वचनव्यक्तितः, सुविणीए सुष्ठ शिष्येषु विनियोजनात , सुभाविए-तत्त्वभणनात् , अणुत्तरे भन्ते! निग्गन्थे पावयणे, धम्म णं आइक्खमाणा उवसमं आइक्खह, क्रोधादिनिग्रहमित्यर्थः, उवसमं आइक्खमाणा विवेगं आइक्खह, बाह्यग्रन्थत्यागमित्यर्थः, विवेगं आइक्खमाणा वेरमणं आइक्खह, मनोनिवृत्तिमित्यर्थः, वेरमणं आइक्खमाणा
Jain Education lmonal
For Personal & Private Use Only
1
.
ainelibrary.org