Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
उपासक
दशा.
॥५०॥
चैतावदेव तावदृष्टं यत्कामासेवनमिति, भणन्ति च-"जई नत्थि तत्य सीमंतिणीओ मणहरपियखवण्णाओ। तारे सिद्धतिय बन्धणं खु द महाशतमोक्खो न सो मोक्खो ॥१॥" तथा "सत्यं वच्मि हितं वच्मि, सारं वच्मि पुनः पुनः । अस्मिन्नसारे संसारे, सारं सारङ्गलो- कारेवतीकचनाः॥१॥" तथा "द्विरष्टवर्षा योषित्पश्चविंशतिकः पुमान् । अनयोनिरन्तरा प्रीतिः, स्वर्ग इत्यभिधीयते ।। १॥" (मू. ५०) त उपसर्गः
तए णं से महासयए समणोवासए पढमं उवासगपडिमं उवसम्पजित्ता णं विहरइ, पढमं अहासुत्तं जाव। अवधि ज्ञानं एक्कारसऽवि, तए णं से महासयए समणोवासए तेणं उरालेणं जाव किसे धमणिसन्तए जाए, तए णं तस्स महासय| यस्स समणोवासयस्स अन्नया कयाइ पुज्वरत्तावरत्तकाले धम्मजागरियं जागरमाणस्स अयं अज्झथिए ४ एवं खल अहं इमेणं उरालेणं जहा आणन्दो तहेव अपच्छिममारणन्तियसलेहणाझुसियसरीरे भत्तपाणपडियाइक्खिए कालं||
आणे विहरइ, तए णं तस्स महासयगस्स समणोवासगरूस सुभेणं अज्झवसाणेणं जाव खओवसमेणं ओहिणाणे समुप्पन्ने पुरथिमेणं लवणसमुद्दे जोयणसाहस्सियं खेत्तं जाणइ पासइ, एवं दक्खिणेणं पच्चत्थिमेणं, उत्तरणं . जाव चुल्लहिमवन्तं वासहरपव्वयं जाणइ पासइ, अहे इमीसे रयणप्पभाए पुढवीए लोलुयच्चुयं नरयं चउरासीइवाससहस्सट्ठिइयं जाणइ पासइ ॥ ( सू. ५१ )
॥५०॥
१ यदि न सन्ति तत्र सीमन्तिन्यो मनोहरप्रियवर्णाः । तदा अरे सैद्धान्तिक ! बन्धनमेव मोक्षः न स मोक्षः॥१॥
JainEducation
For Personal & Private Use Only
ww.jainelibrary.org

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110