Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
तए णं सा रेवई गाहावइणी अन्नया कयाइ मत्ता जाव उत्तरिजयं विकडेमाणी २ जेणेव महासयए समणोवासए जेणेव पोसहसाला तेणेव उवागच्छइ २ ता महासययं तहेव भणइ जाव दोच्चंपि तच्चपि एवं वयासी-हं भो। तहेव, तए णं से महासयए समणोवासए रेवईए गाहावश्णीए दोचंपि तच्चंपि एवं बुत्ते समाणे आसुरुत्ते ४ ओहिं पउंअइ २ ता ओहिणा आभोएइ २ ना रेवइं गाहावइणिं एवं वयासी-हं भो रेवई ! अपस्थियपत्थिए ४ एवं खलु । तुम अन्तो सत्तरत्तस्स अलसएणं वाहिणा अभिभूया समाणी अट्टदुहट्टवसट्टा असमाहिपत्ता कालमासे कालं किच्चा अहे इमीसे रयणप्पभाए पुढवीए लोलुयच्चुए नरए चउरातीइवाससहस्सटिइएसु नेरइएसु नेरइयत्ताए उववजिहिसि, तए णं सा रेवई गाहावइणी महासयएणं समणोवासएणं एवं वुत्ता समाणी एवं वयासी-रुद्रेणं ममं महासयए समणोवासए हीणे णं ममं महासयए समणोवासए अवज्झाया णं अहं महासयएणं समणोवासएणं न नजइणं अहं केणवि कुमारेणं मारिजिस्सामित्तिकहु भीया तत्था तसिया उद्विग्गा सायभया सणियं २ पञ्चोसक्कई २ ता जेणेव सए गिहे तेणेव उवागच्छइ २ ता ओहय जाव झियाइ, तए णं सा रेवई गाहावइणी अन्ता सत्तरत्तस्त अलसएणं वाहिणा अभिभूया अट्टदुहवसट्टा कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए लोलुयच्चुए | नरए चउरासीइवाससहस्सट्ठिइएसु नेरइएसु नेरइयत्ताए उववन्ना ॥ (सू. ५२)
• 'अलसएणं'ति विचिकाविशेपलक्षणेन, तल्लक्षणं चेदम्-"नोवं व्रजति नाधस्तादाहारो न च पच्यते । आमाशयेऽल
Jain Education
a
l
For Personal & Private Use Only
SAlainelibrary.org

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110