Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 100
________________ उपासकदशाङ्गे ॥ ४९ ॥ 707078 काष्ठपिष्टनिष्पन्नां मधु च क्षौद्रं मेरकं च मद्यविशेषं मद्यं च - गुडधातकी भवं सीधु च तद्विशेषं प्रसन्नां च सुराविशेषं आस्वादयन्ती - ईषत्स्वादयन्ती कदाचिद् विस्वादयन्ती - विविधमकारैर्विशेषेण वा स्वादयन्तीति कदाचिदेव परिभाजयन्ती स्वपरिवारस्य परिभुञ्जाना सामस्त्येन विवक्षिततद्विशेषान् ॥ (सू. ४८ ) राग न अन्ना कयाइ अमाघार घुट्ठे यावि होत्था, तए णं सा रेवई गाहावइणी मंसलोलुया मंसेसु मुच्छिया ४ कोलधरिए पुरिसे सहावेइ २ ता एवं वयासी - तुब्भे देवाणुप्पिया ! मम कोलघरिएहिंतो वएहिंतो कल्लाकाल्लं दुवे दुवे गोणफोयए उद्दवेह २ त्ता ममं उवणेह, तएं णं ते कोलघरिया पुरिसा रेवईए गाहावइणीए तहति एयमटुं विणणं परिसुणन्ति २ ना रेवईए गाहावइणीए कोलघरिएहिंतो वएहिंतो कल्लाकुल्लिं दुवे दुवे गोणपोयए वहन्ति २ ना रेवईए गाहावइणीए उवणेन्ति, तए णं सा रेवई गाहवइणी तेहिं गोणमंसेहिं सोल्लेहि य ४ सुरं च ६ आसाएमाणी ४ विहरइ (सू. ४९ ) . ‘अमाघातो’ रूढिशब्दत्वात् अमारिरित्यर्थः 'कोलघरिए' त्ति कुलगृहसम्बन्धिनः 'गोणपोतकौ' गोपुत्रको 'उद्द वेह' त्ति विनाशयत । (सु. ४९ ) तए णं तस्स महासयगस्स समणोवासगस्स बहूहिं सील जाव भावेमाणस्स चोइस संवच्छरा वइक्कन्ता, एवं तहेव जेट्ठ पुत्तं ठवेइ जाव पोसहसालाए धम्मपण्णत्तिं उवसम्पजित्ता णं विहरइ, तए णं सा रेवई गाहावइणी For Personal & Private Use Only Jain Education tional 00000005878587878 ८ महाऋतकाध्य० रेवत्या मां समृद्धता मांसभक्षण च ॥ ४९ ॥ jainelibrary.org

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110