Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
1587870783878500008070
रियस्स जाव महावीरस्स संतेहिं तच्चेहिं तहिएहिं सम्भूएहिं भावेहिं गुणकित्तणं करेह तम्हा णं अहं दुब्भे पाडिहारिएणं पीढ जाव संथारएणं उवनिमन्तोम, नो चेव णं धम्मोत्ति वा तवोत्ति वा, तं गच्छह णं तुब्भे मम कुम्भारावणेसु पाडि - | हारियं पीढफलग जाव ओगिव्हित्ताणं विहरह, तए णं से गोसाले मङ्गलिपुत्ते सद्दालपुत्तस्स समणोवासयस्स एयमट्ठे | पडिसुणेइ २ ता कुम्भारावणेसु पाडिहारियं पीढ जाव ओगिण्हित्ता णं विहरइ, तए णं से गोसाले मङ्गलिपुत्ते सद्दालपुत्तं समणोवासयं जाहे नो संचाएइ बहूहिं आघवणाहि य पण्णवणाहि य सण्णवणाहि य विष्णवणाहि य निग्गन्थाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा ताहे सन्ते तन्ते परितन्ते पोलासपुराओ नग| राओ पडिणिक्खमइ २ त्ता बहिया जणवयविहारं विहरइ ( सू. ४४ )
'महागोवे 'त्यादि गोपो - गोरक्षकः स चेतरगोरक्षकेभ्योऽतिविशिष्टत्वान्महानिति महागोपः ॥ ' नश्यत' इति सन्मा - गच्चयवमानान् 'विनश्यत' इत्यनेकशो म्रियमाणान् ' खाद्यमानान् मृगादिभावे व्याघ्रादिभिः ' छिद्यमानान् मनुष्यादिभावे खङ्गादिना भिद्यमानान् कुन्तादिना लुप्यमानान् कर्णनासादिच्छेदनेन विलुप्यमानान् वाद्योपध्यपहारतः गा इवेति गम्यते, 'निव्वाणमहावाडं' ति सिद्धिमहागोस्थानविशेषं 'साहत्थे 'त्ति स्वहस्तेनेव स्वहस्तेन, साक्षादित्यर्थः ।। महासार्थवाहालापकानन्तरं पुस्तकान्तरे इदमपरमधीयते - ' आगए णं देवाणुप्पिया ! इहं महाधम्मकही ?, के णं देवाणुप्पिया ! महाधम्मकही ?, समणे भगवं महावीरे महाधम्मकही, से केणट्टेणं समणे भगवं महावीरे महाधम्मकही ?, एवं खलु सद्दालपुत्ता ! समणे
Jain Educational
For Personal & Private Use Only
7850305078587878078787030
w.jainelibrary.org

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110