Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 94
________________ उपासक दशाओं ॥४६॥ वार्ता भगवं महावीरे महइमहालयसि संसारंसि बहवे जीवे नस्समाणे जाव विलुप्पमाणे उम्मग्गपडिबन्ने सप्पहविप्पणद्वे मिच्छत्तवलाभिभूए सद्दालअविहकम्मतमपडलपडोच्छन्ने बहूहिं अद्वेहि य हेऊहि य पसिणेहि य कारणेहि य वागरणेहि य चाउरन्ताओ संसारकन्ताराओपुत्राध्य. साहत्थिं नित्थारेइ, से तेगडेणं सद्दालपुत्ता ! समणे भगवं महावीरे महाधम्मकहि" त्ति, कण्ठ्योऽयं, नवरं जीवानां नश्यदादिविशेषण- गोशालेन हेतुदर्शनायाह-उम्मग्गेत्यादि, तत्रोन्मार्गप्रतिपन्नान्-आश्रितकुदृष्टिशासनान् सत्पथविप्रनष्टान्-त्यक्तजिनशासनान् , एतदेव कथामित्याह-मिथ्यात्वबलाभिभूतान् , तथा अष्टविधकर्मैव तमःपटलम्-अन्धकारसमूहः तेन प्रत्यवच्छन्नानिति । तथा नियामकालापके 'बुद्धमाणे'त्ति निमज्जतः 'निबुड्डमाणे त्ति नितरां निमजतः जन्ममरणादिजले इति गम्यते, 'उप्पियमाणे' त्ति उत्प्लाव्यमानान् ।। 'पभु' ति प्रभवः समाः इतिच्छेकाः-इति एवमुपलभ्यमानाद्भुतप्रकारेण, एवमन्यत्रापि, छेकाः-प्रस्तावज्ञाः, कलापण्डिता इति वृद्धा व्याचक्षते तथा इतिदक्षाः-कार्याणामविलम्बितकारिणः तथा इतिप्रष्ठाः-दक्षाणां प्रधाना वाग्मिन इति वृद्धैर कचित्पत्तट्ठा इत्यधीयते, तत्र प्राप्ताः-कृतप्रयोजनाः, तथा इतिनिपुणाः सूक्ष्मदर्शिनः कुशला इति च वृद्धोक्तं, इतिनयवादिनो-नीतिवक्तारः, तथा इत्युपदेशलब्धा लब्धाप्तोपदेशाः, वाचनान्तरे 'इतिमेधाविनः' अपूर्वश्रुतग्रहणशक्तिमन्तः 'इतिवि-1 ज्ञानप्राप्ताः' अवाप्तसद्धोधाः। 'से जहे'त्यादि, अथ यथा नाम कश्चित्पुरुषः 'तरुणे' त्ति वर्धमानवयाः, वर्णादिगुणोपचित इत्यन्ये, यावत्करणादिदं दृश्यं 'बलवं' सामर्थ्यवान् 'जुगवं' युगं कालविशेषः तत्पशस्तमस्यास्तीति युगवान् , दुष्टकालस्य बलहानिकरत्वात्तद्व्य-|| |वच्छेदार्थमिदं विशेषणं, 'जुवाणे' त्ति युवा-चय प्राप्तः, 'अप्पायङ्केत्ति नीरोगः 'थिरग्गहत्थे त्ति सुलेखकवद्, अस्थिराग्रहस्तो हि ॥ ४६॥ न गाढग्रहो भवतीति विशेषणमिदं 'ढपाणिपाए'त्ति प्रतीतं 'पासपिद्वन्तरोरुपरिणए'त्ति पाचौं च पृष्ठान्तरे च तद्विभागौ ऊरू jain Education For Personal & Private Use Only FONTjainelibrary.org

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110