Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
च परिणतौ-निष्पत्तिप्रकर्षावस्थां गतौ यस्य स तथा, उत्तमसंहनन इत्यर्थः, 'तलजमलजुयलपरिघनिभबाहुत्ति तलयोः-ताला भिधानवृक्षविशेषयोः यमलयोः-समश्रेणीकयोर्ययुगलं परिघश्च-अर्गला तन्निभौ-तत्सदृशौ बाहू यस्य स तथा, आयतबाहारत्यर्थः,। 'घणनिचियवट्टपालिखन्धे'त्ति घननिचितः-अत्यर्थं निबिडो वृत्तश्च-वर्तुलः पालिवत्-तडागादिपालीव स्कन्धौ-अंशदेशौ यस्य स . तथा,'चम्मेलुगदुहणमोद्वियसमाहयनिचियगायकाए'त्ति चर्मेष्टका-इष्टकाशकलादिभृतचर्मकुतपरूपा यदाकर्षणेन धनुर्धरा व्यायाम कुर्वन्ति द्रुघणो-मुद्गरो मौष्टिको-मुष्टिप्रमाणः प्रोतचर्मरज्जुकः पाषाणगोलकस्तैः समाहतानि-व्यायामकरणप्रवृत्तौ सत्यां ताडितानि निचितानि गात्राणि-अङ्गानि यत्र स तथा स एवंविधः कायो यस्य स तथा, अनेनाभ्यासजनितं सामर्थ्यमुक्तं, 'लङ्कणपवणजइणवायामसमत्थे त्ति लवणं च-अतिक्रमणं प्लवनं च-उत्प्लवनं जविनव्यायामश्च-तदन्यः शीघ्रव्यापारस्तेषु समर्थो यः स तथा, 'उरस्सबलसमागए' त्ति अन्तरोत्साहवीर्ययुक्त इत्यर्थः 'छए' त्ति प्रयोगज्ञः 'दक्खे' त्ति शीघ्रकारी 'पत्तद्वेत्ति अधिकृतकमणि निष्ठाङ्गतः प्राप्तार्थः, प्रज्ञ इत्यन्ये, 'कुसले' ति आलोचितकारी 'मेहावि' ति सकुदृष्टश्रुतकर्मज्ञः 'निउणे' त्ति उपायारम्भकः निउणसिप्पोवगए' ति सूक्ष्मशिल्पसमन्वित इति, अजं वा-छगलं एलकं वा-उरभ्रं शूकरं वा-वराहं कुर्कुटतित्तिरवर्तक. लावककपोतकपिञ्जलवायसश्येनकाः पक्षिविशेषा लोकप्रसिद्धाः, 'हत्थंसि वत्ति यद्यप्यजादीनां हस्तो न विद्यते तथाप्यग्रेतनपादो हस्त इव हस्त इतिकृत्वा हस्ते वेत्युक्तं, यथासम्भवं चैषां हस्तपादखुरपुच्छपिच्छशङविषाणरोमाणि योजनीयानि, पिच्छपक्षावयवविशेषः, स्टङ्गमिहाजैडकयौः प्रतिपत्तव्यं, विषाणशब्दो यद्यपि गजदन्ते रूढस्तथापीह शूकरदन्ते प्रतिपत्तव्यः, साधर्म्य
१ शृङ्गे कोलेभदन्तयोरित्यनेकार्थोक्तिः
Jain Education
For Personal & Private Use Only
SEM.jainelibrary.org

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110