Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
उपासक- अइयारा जाणियत्वा, न समायरियवा तंजहा-अप्पडिलेहियदुप्पडिलेहियसिज्जासंथारे अप्पमज्जियदुप्पमज्जियमिजास-१आनन्दादशाओं थारे अप्पडिलेहियदुप्पडिलेहियउच्चारपासवणभूमी अप्पमजियदुप्पमजियउच्चारपासवणभूमी पोसहोववासस्स सम्मंअण- ध्ययनं त्र
Gणुपालणया ११ । तयाणन्तरं च णं अहासंविभागस्स समणोवासएणं पञ्च अइयारा जाणियवा न समायरियव्वा तातिचार
तंजहा-सचित्तनिवेवणया सचित्तपिहणया कालाइक्कमे परववदेसे मच्छरिया १२ । तयाणन्तरं च णं अपच्छिम-त्यागोपदेशः मारणन्तियसलेहणाझूसणाराहणाए पञ्च अइयारा जाणियब्वा, न समायरियब्वा तंजहा-इहलोगासंसप्पओगे परलोगासंसप्पआगे जीवियासंसप्पओगे मरणासंसप्पओगे कामभोगासंसप्पओगे १३ । (सू. ७)
आणन्दाइ' त्ति हे आनन्द इत्येवंप्रकारणामन्त्रणवचनेन श्रमणो भगवान महावीर आनन्दमेवमवादीदिति, एतदेवाह-‘एवं खलु आणन्दे'त्यादि, 'अइयारा पेयाल' ति अतिचारा-मिथ्यात्वमोहनीयोदयविशेषादात्मनोऽशुभाः परिणामविशेषा सम्यक्त्वमतिचारयन्ति ते चानेकप्रकारा गुणिनामनुपबृंहादयः ततस्तेषां मध्ये 'पेयाल त्ति साराः-प्रधानाः स्थूलत्वेन शक्यव्यपदेशत्वाद ये ते तथा, तत्र शङ्का-संशयकरणं काडा-अन्यान्यदर्शनग्रहः विचिकित्सा-फलं प्रति शङ्का विद्वज्जुगुप्सा वा-साधना जात्यादिहीलनेति, परपाषण्डाः -परदर्शनिनस्तेषां प्रशंसा-गुणोत्कीर्तनं परपाषण्डसंस्तवः-तत्परिचयः । तथा 'बन्धे नि बन्धो द्विपदादीनां रज्ज्वादिना संयमनं 'वह' त्ति वधो यष्टयादिभिस्ताडनं 'छविच्छेए' त्ति शरीरावयवच्छेदः 'अइभारे' त्ति ॥६॥ अतिभारारोपणं तथाविधशक्तिविकलानां महाभारारोपणं 'भत्तपाणवोच्छेए' ति अशनपानीयाद्यपदानं, इहायं विभागः
dain Education
La
For Personal & Private Use Only
Mainelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110