Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
संथरइ, दब्भसंथारयं दुरूहइ २ ता पासहसालाए पोसहिए दम्भसंथारोवगए समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णत्तिं उवसम्पजित्ता णं विहरइ ॥ सू० १२॥
'महावीरस्स अन्तियंति अन्ते भवा आन्तिकी महावीरसमीपाभ्युपगतेत्यर्थः तां 'धम्मपण्णत्तिंति धर्मप्रज्ञापनामुपसम्पद्यअङ्गीकृत्यानुष्ठानद्वारनः 'जहा पूरणोत्ति भगवत्यभिहितो बालतपस्वी स यथा स्वस्थाने पुत्रादिस्थापनमकरोत् तथाऽयं कृतवानित्यर्थः । एवं चासौ कृतवान 'विउलं असणपाणखाइमसाइमं उवक्खडावित्ता मित्तनाइनियगसम्बन्धिपरिजणं आमन्तेत्ता तं मित्तनाइनियगसम्बन्धिपरिजणं विउलेणं ४ वत्थगन्धमल्लालङ्कारेण य सकारत्ता सम्माणेत्ता तस्सेव मित्तनाइनियगसम्बन्धिपरिजणस्स| | पुरओ जेट्टपुत्तं कुडुम्बे ठावेइ ठावित्त'त्ति नायकुलांसत्ति स्वजनगृहे । 'उवक्खडेउति उपस्करोतु-राध्यतु, 'उवकरेउत्ति | उपकरोतु, सिद्धं सद् द्रव्यान्तरैः कृतोपकारम्-आहितगुणान्तरं विदधातु (मू. १२)
तए णं से आणन्ढ़े ममणोवासए उवासगपडिमाओ उवसम्पजित्ता णं विहरइ, पढमं उवासगपडिमं अहासुत्तं अहाकप्पं अहामग्गं अहातचं सम्मं कारणं फासेइ पालेइ सोहेइ तीरेइ कित्तेइ आराहेइ ॥ तए णं से आणन्दे समणोवासए दोच्चं उवासंगपडिमं, एवं तञ्चं च उत्थं पञ्चमं छटुं सत्तमं अट्ठमं नवमं दसमं एक्कारसमं जाव आराहेइ ॥ । सू० १३॥ । 'पढमति एकादशानामाधामुपासकातिमां-श्रावकोचिताभिग्रहविशेषरूपामुपसम्पद्य विहरति, तस्याश्चेदं स्वरूपम्-'सङ्कादि| १ शङ्कादिशल्यविरहितमभ्यगदर्शनयुक्तस्तु यो जन्तुः । शेषरणविप्रमुक्त एषा खलु भवति प्रथमा तु ॥१॥
Jain Education
a
l
For Personal & Private Use Only
PRNainelibrary.org

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110