Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 60
________________ सपासकदशाङ्गे ध्ययनम् ॥ २९ कता-स्वभावत एवापरोपतापिता, अनुक्रोशो-दया ॥ देवेसु सरागसंजमणं संजमासंजमेणं अकामनिजराए बालतवोकम्मेणं, तमाइक्खइ ॥ यदेवमुक्तरूपं नारकत्वादिनिवन्धनं तदाख्यातीत्यर्थः ॥ तथा॥ जैह नरया गम्मन्ती जे नरया जा य वेयणा नरए | सारीर- माणसाइं दुक्खाइ तिरिक्खजोणीए ॥१॥ माणुस्सं च अणिचं वाहिजरामरणवेयणापउरं । देवे य देवलोए देवेहिं देवसोक्खाइं ॥२॥ देवांश्च देवलोकान् देवेषु देवसौख्यान्याख्यातीति ॥ नरगं तिरिक्खजोणिं माणुसभावं च देवलोगं च । सिद्धिं च सिद्धिवसहिं छज्जीवणियं परिकहेइ ॥ ३ ॥ जह जीवा बज्झन्ती मुच्चन्ती जह य सङ्किलिस्सन्ति । जह दुक्खाणं अन्तं करेन्ति केई अपडिबद्धा ॥ ४॥ | अट्टा अट्टियचित्ता जह जीवा दुक्खसागरमुवेन्ति । जह वेरग्गमुवगया कम्मसमुग्गं विहाडेन्ति ॥ ५॥आर्ताः-शरीरतो दुःखिताः आर्तितचित्ताः-शोकादिपीडिताः, आर्ताद्वा ध्यानविशेषादार्त्तितचित्ता इति । जह रागेण कडाणं कम्माणं पावओ फलविवागो । जह य परिहीणकम्मा सिद्धा सिद्धालयमुवेन्ति ॥ ६॥ अथानुष्ठेयानुष्ठानलक्षणं धर्ममाह-'तमेव धम्म दुविहमाइक्खियं येन धर्मेण |सिद्धाः सिद्धालयमुपयान्ति स एव धर्मो द्विविध आख्यात इत्यर्थः, जहा आगारधम्मं च अणगारधम्मं च, अणगारधम्मो इह खलु ॥ २९॥ १ यथा नरका गम्यन्ते ये नरका याश्च वेदनाः नरकेए । शारीरमानसानि दुःखानि तिर्यग्योनौ ॥१॥ मानुष्यं चानित्यं व्याधिजरामरणवेदनाप्रचुरं देवांश्च देवलोकान् देवेषु देवसौख्यानि ॥२॥ नरकं तिर्यग्योनि मानुष्यं च देवलोकं च । सिद्धिं च सिवसति षड्जीवनिकायान् परिकथयति ॥३॥ यथा जीवा बध्यन्ते मुच्यन्ते यथा च संक्लिश्यन्ते । यथा दुःखानामन्तं कुर्वन्ति केऽप्यप्रतिबद्धाः॥४॥ आर्ता अर्तितचित्ता यथा जीवा दुःखसागरमुपयन्ति । यथा च वैराग्यमुपगताः कर्मसमुद्रं विघाटयान्ति ॥५॥ यथा रागेण कृतानां कर्मणां प्राप्नोति फलविपाकः पापकः । यथा च परिक्षीणकर्माणः सिद्धाः सिद्धालयमुपयान्ति ॥ ६ ॥ Jain Education International For Personal & Private Use Only ane brary.org

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110