Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
यावत्करणात् ‘पाउप्पभायाए रयणीए इत्यादिर्जलन्ते सूरिए' इत्येतदन्तः प्रभातवर्णको दृश्यः, स चोत्क्षिप्तज्ञातवद्वयाख्येयः जा
तए णं कल्लं जाव जलन्ते समणे भगवं महावीरे जाव समोसरिए, परिसा निग्गया जाव पज्जुवासइ,तए णं से सद्दालपुत्ते आजीविओवासए इमीसे कहाए लढे समाणे-एवं खलु समणे भगवं महावीरे जाव विहरइ,तं गच्छामि णं समणं भगवं महावीरं वन्दामि जाव पज्जुवासामि, एवं सम्पेहेइ २ ता बहाए जाव पायच्छित्ते सुद्धप्पावेसाइं जावा अप्पमहग्याभरणालाडून्यसरीरे मणुस्सवग्गुरापरिगए साओ गिहाओ पडिणिक्खमइ २ चा पोलासपुरं नयरं । मज्झमज्झेणं निग्गच्छइ २ ता जेणेव सहस्सम्बवणे उजाणे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ त्ता तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ ना वन्दइ नमसइ २ ता जाव पज्जुवासइ, तए णं समणे भगवं महावीरे सद्दालपुत्तस्स आजीविओवासगस्स तीसे य महइ जाव धम्मकहा समत्ता, सद्दालपुत्ता इ समणे भगवं महावीरे सद्दालपुत्तं आजीविओवासयं एवं वयासी-से नूणं सद्दालपुत्ता ! कल्लं तुमं पुवावरण्हकालसमयंसि जेणेव असोगवणिया | जाव विहरसि तए णं तुभं एगे देवे अन्तियं पाउभवित्था, तए णं से देवे अन्तलिक्खपडिवन्ने एवं वयासी-हं भो । सद्दालपुत्ता! तं चेव सव्वं जाव पज्जुवासिस्सामि, से नणं सहालपुवा ! अढे समढे ? , हंता अस्थि, नो खलु सदालपुत्ता ! तेणं देवणं गोसालं मङ्खलिपुत्तं पणिहाय एवं वुत्ते, तए णं तस्स सद्दालपुत्तस्स आजीविओवासयस्स समणेणं
Jain Education international
For Personal & Private Use Only
S
a nelibrary.org

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110