Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 90
________________ निर्मितं-निवेशितं यत्र तत्तथा 'जुत्तामेव धम्मियं जाणप्पवरं उववेह' युक्तमेव-सम्बद्धमेव गोयुवभ्यामिति सम्बन्ध इति ( सदालउपासक तए णं से सद्दालपुत्ते समणोवासए जाए अभिगयजीवाजीवे जाव विहरइ। तए णं से गोसाले मङ्कलिपुत्ते । दशा पुत्राध्य. इमीसे कहाए लढे समाणे-एवं खलु सदालपुत्ते आजीवियसमयं वमित्ता समणाणं निग्गन्थाणं दिदि पडिवन्ने, तं गोशालन ॥४४॥ गच्छामि णं सद्दालपुत्तं आजीविओवासयं समणाणं निग्गन्थाणं दिढेि वामेत्ता पुणरवि आजीवियदिष्टुिं गेहावित्नए- वार्ता तिकड एवं सम्पेहेइ २ ता आजीवियसङ्घसम्परिबुडे जेणेव पोलासपुरे नयरे जेणेव आजीवियसभा तेणेव उवागच्छइ १२ ता आजीवियसभाए भण्डगनिक्खेवं करेइ २ ना कइवएहिं आजीविएहिं सद्धिं जेणेव सद्दालपुत्ते समणोवासए तेणेव उवागच्छइ, तए णं से सद्दालपुत्ते समणोवासए गोसालं मङ्गलिपुत्तं एजमाणं पासइ २ ता नो आढाइ नो , परिजाणाइ अणाढायमाणे अपरिजाणमाणे तुसिणीए संचिट्ठइ, तए णं से गोसाले मङलिपुत्ते सद्दालपुत्तेणं समणोवा|सएणं अणाढाइज्जमाणे अपरिजाणिजमाणे पीढफलगसिज्जासंथारट्याए समणस्स भवगओ करेमाणे सदालपुत्तं समणोवासयं एवं क्यासी-आगएणं देवाणुप्पिया ! इहं महामाहणे?, तएणं से सद्दालपुत्ते समणोवावासए गोसालं मललिपुत्तं एवं वयासी-के णं देवाणुप्पिया ! महामाहणे ?, तए णं से गोसाले मङ्गलिपुत्ते सद्दालपुतं । समणोवासयं एवं वयासी-समणे भगवं महावीरे महामाहणे, से केणटेणं देवाणुप्पिया ! एवं वुच्चइ-समणे भगवं महावीरे महामाहणे ?, एवं खलु महालपुत्ता ! समणे भगवं महावीरे महामाहणे उप्पन्नणाणदंसणधरे जाव महियपुइए ॥५५॥ Jain Education SNL nal For Personal & Private Use Only IATMainelibrary.org

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110