Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 89
________________ २ ना जामेव दिसं पाउन्भूया तामेव दिसं पडिगया ॥ तए णं समणे भगवं महावीरे अन्नया कयाइ पोलासपुराओ नयराओ सहस्सम्बवणाओ पडिनिग्गच्छइ २ चा बहिया जणवयविहारं विहरइ ( सू. ४३) 'तए णं सा अग्गिमित्ता' इत्यादि, ततः सा अग्निमित्रा भार्या सद्दालपुत्रस्य श्रमणोपासकस्य तथेति एतम) विनयेन । प्रतिशृणोति, प्रतिश्रुत्वा (त्य) चस्माता 'कृतबलिका बलिकर्म-लोकरूढं, 'कृतकौतुकमङ्गलपायश्चित्ता' कौतुकं-मपीपुण्डादि मङ्गलंदध्यक्षतचन्दनादि एते एव प्रायश्चित्तमिव प्रायश्चित्तं दुःस्वप्नादिप्रतिघातकत्वेनावश्यंकार्यत्वादिति, शुद्धात्मा वैषिकाणिवषार्हाणि मङ्गल्यानि प्रवरवस्त्राणि परिहिता, अल्पमहा_भरणालङ्कृतशरीरा चेटिकाचक्रवालपरिकीर्णा, पुस्तकान्तरे यानवर्णको दृश्यते, स चैवं सव्याख्यानोऽवसेयः-'लड्डुकरणजुत्तजोइयं' लघुकरणेन-दक्षत्वेन ये युक्ताः पुरुषास्तैोजितं-| यन्त्रयूपादिभिः सम्बन्धितं यत्तत्तथा, तथा 'समखुरवालिहाणसमलिहियसिङ्गएहिं ' समखुरवालियानौ-तुल्यशफपुच्छौ समे लिखिते इव लिखिते शृङ्ग ययोस्तौ तथा ताभ्यां गोयुवभ्यामिति सम्बन्धः, 'जम्बूणयामयकलावजोत्तपइविसिट्टएहिं जाम्बूनदमयौ कलापौ-ग्रीवाभरणविशेषौ योक्त्रे च-कण्ठबन्धनरज्जू प्रतिविशिष्टे-शोभने ययोस्तौ तथा ताभ्यां, 'रययामयघण्टसुत्तरज्जुगवरकश्चणखइयनत्थापग्गहोग्गहियएहि रजतमय्यौ-रूप्यविकारौ घण्टे ययोस्ती तथा मूत्ररज्जुके-कापासिकमूत्रमय्यौ ये वरकाञ्चनखचिते नस्ते-नासारज्जू तयोः प्रग्रहेण-रश्मिना अवगृहीतको च-बद्धौ यौ तौ तथा ताभ्यो, 'नीलुप्पलकयामेलएहिं नीलोत्पलकृतशेखराभ्यां 'पवरगोणजुवाणएहिं नाणामणिकणगघण्टियाजालपरिगयं सुजायजुगजुत्तउज्जुगपसत्थसुविरइयनिम्मिय' सुजातं-सुजातदारुमयं युगं-यूपः युक्तं-सङ्गतं ऋजुकं-सरलं (प्रशस्तं ) सुविरचितं-सुघटितं Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110