Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
उपासकदशाओं
॥३३॥
उज्जलं जाव अहियासेमि, एवं तहेव उच्चारेयव्वं सब्वं जाव कणीयसं जाव आयश्चइ, अहं तं उजलं जाव अहियासे
३चुलनी |मि, तए णं से पुरिसे ममं अभीयं जाव पासइ २ ता ममं चउत्थंपि एवं वयासी-हं भो चलणीपिया समणोवासया ! पित्रध्य० अपत्थियपत्थया जाव न भज्जसि तो ते अन्ज जा इमा माया गुरु जाव ववरोविज्जासि, तए णं अहं तेणं पुरिसेणं मातृवधा एवं वुत्ते समांणे अभीए जाव विहरामि, तए णं से पुरिसे दोच्चंपि तपि ममं एवं वासी-हं भो चुलणीपिया समणो
न्तोपसर्गः वासया ! अज्ज जाव ववरोविज्जसि, तए णं तेणं पुरिसेणं दोच्चपि तचंपि ममं एवं वुत्तस्स समाणस्स इमेयारूवे अज्झथिए ५ अहो णं इमे पुरिसे अणारिए जाव समायरइ, जेणं ममं जेटुं पुतं साओ गिहाओ तहेव जाव कणीयसं जाव आयश्चइ, तुब्भेऽवि य णं इच्छइ साओ गिहाओ नीणेत्ता मम अग्गओ घाएत्तए, तं सेयं खल ममं एयं पुरिसं गिण्हित्तएत्तिकट्ठ उद्घाइए, सेऽवि य आगासे उप्पइए, मएऽवि य खम्भे आसाइए महया महया सद्देणं कोलाहले कए, तए णं सा भद्दा सत्थवाही चुलणीपियं समणोवासयं एवं वयासी-नो खलु केई पुरिसे तव जाव कणीयसं । पुत्तं साओ गिहाओ निणेइ २ ता तव अग्गओ घाएइ, एस णं केइ पुरिसे तव उवसग्गं करेइ, एस णं तुमे विदरिसणे । दिटे, तं णं तुम इयाणि भग्गव्वए भग्गनियमे भग्गपोसहे विहरसि, तं णं तुमं पुत्ता ! एयस्स ठाणस्स आलोएहि जाव ३३॥ पडिवजाहि, तए णं से चुलणीपिया समणोवासए अम्मगाए भदाए सस्थवाहीए तहत्ति एयमटुं विणएणं पडिसुणेइ २ ता. तस्स ठाणस्स आलोएइ जाव पडिवज्जइ (सू. २८)
dain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110