________________
सुरादेवा० रोगतङ्कम
तोप०
उपासक- केऽवि परिसे सरीरंसि जमगसमगं सोलस रोगायडू पक्खिवइ, एस णं केवि पुरिसे तुम्भं उवसग्गं करेइ, सेसं जहा दशाङ्गे चुलणीपियस्स तहा भणइ, एवं सेसं जहा चुलणीपियस्स निरवसेसं जाव सोहम्मे कप्पे अरुणकन्ते विमाणे उववन्ने। ॥३५॥ चित्तारि पलिओवमाई ठिई, महाविदेहे वासे सिन्झिहिइ ५, निक्खेवो ॥ ( सू. ३१) ।
सत्तमस्स अङ्गास्स उवासगदसाणं चउत्थं अज्झयणं समनं ॥ 'जमगसमगं' ति यौगपद्येनेत्यर्थः, 'सासे' इत्यादौ यावत्करणादिदं दृश्य-सासे १ कासे २ जरे ३ दाहे ४, कुच्छिसले ५ भगन्दरे ६। अरिसा ७ अजीरए ८ दिट्ठी ९ मुद्धसूले १० अकारए ११ ॥ १।। अच्छिवेयणा १२ कण्णवेयणा १३ र कण्डू १४ उदरे १५ कोढे १६॥ अकारकः-अरोचकः ॥(सू. ३१)
॥ इति चतुर्थाध्ययनविवरणं समाप्तम् ॥
||३५॥
in
due an inter
nal
For Personal & Private Use Only
www.jainelibrary.org