Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
त्थिया ४ जइ णं तुमं सीलाई जाव न भञ्जसि तो ते जेट्टं पुत्तं साओ गिहाओ नीणेमि २ ता तव अग्गओ घाए| मि २ त्ता पञ्च सोल्लए करेमि आदाणभरियांस कडाहयंसि अहेमि २ ता तव गायं मैसेण य सोणिएण य आयञ्चामि जहा णं तुमं अकाले चेव जीवियाओ ववरोविज्जसि, एवं मज्झिमयं, कणीयसं, एक्केके पञ्च सोल्लया, तहेव करेइ, जहा चुलणीपियस्स, नवरं एक्केक्के पञ्च सोल्लया, तए से 'सुरादेवं समणोवासयं चउत्थंपि एवं वयासी-हं भो सुरादेवा ! समणोवासया अपत्थियपत्थिया ४ जाव न परिच्चयारी तो ते अज्ज सरीरंसि जमगसमगमेव सोलस | रोगायङ्के पक्खिवामि, तंजहा - सासे कासे जाव कोठे, जहा णं तुमं अट्टदुहट्ट जाव ववरोविज्जसि, तए णं से मुरादेवे समणोवासए जाव विहरइ, एवं देवो दोपि तचापि भणइ जाव ववरोविज्जसि, तए णं तस्स सुरादेवस्स समणोवासयरूस तेणं देवेणं दोचंपि तचंपि एवं वृत्तस्स समाणस्स इमेयारूवे अज्झत्थिए ४ - अहो णं इमे पुरिसे अणारिए जाव समायरइ, जेणं ममं जेटुं पुत्तं जाव कणीयसं जाव आयञ्चइ, जेऽवि य इमे सोलस रोगायङ्का तेऽवि य इच्छइ मम सरीरगंसि पक्खिवित्तए, तं सेयं खलु ममं एवं पुरिसं गिहित्तएत्तिक उदाइए, सेऽवि य आगासे उप्पइए, | तेण य खम्भे आसाइए महया महया संद्देणं कोलाहले कए, तए णं सा धन्ना भारिया कोलाहलं सोचा निसम्म || जेणेव सुरादेवे समणोवासए तेणेव उवागच्छइ २ ता एवं वयासी - किण्णं देवाणुप्पिया ! तुब्भेहिं महया महया सदेणं कोलाहले कए ?, तए णं से सुरादेवे समणोवासए धनं भारियं एवं वयासी एवं खलु देवाणुप्पिए ! केऽवि पुरिसे तहेव कहे जहा चुलणीपिया, धन्नाऽवि पडिभणइ जाव कणीयसं, नो खलु देवाणुप्पिया ! तुभं
Jain Education International
For Personal & Private Use Only
838307838630786038265030.
www.jainelibrary.org

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110