Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 69
________________ तए णं से चुलणीपिया समणोवासए पढमं उवासगपडिमं उवसम्पजित्ता णं विहरइ, पढमं उवासगपडिमं अहासत्तं जहा आणन्दो जाव एक्कारसवि, तए णं से चुलणीपिया समणोवासए तेणं उरालेणं जहा कामदेवो जाव सोहम्मे कप्पे सोहम्मवडिंसंगस्स महाविमाणस्स उत्तरपुरच्छिमेणं अरुणप्पभे विमाणे देवत्ताए उववन्ने । चत्तारि पलिओवमाइं ठिई पण्णत्ता । महाविदेहे वासे सिज्झिहिइ ५॥ निक्खेवो ( सू. २९) सत्तमस्स अङ्गस्स उवासगदसाणं तइयं अज्झयणं समत्तं ॥ _ 'तओ मंससोल्ले त्ति त्रीणि मांसशूल्यकानि शूले पच्यन्ते इति शूल्यानि, त्रीणि मांसखण्डानीत्यर्थः, 'आदाणभरियंसि' ति आदाणम्-आद्रहणं यदुदकतैलादिकमन्यतरद्रव्यपाकायामावुत्ताप्यते तद्भते, 'कडाहंसित्ति कटाहे-लोहमयभाजनविशेषे, आद्रहयामि-उत्काथयामि 'आयञ्चामि त्ति-आसिञ्चामि ॥ 'एस णं तए विदरिसणे दिवे ति एतच्च त्वया विदर्शनं । -विरूपाकारं विभीषिकादि दृष्टम्-अवलोकितमिति, 'भग्गबए' त्ति भग्नव्रतः, स्थूलपाणातिपातविरतेर्भावतो भग्नत्वात् , तद्विनाशार्थ कोपेनोद्धावनात् सापराधस्यापि व्रताविषयीकृतत्वात् , 'भग्ननियम:' कोपोदयेनोत्तरगुणस्य क्रोधाभिग्रहरूपस्य भग्नत्वात् , 'भग्नपोषधः' अव्यापारपौषधभङ्गत्वात् , 'एयस्स' त्ति द्वितीयार्थत्वात् षष्ठयाः, एतमर्थमालोचय-गुरुभ्यो निवेदय, यावत्करणात् पडिकमाहि-निवर्तस्व, निन्दाहि-आत्मसाक्षिकां कुत्सां कुरु, गरिहाहि-गुरुसाक्षिका कुत्सां विधेहि, विउट्टाहि-वित्रोटय तद्भावानुबन्धच्छेदं विधेहि, विसोदेहि-अतिचारमलक्षालनेन अकरणयाए अब्भुदेहि-तदकरणाभ्युपगमं कुरु, 'अहारिहं तवोकम्मं पायच्छित्तं Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110