Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
उपासक- दशाङ्गे
पडिवजाहि' त्ति प्रतीतं, एतेन च निशीथादिषु गृहिणं प्रति प्रायश्चित्तस्याप्रतिपादनान्न तेषां प्रायश्चित्तमस्तीति ये प्रतिपद्यन्ते तन्मतमपास्तं, साधूद्देशेन गृहिणोऽपि प्रायश्चित्तस्य जीवितव्यवहारानुपातित्वात् ( स. २९)
॥ इति उपासकदशानां तृतीयाध्ययनस्य विवरणं समाप्तम् ॥
३ चुलनी ४ सुरादेवा०
॥३४॥
अथ चतुर्थमध्ययनम् ॥ ॥ उक्खेवओ चउत्थस्स अन्झयणस्स, एवं खलु जम्बू ! तेणं कालेणं तेणं सभएणं वाणारसी नामं नयरी, कोढ़ए चेइए, जियसत्तू राया, सुरादेवे गाहावई अड्डे छ हिरण्णकोडीओ जाव छ क्या दसगोसाहस्सिएणं वएणं,धन्ना भारिया, सामी समोसढे, जहा आणन्दो तहेव पडिवजइ गिहिधम्मं, जहा कामदेवो जाव समणस्स भगवओ
महावीरस्स धम्मपण्णत्तिं उवसम्पजित्ता णं विहरइ (सू. ३०) । अथ चतुर्थमारभ्यते, तदपि सुगमं नवरं चैत्यं कोष्ठकं, पुस्तकान्तरे काममहावनं, धन्या च भार्या ( सु. ३०)
तए णं तस्स सुरादेवस्स समणोवासयस्स पुवरत्तावरत्तकालसमयंसि एगे देवे अन्तियं पाउब्भवित्था से देवे एगं महं नीलुप्पल जाव असिं गहाय सुरादेवं समणोवासयं एवं वयासी-हं भो सुरादेवा समणोवासया ! अपस्थियप
॥३४॥
Jain Education Interna
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110