Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
णवागरणा करित्तए, तए णं समणा निग्गन्था य निग्गन्थीओ य समणस्स भगवओ महावीरस्स तहात्त एयमटुं विणएणं । पडिसुणेन्ति, तए णं से कुण्डकोलिए समणोवासए समणं भगवं महावीरं वन्दइ नमसइ २ ता पसिणाई पुच्छइ २ ता ।। अट्ठमादियइ २ ता जामेव दिसं पाउब्भूए तामेव दिसं पडियए, सामी बहिया जणवयविहारं विहरइ (सू. ३७) | तए णं तस्स कुण्डकोलियस्स समणोवासयस्स बहूहिं सील जाव भावेमाणस्स चोदस्स संवच्छराइं वइक्कन्ताई। पण्णरसमस संवच्छरस्स अन्तरा वट्टमाणस्स अन्नया कयाइ जहा कामदेवो तहा जेट्टपुत्तं ठवेत्ता तहा पोसहसालाए जाव धम्मपण्णत्तिं उवसम्पज्जित्ता णं विहरइ, एवं एक्कारस उवासगपडिमाओ तहेव जाव सोहम्मे कप्पे अरुणज्झए विमाणे जाव अन्तं काहिइ ॥ निक्खेवो॥ (सू. ३८)
सत्तमस्स अस्स उवासगदसाणं छ; अज्झयणं समतं ॥ 'गिहमज्झावसन्ता णं' ति गृह-अध्यावसन्तो, णमिति वाक्यालङ्कारे अन्ययूथिकान् ' अर्थैः जीवादिभिः मूत्राभि
हेतुभिश्च-अन्वयव्यतिरेकलक्षणैः प्रश्नैश्च परप्रश्ननीयपदार्थैः कारणैः-उपपत्तिमात्ररूपैः व्याकरणैश्च-परेण पश्नितस्योत्तरदानरूपः, 'निप्पनुपसिणवागरणे' त्ति निरस्तानि स्पष्टानि-व्यक्तानि प्रश्नव्याकरणानि येषां ते निःस्पष्टप्रश्नव्याकरणाः, प्राकृतत्वाद्वा निप्पिष्टप्रश्नव्याकरणास्तान् कुर्वन्ति, 'सक्का पुण' त्ति शक्या एव, हे आर्याः ! श्रमणैरन्ययूथिका निःस्पष्टप्रश्नव्याकरणाः कर्तुम् (मू. ३७-३८)
॥ इति षष्ठं विवरणतः समाप्तम् ॥
Jain Education international
For Personal & Private Use Only
ainelibrary.org

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110