Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
उपासकदशाङ्गे
॥३८॥
मिष्टमित्युत्थानाद्यपलापपक्षे दूषणं, अथ त्वयेयं ऋद्धिरुत्थानादिना लब्धा ततो यद्वदास-सुन्दरा गोशालकप्रज्ञप्तिरसुन्दरा महावीरप्रज्ञप्तिः इति तत्ते तब मिथ्यावचनं भवति, तस्य व्यभिचारादिति ॥ ततोऽसौ देवस्तेनैवमुक्तः सन् ' शङ्कितः ' संशयवान् कुण्डकाजातः किं गोशालकमतं सत्यमुत महावीरमतं?, महावीरमतस्य युक्तितोऽनेन प्रतिष्ठितत्वाद्, एवंविधविकल्पवान् संवृत्त इत्यर्थः,
लिका.. काङ्कितो-महावीरमतमपि साध्वेतद् युक्तयुपेतत्वादिति विकल्पवान् संवृत्त इत्यर्थः, यावत्करणाद्भेदमापन्नो-मतिभेदमुपागतो, गोशा
महावीरकलकमतमेव साध्विति निश्चयादपोढत्वात् , तथा कलुषसमापन्नः-प्राक्तननिश्चयविपर्ययलक्षणं, गोशालकमतानुसारिणां मतेन मिथ्यात्वं प्राप्त इत्यर्थः, अथवा कलुषभावं जितोऽहमनेनेति खेदरूपमापन्न इति, 'नो संचाएइ' त्ति न शक्नोति 'पामोक्खं ति
प्रतिमा प्रमाक्षम्-उत्तरमाख्यातुं-भणितमिति ॥ (सू. ३६ ) न कुण्डकोलिया इ समणे भगवं महावीरे कुण्डकोलियं समणोवासयं एवं वयासी-से नणं कुण्डकोलिया ! कल्लं तुम्भ पुज्वावरण्हकालसमयंसि असोगवणियाए एगे देवे अन्तियं पाउन्भविस्था, तए णं से देवे नाममुदं च तहेव जाव पडिगए। से नूणं कुण्डकोलिया अढे समढे ?, हन्ता अस्थि, तं धन्ने सिणं तुम कुण्डकोलिया जहा कामदेवो अजोड समणे भगवं महावीरे समणे निग्गन्थे य निग्गन्थीओ य आमन्तित्ता एवं वयासी-जइ ताव अज्जो गिहिणो गिहिमज्झावसन्ता णं अन्नउस्थिए अद्वेहि य हेऊहि य पसिणेहि य कारणेहि य वागरणेहि य निप्पट्ठपसिणवागरणे करेन्ति, सक्का पुणाई अज्जो समणेहिं निग्गन्थेहिँ दुवालसङ्गं गणिपिडगं अहिज्जमाणेहिं अन्नउत्थिया अडेहि य जाव निप्पट्ठपसि-5॥३८॥
Jain Ede 121
For Personal & Private Use Only
Alainelibrary.org

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110