Book Title: Upasakdashangasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 58
________________ उपासकदशाओं कामदेवाध्ययनम् ॥२८॥ एवं जीवा अजीवा बन्धे मोक्खे पुण्णे पावे आसवे संवरे वेयणा निज्जरा' एतेषामस्तित्वदर्शनेन शून्यज्ञाननिरात्माद्वैतैकान्तक्षणिक- नित्यवादिनास्तिकादिकुदर्शननिराकरणात् परिणामिवस्तुमतिपादनेन सकलैहिकामुष्मिकक्रियाणामनवद्यत्वमावेदितं, तथा 'आत्थि अरहन्ता चक्कवट्टी बलदेवा वासुदेवा नरगा नेरइया तिरिक्खजोणिया तिरिक्खजोणिणीओ माया पिया रिसओ देवा देवलोया सिद्धी सिद्धा परिणिव्वाणे परिणिव्वुया' सिद्धिः कृतकृत्यता परिनिर्वाणं-सकलकर्मकृतविकारविरहादतिस्वास्थ्यं एवं सिद्धपरिनितानामपि विशेषोऽवसेयः, तथा-अत्थि पाणाइवाए मुसावाए अदिण्णादाणे मेहुणे परिग्गहे, अत्थि कोहेमाणे माया लोभे पेजे दोसे | कलहे अब्भक्खाणे पेसुन्ने अरइरई परपरिवाए मायामोसे मिच्छादसणसल्ले, आत्थि पाणाइवायवेरमणे जाव कोहविवेगे जाव मिच्छादसणसल्लविवेगे, किंबहुना ? सव्वं अत्थिभावं अत्यित्ति वयइ, सव्वं नत्थिभावं नत्थिति वयइ, सुचिण्णा कम्मा सुचिण्णफला भवन्ति' सुचरिताः-क्रियादानादिकाः सुचीर्णफला:-पुण्यफला भवन्तीत्यर्थः, 'दुचिण्णा कम्मा दुच्चिण्णफला भवन्ति, 'फुसइ पुण्णपावे बनात्यात्मा शुभाशुभकर्मणी, न पुनः साङ्यमतेनेव न बध्यते, 'पञ्चायन्ति जीवा' प्रत्याजायन्ते उत्पद्यन्ते इत्यर्थः, 'सफले कल्लाणपावए' इष्टानिष्टफलं शुभाशुभं कर्मेत्यर्थः, 'धम्ममाइक्खइ' अनन्तरोक्तं ज्ञेयश्रद्धेयज्ञानश्रद्धानरूपमाचष्टे इत्यर्थः, तथा 'इणमेव निम्गन्थे पावयणे सच्चे' इदमेव-प्रत्यक्ष नैन्यं प्रवचन-जिनशासनं सत्यं-सद्भूतं कषादिशुद्धत्वात्सुवर्णवत् 'अणुत्तरे अविद्यमानप्रधानतरं 'केवलिए ' अद्वितीयं 'संसुद्ध' निर्दोष · पडिपुण्णे ' सद्गुणभृतं । मेयाउए । नैयायिकं न्यायनिष्ठं 'सल्लगत्तणे' मायादिशल्यकर्त्तनं 'सिद्धिमग्गे' हितप्राप्तिपथः 'मुत्तिमग्गे' अहितविच्युतेरुपायः 'निजाणमग्गे' सिद्धिक्षेत्रावाप्तिपथः 'परिनिव्वाणमम्गे' कर्माभावप्रभवसुखोपायः, 'सबदुक्खप्पहीणमग्गे । सकलदुःखक्षयोपायः, ॥२८॥ dalei Educatio n al For Personal & Private Use Only anelibrary.org

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110